स्विद् - ष्विदाँ - गात्रप्रक्षरणे ञिष्विदाँ इत्येके दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्विद्यति
स्विद्यते
सिष्वेद
सिष्विदे
स्वेत्ता
स्वेत्ता
स्वेत्स्यति
स्वेत्स्यते
स्विद्यतात् / स्विद्यताद् / स्विद्यतु
स्विद्यताम्
अस्विद्यत् / अस्विद्यद्
अस्विद्यत
स्विद्येत् / स्विद्येद्
स्विद्येत
स्विद्यात् / स्विद्याद्
स्वित्सीष्ट
अस्विदत् / अस्विदद्
अस्वेदि
अस्वेत्स्यत् / अस्वेत्स्यद्
अस्वेत्स्यत
प्रथम  द्विवचनम्
स्विद्यतः
स्विद्येते
सिष्विदतुः
सिष्विदाते
स्वेत्तारौ
स्वेत्तारौ
स्वेत्स्यतः
स्वेत्स्येते
स्विद्यताम्
स्विद्येताम्
अस्विद्यताम्
अस्विद्येताम्
स्विद्येताम्
स्विद्येयाताम्
स्विद्यास्ताम्
स्वित्सीयास्ताम्
अस्विदताम्
अस्वित्साताम्
अस्वेत्स्यताम्
अस्वेत्स्येताम्
प्रथम  बहुवचनम्
स्विद्यन्ति
स्विद्यन्ते
सिष्विदुः
सिष्विदिरे
स्वेत्तारः
स्वेत्तारः
स्वेत्स्यन्ति
स्वेत्स्यन्ते
स्विद्यन्तु
स्विद्यन्ताम्
अस्विद्यन्
अस्विद्यन्त
स्विद्येयुः
स्विद्येरन्
स्विद्यासुः
स्वित्सीरन्
अस्विदन्
अस्वित्सत
अस्वेत्स्यन्
अस्वेत्स्यन्त
मध्यम  एकवचनम्
स्विद्यसि
स्विद्यसे
सिष्वेदिथ
सिष्विदिषे
स्वेत्तासि
स्वेत्तासे
स्वेत्स्यसि
स्वेत्स्यसे
स्विद्यतात् / स्विद्यताद् / स्विद्य
स्विद्यस्व
अस्विद्यः
अस्विद्यथाः
स्विद्येः
स्विद्येथाः
स्विद्याः
स्वित्सीष्ठाः
अस्विदः
अस्वित्थाः
अस्वेत्स्यः
अस्वेत्स्यथाः
मध्यम  द्विवचनम्
स्विद्यथः
स्विद्येथे
सिष्विदथुः
सिष्विदाथे
स्वेत्तास्थः
स्वेत्तासाथे
स्वेत्स्यथः
स्वेत्स्येथे
स्विद्यतम्
स्विद्येथाम्
अस्विद्यतम्
अस्विद्येथाम्
स्विद्येतम्
स्विद्येयाथाम्
स्विद्यास्तम्
स्वित्सीयास्थाम्
अस्विदतम्
अस्वित्साथाम्
अस्वेत्स्यतम्
अस्वेत्स्येथाम्
मध्यम  बहुवचनम्
स्विद्यथ
स्विद्यध्वे
सिष्विद
सिष्विदिध्वे
स्वेत्तास्थ
स्वेत्ताध्वे
स्वेत्स्यथ
स्वेत्स्यध्वे
स्विद्यत
स्विद्यध्वम्
अस्विद्यत
अस्विद्यध्वम्
स्विद्येत
स्विद्येध्वम्
स्विद्यास्त
स्वित्सीध्वम्
अस्विदत
अस्विद्ध्वम्
अस्वेत्स्यत
अस्वेत्स्यध्वम्
उत्तम  एकवचनम्
स्विद्यामि
स्विद्ये
सिष्वेद
सिष्विदे
स्वेत्तास्मि
स्वेत्ताहे
स्वेत्स्यामि
स्वेत्स्ये
स्विद्यानि
स्विद्यै
अस्विद्यम्
अस्विद्ये
स्विद्येयम्
स्विद्येय
स्विद्यासम्
स्वित्सीय
अस्विदम्
अस्वित्सि
अस्वेत्स्यम्
अस्वेत्स्ये
उत्तम  द्विवचनम्
स्विद्यावः
स्विद्यावहे
सिष्विदिव
सिष्विदिवहे
स्वेत्तास्वः
स्वेत्तास्वहे
स्वेत्स्यावः
स्वेत्स्यावहे
स्विद्याव
स्विद्यावहै
अस्विद्याव
अस्विद्यावहि
स्विद्येव
स्विद्येवहि
स्विद्यास्व
स्वित्सीवहि
अस्विदाव
अस्वित्स्वहि
अस्वेत्स्याव
अस्वेत्स्यावहि
उत्तम  बहुवचनम्
स्विद्यामः
स्विद्यामहे
सिष्विदिम
सिष्विदिमहे
स्वेत्तास्मः
स्वेत्तास्महे
स्वेत्स्यामः
स्वेत्स्यामहे
स्विद्याम
स्विद्यामहै
अस्विद्याम
अस्विद्यामहि
स्विद्येम
स्विद्येमहि
स्विद्यास्म
स्वित्सीमहि
अस्विदाम
अस्वित्स्महि
अस्वेत्स्याम
अस्वेत्स्यामहि
प्रथम पुरुषः  एकवचनम्
स्विद्यतात् / स्विद्यताद् / स्विद्यतु
अस्विद्यत् / अस्विद्यद्
स्विद्येत् / स्विद्येद्
स्विद्यात् / स्विद्याद्
अस्विदत् / अस्विदद्
अस्वेत्स्यत् / अस्वेत्स्यद्
प्रथमा  द्विवचनम्
अस्वेत्स्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
स्विद्यतात् / स्विद्यताद् / स्विद्य
मध्यम पुरुषः  द्विवचनम्
अस्वेत्स्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्वेत्स्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्