स्वर्द् - स्वर्दँ - आस्वादने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
स्वर्दते
स्वर्द्यते
सस्वर्दे
सस्वर्दे
स्वर्दिता
स्वर्दिता
स्वर्दिष्यते
स्वर्दिष्यते
स्वर्दताम्
स्वर्द्यताम्
अस्वर्दत
अस्वर्द्यत
स्वर्देत
स्वर्द्येत
स्वर्दिषीष्ट
स्वर्दिषीष्ट
अस्वर्दिष्ट
अस्वर्दि
अस्वर्दिष्यत
अस्वर्दिष्यत
प्रथम  द्विवचनम्
स्वर्देते
स्वर्द्येते
सस्वर्दाते
सस्वर्दाते
स्वर्दितारौ
स्वर्दितारौ
स्वर्दिष्येते
स्वर्दिष्येते
स्वर्देताम्
स्वर्द्येताम्
अस्वर्देताम्
अस्वर्द्येताम्
स्वर्देयाताम्
स्वर्द्येयाताम्
स्वर्दिषीयास्ताम्
स्वर्दिषीयास्ताम्
अस्वर्दिषाताम्
अस्वर्दिषाताम्
अस्वर्दिष्येताम्
अस्वर्दिष्येताम्
प्रथम  बहुवचनम्
स्वर्दन्ते
स्वर्द्यन्ते
सस्वर्दिरे
सस्वर्दिरे
स्वर्दितारः
स्वर्दितारः
स्वर्दिष्यन्ते
स्वर्दिष्यन्ते
स्वर्दन्ताम्
स्वर्द्यन्ताम्
अस्वर्दन्त
अस्वर्द्यन्त
स्वर्देरन्
स्वर्द्येरन्
स्वर्दिषीरन्
स्वर्दिषीरन्
अस्वर्दिषत
अस्वर्दिषत
अस्वर्दिष्यन्त
अस्वर्दिष्यन्त
मध्यम  एकवचनम्
स्वर्दसे
स्वर्द्यसे
सस्वर्दिषे
सस्वर्दिषे
स्वर्दितासे
स्वर्दितासे
स्वर्दिष्यसे
स्वर्दिष्यसे
स्वर्दस्व
स्वर्द्यस्व
अस्वर्दथाः
अस्वर्द्यथाः
स्वर्देथाः
स्वर्द्येथाः
स्वर्दिषीष्ठाः
स्वर्दिषीष्ठाः
अस्वर्दिष्ठाः
अस्वर्दिष्ठाः
अस्वर्दिष्यथाः
अस्वर्दिष्यथाः
मध्यम  द्विवचनम्
स्वर्देथे
स्वर्द्येथे
सस्वर्दाथे
सस्वर्दाथे
स्वर्दितासाथे
स्वर्दितासाथे
स्वर्दिष्येथे
स्वर्दिष्येथे
स्वर्देथाम्
स्वर्द्येथाम्
अस्वर्देथाम्
अस्वर्द्येथाम्
स्वर्देयाथाम्
स्वर्द्येयाथाम्
स्वर्दिषीयास्थाम्
स्वर्दिषीयास्थाम्
अस्वर्दिषाथाम्
अस्वर्दिषाथाम्
अस्वर्दिष्येथाम्
अस्वर्दिष्येथाम्
मध्यम  बहुवचनम्
स्वर्दध्वे
स्वर्द्यध्वे
सस्वर्दिध्वे
सस्वर्दिध्वे
स्वर्दिताध्वे
स्वर्दिताध्वे
स्वर्दिष्यध्वे
स्वर्दिष्यध्वे
स्वर्दध्वम्
स्वर्द्यध्वम्
अस्वर्दध्वम्
अस्वर्द्यध्वम्
स्वर्देध्वम्
स्वर्द्येध्वम्
स्वर्दिषीध्वम्
स्वर्दिषीध्वम्
अस्वर्दिढ्वम्
अस्वर्दिढ्वम्
अस्वर्दिष्यध्वम्
अस्वर्दिष्यध्वम्
उत्तम  एकवचनम्
स्वर्दे
स्वर्द्ये
सस्वर्दे
सस्वर्दे
स्वर्दिताहे
स्वर्दिताहे
स्वर्दिष्ये
स्वर्दिष्ये
स्वर्दै
स्वर्द्यै
अस्वर्दे
अस्वर्द्ये
स्वर्देय
स्वर्द्येय
स्वर्दिषीय
स्वर्दिषीय
अस्वर्दिषि
अस्वर्दिषि
अस्वर्दिष्ये
अस्वर्दिष्ये
उत्तम  द्विवचनम्
स्वर्दावहे
स्वर्द्यावहे
सस्वर्दिवहे
सस्वर्दिवहे
स्वर्दितास्वहे
स्वर्दितास्वहे
स्वर्दिष्यावहे
स्वर्दिष्यावहे
स्वर्दावहै
स्वर्द्यावहै
अस्वर्दावहि
अस्वर्द्यावहि
स्वर्देवहि
स्वर्द्येवहि
स्वर्दिषीवहि
स्वर्दिषीवहि
अस्वर्दिष्वहि
अस्वर्दिष्वहि
अस्वर्दिष्यावहि
अस्वर्दिष्यावहि
उत्तम  बहुवचनम्
स्वर्दामहे
स्वर्द्यामहे
सस्वर्दिमहे
सस्वर्दिमहे
स्वर्दितास्महे
स्वर्दितास्महे
स्वर्दिष्यामहे
स्वर्दिष्यामहे
स्वर्दामहै
स्वर्द्यामहै
अस्वर्दामहि
अस्वर्द्यामहि
स्वर्देमहि
स्वर्द्येमहि
स्वर्दिषीमहि
स्वर्दिषीमहि
अस्वर्दिष्महि
अस्वर्दिष्महि
अस्वर्दिष्यामहि
अस्वर्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अस्वर्दिष्येताम्
अस्वर्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अस्वर्दिष्येथाम्
अस्वर्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्वर्दिष्यध्वम्
अस्वर्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अस्वर्दिष्यावहि
अस्वर्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अस्वर्दिष्यामहि
अस्वर्दिष्यामहि