स्वृ - स्वृ - शब्दोपतापयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्वरति
स्वर्यते
सस्वार
सस्वरे
स्वरिता / स्वर्ता
स्वारिता / स्वरिता / स्वर्ता
स्वरिष्यति
स्वारिष्यते / स्वरिष्यते
स्वरतात् / स्वरताद् / स्वरतु
स्वर्यताम्
अस्वरत् / अस्वरद्
अस्वर्यत
स्वरेत् / स्वरेद्
स्वर्येत
स्वर्यात् / स्वर्याद्
स्वारिषीष्ट / स्वरिषीष्ट / स्वृषीष्ट
अस्वारीत् / अस्वारीद् / अस्वार्षीत् / अस्वार्षीद्
अस्वारि
अस्वरिष्यत् / अस्वरिष्यद्
अस्वारिष्यत / अस्वरिष्यत
प्रथम  द्विवचनम्
स्वरतः
स्वर्येते
सस्वरतुः
सस्वराते
स्वरितारौ / स्वर्तारौ
स्वारितारौ / स्वरितारौ / स्वर्तारौ
स्वरिष्यतः
स्वारिष्येते / स्वरिष्येते
स्वरताम्
स्वर्येताम्
अस्वरताम्
अस्वर्येताम्
स्वरेताम्
स्वर्येयाताम्
स्वर्यास्ताम्
स्वारिषीयास्ताम् / स्वरिषीयास्ताम् / स्वृषीयास्ताम्
अस्वारिष्टाम् / अस्वार्ष्टाम्
अस्वारिषाताम् / अस्वरिषाताम् / अस्वृषाताम्
अस्वरिष्यताम्
अस्वारिष्येताम् / अस्वरिष्येताम्
प्रथम  बहुवचनम्
स्वरन्ति
स्वर्यन्ते
सस्वरुः
सस्वरिरे
स्वरितारः / स्वर्तारः
स्वारितारः / स्वरितारः / स्वर्तारः
स्वरिष्यन्ति
स्वारिष्यन्ते / स्वरिष्यन्ते
स्वरन्तु
स्वर्यन्ताम्
अस्वरन्
अस्वर्यन्त
स्वरेयुः
स्वर्येरन्
स्वर्यासुः
स्वारिषीरन् / स्वरिषीरन् / स्वृषीरन्
अस्वारिषुः / अस्वार्षुः
अस्वारिषत / अस्वरिषत / अस्वृषत
अस्वरिष्यन्
अस्वारिष्यन्त / अस्वरिष्यन्त
मध्यम  एकवचनम्
स्वरसि
स्वर्यसे
सस्वरिथ / सस्वर्थ
सस्वरिषे
स्वरितासि / स्वर्तासि
स्वारितासे / स्वरितासे / स्वर्तासे
स्वरिष्यसि
स्वारिष्यसे / स्वरिष्यसे
स्वरतात् / स्वरताद् / स्वर
स्वर्यस्व
अस्वरः
अस्वर्यथाः
स्वरेः
स्वर्येथाः
स्वर्याः
स्वारिषीष्ठाः / स्वरिषीष्ठाः / स्वृषीष्ठाः
अस्वारीः / अस्वार्षीः
अस्वारिष्ठाः / अस्वरिष्ठाः / अस्वृथाः
अस्वरिष्यः
अस्वारिष्यथाः / अस्वरिष्यथाः
मध्यम  द्विवचनम्
स्वरथः
स्वर्येथे
सस्वरथुः
सस्वराथे
स्वरितास्थः / स्वर्तास्थः
स्वारितासाथे / स्वरितासाथे / स्वर्तासाथे
स्वरिष्यथः
स्वारिष्येथे / स्वरिष्येथे
स्वरतम्
स्वर्येथाम्
अस्वरतम्
अस्वर्येथाम्
स्वरेतम्
स्वर्येयाथाम्
स्वर्यास्तम्
स्वारिषीयास्थाम् / स्वरिषीयास्थाम् / स्वृषीयास्थाम्
अस्वारिष्टम् / अस्वार्ष्टम्
अस्वारिषाथाम् / अस्वरिषाथाम् / अस्वृषाथाम्
अस्वरिष्यतम्
अस्वारिष्येथाम् / अस्वरिष्येथाम्
