स्विद् - ञिष्विदाँ - स्नेहनमोचनयोः गात्रप्रस्रवणे स्नेहनमोहनयोरित्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
स्वेदते
स्विद्यते
सिष्विदे
सिष्विदे
स्वेदिता
स्वेदिता
स्वेदिष्यते
स्वेदिष्यते
स्वेदताम्
स्विद्यताम्
अस्वेदत
अस्विद्यत
स्वेदेत
स्विद्येत
स्वेदिषीष्ट
स्वेदिषीष्ट
अस्विदत् / अस्विदद्
अस्वेदिष्ट
अस्वेदि
अस्वेदिष्यत
अस्वेदिष्यत
प्रथम  द्विवचनम्
स्वेदेते
स्विद्येते
सिष्विदाते
सिष्विदाते
स्वेदितारौ
स्वेदितारौ
स्वेदिष्येते
स्वेदिष्येते
स्वेदेताम्
स्विद्येताम्
अस्वेदेताम्
अस्विद्येताम्
स्वेदेयाताम्
स्विद्येयाताम्
स्वेदिषीयास्ताम्
स्वेदिषीयास्ताम्
अस्विदताम्
अस्वेदिषाताम्
अस्वेदिषाताम्
अस्वेदिष्येताम्
अस्वेदिष्येताम्
प्रथम  बहुवचनम्
स्वेदन्ते
स्विद्यन्ते
सिष्विदिरे
सिष्विदिरे
स्वेदितारः
स्वेदितारः
स्वेदिष्यन्ते
स्वेदिष्यन्ते
स्वेदन्ताम्
स्विद्यन्ताम्
अस्वेदन्त
अस्विद्यन्त
स्वेदेरन्
स्विद्येरन्
स्वेदिषीरन्
स्वेदिषीरन्
अस्विदन्
अस्वेदिषत
अस्वेदिषत
अस्वेदिष्यन्त
अस्वेदिष्यन्त
मध्यम  एकवचनम्
स्वेदसे
स्विद्यसे
सिष्विदिषे
सिष्विदिषे
स्वेदितासे
स्वेदितासे
स्वेदिष्यसे
स्वेदिष्यसे
स्वेदस्व
स्विद्यस्व
अस्वेदथाः
अस्विद्यथाः
स्वेदेथाः
स्विद्येथाः
स्वेदिषीष्ठाः
स्वेदिषीष्ठाः
अस्विदः
अस्वेदिष्ठाः
अस्वेदिष्ठाः
अस्वेदिष्यथाः
अस्वेदिष्यथाः
मध्यम  द्विवचनम्
स्वेदेथे
स्विद्येथे
सिष्विदाथे
सिष्विदाथे
स्वेदितासाथे
स्वेदितासाथे
स्वेदिष्येथे
स्वेदिष्येथे
स्वेदेथाम्
स्विद्येथाम्
अस्वेदेथाम्
अस्विद्येथाम्
स्वेदेयाथाम्
स्विद्येयाथाम्
स्वेदिषीयास्थाम्
स्वेदिषीयास्थाम्
अस्विदतम्
अस्वेदिषाथाम्
अस्वेदिषाथाम्
अस्वेदिष्येथाम्
अस्वेदिष्येथाम्
मध्यम  बहुवचनम्
स्वेदध्वे
स्विद्यध्वे
सिष्विदिध्वे
सिष्विदिध्वे
स्वेदिताध्वे
स्वेदिताध्वे
स्वेदिष्यध्वे
स्वेदिष्यध्वे
स्वेदध्वम्
स्विद्यध्वम्
अस्वेदध्वम्
अस्विद्यध्वम्
स्वेदेध्वम्
स्विद्येध्वम्
स्वेदिषीध्वम्
स्वेदिषीध्वम्
अस्विदत
अस्वेदिढ्वम्
अस्वेदिढ्वम्
अस्वेदिष्यध्वम्
अस्वेदिष्यध्वम्
उत्तम  एकवचनम्
स्वेदे
स्विद्ये
सिष्विदे
सिष्विदे
स्वेदिताहे
स्वेदिताहे
स्वेदिष्ये
स्वेदिष्ये
स्वेदै
स्विद्यै
अस्वेदे
अस्विद्ये
स्वेदेय
स्विद्येय
स्वेदिषीय
स्वेदिषीय
अस्विदम्
अस्वेदिषि
अस्वेदिषि
अस्वेदिष्ये
अस्वेदिष्ये
उत्तम  द्विवचनम्
स्वेदावहे
स्विद्यावहे
सिष्विदिवहे
सिष्विदिवहे
स्वेदितास्वहे
स्वेदितास्वहे
स्वेदिष्यावहे
स्वेदिष्यावहे
स्वेदावहै
स्विद्यावहै
अस्वेदावहि
अस्विद्यावहि
स्वेदेवहि
स्विद्येवहि
स्वेदिषीवहि
स्वेदिषीवहि
अस्विदाव
अस्वेदिष्वहि
अस्वेदिष्वहि
अस्वेदिष्यावहि
अस्वेदिष्यावहि
उत्तम  बहुवचनम्
स्वेदामहे
स्विद्यामहे
सिष्विदिमहे
सिष्विदिमहे
स्वेदितास्महे
स्वेदितास्महे
स्वेदिष्यामहे
स्वेदिष्यामहे
स्वेदामहै
स्विद्यामहै
अस्वेदामहि
अस्विद्यामहि
स्वेदेमहि
स्विद्येमहि
स्वेदिषीमहि
स्वेदिषीमहि
अस्विदाम
अस्वेदिष्महि
अस्वेदिष्महि
अस्वेदिष्यामहि
अस्वेदिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अस्विदत् / अस्विदद्
प्रथमा  द्विवचनम्
अस्वेदिष्येताम्
अस्वेदिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अस्वेदिष्येथाम्
अस्वेदिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्वेदिष्यध्वम्
अस्वेदिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्