स्विद् - ञिष्विदाँ स्नेहनमोचनयोः गात्रप्रस्रवणे स्नेहनमोहनयोरित्येके भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
स्वेदिषीष्ट
मेदिषीष्ट
मेदिषीष्ट
वन्दिषीष्ट
पत्सीष्ट
मोदिषीष्ट
रिक्षीष्ट
विजिषीष्ट
दिक्षीष्ट
त्विक्षीष्ट
प्रथम पुरुषः  द्विवचनम्
स्वेदिषीयास्ताम्
मेदिषीयास्ताम्
मेदिषीयास्ताम्
वन्दिषीयास्ताम्
पत्सीयास्ताम्
मोदिषीयास्ताम्
रिक्षीयास्ताम्
विजिषीयास्ताम्
दिक्षीयास्ताम्
त्विक्षीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
स्वेदिषीरन्
मेदिषीरन्
मेदिषीरन्
वन्दिषीरन्
पत्सीरन्
मोदिषीरन्
रिक्षीरन्
विजिषीरन्
दिक्षीरन्
त्विक्षीरन्
मध्यम पुरुषः  एकवचनम्
स्वेदिषीष्ठाः
मेदिषीष्ठाः
मेदिषीष्ठाः
वन्दिषीष्ठाः
पत्सीष्ठाः
मोदिषीष्ठाः
रिक्षीष्ठाः
विजिषीष्ठाः
दिक्षीष्ठाः
त्विक्षीष्ठाः
मध्यम पुरुषः  द्विवचनम्
स्वेदिषीयास्थाम्
मेदिषीयास्थाम्
मेदिषीयास्थाम्
वन्दिषीयास्थाम्
पत्सीयास्थाम्
मोदिषीयास्थाम्
रिक्षीयास्थाम्
विजिषीयास्थाम्
दिक्षीयास्थाम्
त्विक्षीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
स्वेदिषीध्वम्
मेदिषीध्वम्
मेदिषीध्वम्
वन्दिषीध्वम्
पत्सीध्वम्
मोदिषीध्वम्
रिक्षीध्वम्
विजिषीध्वम्
दिक्षीध्वम्
त्विक्षीध्वम्
उत्तम पुरुषः  एकवचनम्
स्वेदिषीय
मेदिषीय
मेदिषीय
वन्दिषीय
पत्सीय
मोदिषीय
रिक्षीय
विजिषीय
दिक्षीय
त्विक्षीय
उत्तम पुरुषः  द्विवचनम्
स्वेदिषीवहि
मेदिषीवहि
मेदिषीवहि
वन्दिषीवहि
पत्सीवहि
मोदिषीवहि
रिक्षीवहि
विजिषीवहि
दिक्षीवहि
त्विक्षीवहि
उत्तम पुरुषः  बहुवचनम्
स्वेदिषीमहि
मेदिषीमहि
मेदिषीमहि
वन्दिषीमहि
पत्सीमहि
मोदिषीमहि
रिक्षीमहि
विजिषीमहि
दिक्षीमहि
त्विक्षीमहि
प्रथम पुरुषः  एकवचनम्
मेदिषीष्ट
पत्सीष्ट
मोदिषीष्ट
रिक्षीष्ट
विजिषीष्ट
दिक्षीष्ट
त्विक्षीष्ट
प्रथम पुरुषः  द्विवचनम्
स्वेदिषीयास्ताम्
मेदिषीयास्ताम्
मेदिषीयास्ताम्
वन्दिषीयास्ताम्
पत्सीयास्ताम्
मोदिषीयास्ताम्
रिक्षीयास्ताम्
विजिषीयास्ताम्
दिक्षीयास्ताम्
त्विक्षीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
मेदिषीरन्
पत्सीरन्
मोदिषीरन्
रिक्षीरन्
विजिषीरन्
दिक्षीरन्
त्विक्षीरन्
मध्यम पुरुषः  एकवचनम्
मेदिषीष्ठाः
मेदिषीष्ठाः
पत्सीष्ठाः
मोदिषीष्ठाः
रिक्षीष्ठाः
विजिषीष्ठाः
दिक्षीष्ठाः
त्विक्षीष्ठाः
मध्यम पुरुषः  द्विवचनम्
स्वेदिषीयास्थाम्
मेदिषीयास्थाम्
मेदिषीयास्थाम्
वन्दिषीयास्थाम्
पत्सीयास्थाम्
मोदिषीयास्थाम्
रिक्षीयास्थाम्
विजिषीयास्थाम्
दिक्षीयास्थाम्
त्विक्षीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
मेदिषीध्वम्
मेदिषीध्वम्
पत्सीध्वम्
मोदिषीध्वम्
रिक्षीध्वम्
विजिषीध्वम्
दिक्षीध्वम्
त्विक्षीध्वम्
उत्तम पुरुषः  एकवचनम्
पत्सीय
मोदिषीय
त्विक्षीय
उत्तम पुरुषः  द्विवचनम्
मेदिषीवहि
पत्सीवहि
मोदिषीवहि
रिक्षीवहि
विजिषीवहि
दिक्षीवहि
त्विक्षीवहि
उत्तम पुरुषः  बहुवचनम्
मेदिषीमहि
पत्सीमहि
मोदिषीमहि
रिक्षीमहि
विजिषीमहि
दिक्षीमहि
त्विक्षीमहि