मध्यम  बहुवचनम्
स्वरथ
स्वर्यध्वे
सस्वर
सस्वरिढ्वे / सस्वरिध्वे
स्वरितास्थ / स्वर्तास्थ
स्वारिताध्वे / स्वरिताध्वे / स्वर्ताध्वे
स्वरिष्यथ
स्वारिष्यध्वे / स्वरिष्यध्वे
स्वरत
स्वर्यध्वम्
अस्वरत
अस्वर्यध्वम्
स्वरेत
स्वर्येध्वम्
स्वर्यास्त
स्वारिषीढ्वम् / स्वारिषीध्वम् / स्वरिषीढ्वम् / स्वरिषीध्वम् / स्वृषीढ्वम्
अस्वारिष्ट / अस्वार्ष्ट
अस्वारिढ्वम् / अस्वारिध्वम् / अस्वरिढ्वम् / अस्वरिध्वम् / अस्वृढ्वम्
अस्वरिष्यत
अस्वारिष्यध्वम् / अस्वरिष्यध्वम्
उत्तम  एकवचनम्
स्वरामि
स्वर्ये
सस्वर / सस्वार
सस्वरे
स्वरितास्मि / स्वर्तास्मि
स्वारिताहे / स्वरिताहे / स्वर्ताहे
स्वरिष्यामि
स्वारिष्ये / स्वरिष्ये
स्वराणि
स्वर्यै
अस्वरम्
अस्वर्ये
स्वरेयम्
स्वर्येय
स्वर्यासम्
स्वारिषीय / स्वरिषीय / स्वृषीय
अस्वारिषम् / अस्वार्षम्
अस्वारिषि / अस्वरिषि / अस्वृषि
अस्वरिष्यम्
अस्वारिष्ये / अस्वरिष्ये
उत्तम  द्विवचनम्
स्वरावः
स्वर्यावहे
सस्वरिव
सस्वरिवहे
स्वरितास्वः / स्वर्तास्वः
स्वारितास्वहे / स्वरितास्वहे / स्वर्तास्वहे
स्वरिष्यावः
स्वारिष्यावहे / स्वरिष्यावहे
स्वराव
स्वर्यावहै
अस्वराव
अस्वर्यावहि
स्वरेव
स्वर्येवहि
स्वर्यास्व
स्वारिषीवहि / स्वरिषीवहि / स्वृषीवहि
अस्वारिष्व / अस्वार्ष्व
अस्वारिष्वहि / अस्वरिष्वहि / अस्वृष्वहि
अस्वरिष्याव
अस्वारिष्यावहि / अस्वरिष्यावहि
उत्तम  बहुवचनम्
स्वरामः
स्वर्यामहे
सस्वरिम
सस्वरिमहे
स्वरितास्मः / स्वर्तास्मः
स्वारितास्महे / स्वरितास्महे / स्वर्तास्महे
स्वरिष्यामः
स्वारिष्यामहे / स्वरिष्यामहे
स्वराम
स्वर्यामहै
अस्वराम
अस्वर्यामहि
स्वरेम
स्वर्येमहि
स्वर्यास्म
स्वारिषीमहि / स्वरिषीमहि / स्वृषीमहि
अस्वारिष्म / अस्वार्ष्म
अस्वारिष्महि / अस्वरिष्महि / अस्वृष्महि
अस्वरिष्याम
अस्वारिष्यामहि / अस्वरिष्यामहि
प्रथम पुरुषः  एकवचनम्
स्वरिता / स्वर्ता
स्वारिता / स्वरिता / स्वर्ता
स्वारिष्यते / स्वरिष्यते
स्वरतात् / स्वरताद् / स्वरतु
अस्वरत् / अस्वरद्
स्वर्यात् / स्वर्याद्
स्वारिषीष्ट / स्वरिषीष्ट / स्वृषीष्ट
अस्वारीत् / अस्वारीद् / अस्वार्षीत् / अस्वार्षीद्
अस्वरिष्यत् / अस्वरिष्यद्
अस्वारिष्यत / अस्वरिष्यत
प्रथमा  द्विवचनम्
स्वरितारौ / स्वर्तारौ
स्वारितारौ / स्वरितारौ / स्वर्तारौ
स्वारिष्येते / स्वरिष्येते
स्वारिषीयास्ताम् / स्वरिषीयास्ताम् / स्वृषीयास्ताम्
