स्विद् - ञिष्विदाँ स्नेहनमोचनयोः गात्रप्रस्रवणे स्नेहनमोहनयोरित्येके भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
स्वेदिष्यते
मेदिष्यते
वन्दिष्यते
स्यन्दिष्यते / स्यन्त्स्यते
विजिष्यते
प्रथम पुरुषः  द्विवचनम्
स्वेदिष्येते
मेदिष्येते
वन्दिष्येते
स्यन्दिष्येते / स्यन्त्स्येते
विजिष्येते
प्रथम पुरुषः  बहुवचनम्
स्वेदिष्यन्ते
मेदिष्यन्ते
वन्दिष्यन्ते
स्यन्दिष्यन्ते / स्यन्त्स्यन्ते
विजिष्यन्ते
मध्यम पुरुषः  एकवचनम्
स्वेदिष्यसे
मेदिष्यसे
वन्दिष्यसे
स्यन्दिष्यसे / स्यन्त्स्यसे
विजिष्यसे
मध्यम पुरुषः  द्विवचनम्
स्वेदिष्येथे
मेदिष्येथे
वन्दिष्येथे
स्यन्दिष्येथे / स्यन्त्स्येथे
विजिष्येथे
मध्यम पुरुषः  बहुवचनम्
स्वेदिष्यध्वे
मेदिष्यध्वे
वन्दिष्यध्वे
स्यन्दिष्यध्वे / स्यन्त्स्यध्वे
विजिष्यध्वे
उत्तम पुरुषः  एकवचनम्
स्वेदिष्ये
मेदिष्ये
वन्दिष्ये
स्यन्दिष्ये / स्यन्त्स्ये
विजिष्ये
उत्तम पुरुषः  द्विवचनम्
स्वेदिष्यावहे
मेदिष्यावहे
वन्दिष्यावहे
स्यन्दिष्यावहे / स्यन्त्स्यावहे
विजिष्यावहे
उत्तम पुरुषः  बहुवचनम्
स्वेदिष्यामहे
मेदिष्यामहे
वन्दिष्यामहे
स्यन्दिष्यामहे / स्यन्त्स्यामहे
विजिष्यामहे
प्रथम पुरुषः  एकवचनम्
मेदिष्यते
स्यन्दिष्यते / स्यन्त्स्यते
विजिष्यते
प्रथम पुरुषः  द्विवचनम्
मेदिष्येते
स्यन्दिष्येते / स्यन्त्स्येते
विजिष्येते
प्रथम पुरुषः  बहुवचनम्
मेदिष्यन्ते
स्यन्दिष्यन्ते / स्यन्त्स्यन्ते
विजिष्यन्ते
मध्यम पुरुषः  एकवचनम्
मेदिष्यसे
स्यन्दिष्यसे / स्यन्त्स्यसे
विजिष्यसे
मध्यम पुरुषः  द्विवचनम्
मेदिष्येथे
स्यन्दिष्येथे / स्यन्त्स्येथे
विजिष्येथे
मध्यम पुरुषः  बहुवचनम्
मेदिष्यध्वे
स्यन्दिष्यध्वे / स्यन्त्स्यध्वे
विजिष्यध्वे
उत्तम पुरुषः  एकवचनम्
मेदिष्ये
स्यन्दिष्ये / स्यन्त्स्ये
उत्तम पुरुषः  द्विवचनम्
मेदिष्यावहे
स्यन्दिष्यावहे / स्यन्त्स्यावहे
विजिष्यावहे
उत्तम पुरुषः  बहुवचनम्
मेदिष्यामहे
स्यन्दिष्यामहे / स्यन्त्स्यामहे
विजिष्यामहे