स्विद् - ञिष्विदाँ स्नेहनमोचनयोः गात्रप्रस्रवणे स्नेहनमोहनयोरित्येके भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
स्वेदिता
मेदिता
वन्दिता
स्यन्दिता / स्यन्ता / स्यन्त्ता
विजिता
प्रथम पुरुषः  द्विवचनम्
स्वेदितारौ
मेदितारौ
वन्दितारौ
स्यन्दितारौ / स्यन्तारौ / स्यन्त्तारौ
विजितारौ
प्रथम पुरुषः  बहुवचनम्
स्वेदितारः
मेदितारः
वन्दितारः
स्यन्दितारः / स्यन्तारः / स्यन्त्तारः
विजितारः
मध्यम पुरुषः  एकवचनम्
स्वेदितासे
मेदितासे
वन्दितासे
स्यन्दितासे / स्यन्तासे / स्यन्त्तासे
विजितासे
मध्यम पुरुषः  द्विवचनम्
स्वेदितासाथे
मेदितासाथे
वन्दितासाथे
स्यन्दितासाथे / स्यन्तासाथे / स्यन्त्तासाथे
विजितासाथे
मध्यम पुरुषः  बहुवचनम्
स्वेदिताध्वे
मेदिताध्वे
वन्दिताध्वे
स्यन्दिताध्वे / स्यन्ताध्वे / स्यन्त्ताध्वे
विजिताध्वे
उत्तम पुरुषः  एकवचनम्
स्वेदिताहे
मेदिताहे
वन्दिताहे
स्यन्दिताहे / स्यन्ताहे / स्यन्त्ताहे
विजिताहे
उत्तम पुरुषः  द्विवचनम्
स्वेदितास्वहे
मेदितास्वहे
वन्दितास्वहे
स्यन्दितास्वहे / स्यन्तास्वहे / स्यन्त्तास्वहे
विजितास्वहे
उत्तम पुरुषः  बहुवचनम्
स्वेदितास्महे
मेदितास्महे
वन्दितास्महे
स्यन्दितास्महे / स्यन्तास्महे / स्यन्त्तास्महे
विजितास्महे
प्रथम पुरुषः  एकवचनम्
स्यन्दिता / स्यन्ता / स्यन्त्ता
प्रथम पुरुषः  द्विवचनम्
मेदितारौ
स्यन्दितारौ / स्यन्तारौ / स्यन्त्तारौ
प्रथम पुरुषः  बहुवचनम्
मेदितारः
स्यन्दितारः / स्यन्तारः / स्यन्त्तारः
मध्यम पुरुषः  एकवचनम्
मेदितासे
स्यन्दितासे / स्यन्तासे / स्यन्त्तासे
मध्यम पुरुषः  द्विवचनम्
मेदितासाथे
स्यन्दितासाथे / स्यन्तासाथे / स्यन्त्तासाथे
विजितासाथे
मध्यम पुरुषः  बहुवचनम्
मेदिताध्वे
स्यन्दिताध्वे / स्यन्ताध्वे / स्यन्त्ताध्वे
विजिताध्वे
उत्तम पुरुषः  एकवचनम्
मेदिताहे
स्यन्दिताहे / स्यन्ताहे / स्यन्त्ताहे
उत्तम पुरुषः  द्विवचनम्
मेदितास्वहे
स्यन्दितास्वहे / स्यन्तास्वहे / स्यन्त्तास्वहे
विजितास्वहे
उत्तम पुरुषः  बहुवचनम्
मेदितास्महे
स्यन्दितास्महे / स्यन्तास्महे / स्यन्त्तास्महे
विजितास्महे