अस्वारिष्टाम् / अस्वार्ष्टाम्
अस्वारिषाताम् / अस्वरिषाताम् / अस्वृषाताम्
अस्वरिष्यताम्
अस्वारिष्येताम् / अस्वरिष्येताम्
प्रथमा  बहुवचनम्
स्वरितारः / स्वर्तारः
स्वारितारः / स्वरितारः / स्वर्तारः
स्वारिष्यन्ते / स्वरिष्यन्ते
स्वारिषीरन् / स्वरिषीरन् / स्वृषीरन्
अस्वारिषुः / अस्वार्षुः
अस्वारिषत / अस्वरिषत / अस्वृषत
अस्वारिष्यन्त / अस्वरिष्यन्त
मध्यम पुरुषः  एकवचनम्
सस्वरिथ / सस्वर्थ
स्वरितासि / स्वर्तासि
स्वारितासे / स्वरितासे / स्वर्तासे
स्वारिष्यसे / स्वरिष्यसे
स्वरतात् / स्वरताद् / स्वर
स्वारिषीष्ठाः / स्वरिषीष्ठाः / स्वृषीष्ठाः
अस्वारीः / अस्वार्षीः
अस्वारिष्ठाः / अस्वरिष्ठाः / अस्वृथाः
अस्वारिष्यथाः / अस्वरिष्यथाः
मध्यम पुरुषः  द्विवचनम्
स्वरितास्थः / स्वर्तास्थः
स्वारितासाथे / स्वरितासाथे / स्वर्तासाथे
स्वारिष्येथे / स्वरिष्येथे
स्वारिषीयास्थाम् / स्वरिषीयास्थाम् / स्वृषीयास्थाम्
अस्वारिष्टम् / अस्वार्ष्टम्
अस्वारिषाथाम् / अस्वरिषाथाम् / अस्वृषाथाम्
अस्वारिष्येथाम् / अस्वरिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
सस्वरिढ्वे / सस्वरिध्वे
स्वरितास्थ / स्वर्तास्थ
स्वारिताध्वे / स्वरिताध्वे / स्वर्ताध्वे
स्वारिष्यध्वे / स्वरिष्यध्वे
स्वारिषीढ्वम् / स्वारिषीध्वम् / स्वरिषीढ्वम् / स्वरिषीध्वम् / स्वृषीढ्वम्
अस्वारिष्ट / अस्वार्ष्ट
अस्वारिढ्वम् / अस्वारिध्वम् / अस्वरिढ्वम् / अस्वरिध्वम् / अस्वृढ्वम्
अस्वारिष्यध्वम् / अस्वरिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
स्वरितास्मि / स्वर्तास्मि
स्वारिताहे / स्वरिताहे / स्वर्ताहे
स्वारिष्ये / स्वरिष्ये
स्वारिषीय / स्वरिषीय / स्वृषीय
अस्वारिषम् / अस्वार्षम्
अस्वारिषि / अस्वरिषि / अस्वृषि
अस्वारिष्ये / अस्वरिष्ये
उत्तम पुरुषः  द्विवचनम्
स्वरितास्वः / स्वर्तास्वः
स्वारितास्वहे / स्वरितास्वहे / स्वर्तास्वहे
स्वारिष्यावहे / स्वरिष्यावहे
स्वारिषीवहि / स्वरिषीवहि / स्वृषीवहि
अस्वारिष्व / अस्वार्ष्व
अस्वारिष्वहि / अस्वरिष्वहि / अस्वृष्वहि
अस्वारिष्यावहि / अस्वरिष्यावहि
उत्तम पुरुषः  बहुवचनम्
स्वरितास्मः / स्वर्तास्मः
स्वारितास्महे / स्वरितास्महे / स्वर्तास्महे
स्वारिष्यामहे / स्वरिष्यामहे
स्वारिषीमहि / स्वरिषीमहि / स्वृषीमहि
अस्वारिष्म / अस्वार्ष्म
अस्वारिष्महि / अस्वरिष्महि / अस्वृष्महि
अस्वारिष्यामहि / अस्वरिष्यामहि