स्वर्त् - स्वर्तँ - गत्याम् इत्येके चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
स्वर्तयति
स्वर्तयते
स्वर्त्यते
स्वर्तयाञ्चकार / स्वर्तयांचकार / स्वर्तयाम्बभूव / स्वर्तयांबभूव / स्वर्तयामास
स्वर्तयाञ्चक्रे / स्वर्तयांचक्रे / स्वर्तयाम्बभूव / स्वर्तयांबभूव / स्वर्तयामास
स्वर्तयाञ्चक्रे / स्वर्तयांचक्रे / स्वर्तयाम्बभूवे / स्वर्तयांबभूवे / स्वर्तयामाहे
स्वर्तयिता
स्वर्तयिता
स्वर्तिता / स्वर्तयिता
स्वर्तयिष्यति
स्वर्तयिष्यते
स्वर्तिष्यते / स्वर्तयिष्यते
स्वर्तयतात् / स्वर्तयताद् / स्वर्तयतु
स्वर्तयताम्
स्वर्त्यताम्
अस्वर्तयत् / अस्वर्तयद्
अस्वर्तयत
अस्वर्त्यत
स्वर्तयेत् / स्वर्तयेद्
स्वर्तयेत
स्वर्त्येत
स्वर्त्यात् / स्वर्त्याद्
स्वर्तयिषीष्ट
स्वर्तिषीष्ट / स्वर्तयिषीष्ट
असस्वर्तत् / असस्वर्तद्
असस्वर्तत
अस्वर्ति
अस्वर्तयिष्यत् / अस्वर्तयिष्यद्
अस्वर्तयिष्यत
अस्वर्तिष्यत / अस्वर्तयिष्यत
प्रथम  द्विवचनम्
स्वर्तयतः
स्वर्तयेते
स्वर्त्येते
स्वर्तयाञ्चक्रतुः / स्वर्तयांचक्रतुः / स्वर्तयाम्बभूवतुः / स्वर्तयांबभूवतुः / स्वर्तयामासतुः
स्वर्तयाञ्चक्राते / स्वर्तयांचक्राते / स्वर्तयाम्बभूवतुः / स्वर्तयांबभूवतुः / स्वर्तयामासतुः
स्वर्तयाञ्चक्राते / स्वर्तयांचक्राते / स्वर्तयाम्बभूवाते / स्वर्तयांबभूवाते / स्वर्तयामासाते
स्वर्तयितारौ
स्वर्तयितारौ
स्वर्तितारौ / स्वर्तयितारौ
स्वर्तयिष्यतः
स्वर्तयिष्येते
स्वर्तिष्येते / स्वर्तयिष्येते
स्वर्तयताम्
स्वर्तयेताम्
स्वर्त्येताम्
अस्वर्तयताम्
अस्वर्तयेताम्
अस्वर्त्येताम्
स्वर्तयेताम्
स्वर्तयेयाताम्
स्वर्त्येयाताम्
स्वर्त्यास्ताम्
स्वर्तयिषीयास्ताम्
स्वर्तिषीयास्ताम् / स्वर्तयिषीयास्ताम्
असस्वर्तताम्
असस्वर्तेताम्
अस्वर्तिषाताम् / अस्वर्तयिषाताम्
अस्वर्तयिष्यताम्
अस्वर्तयिष्येताम्
अस्वर्तिष्येताम् / अस्वर्तयिष्येताम्
प्रथम  बहुवचनम्
स्वर्तयन्ति
स्वर्तयन्ते
स्वर्त्यन्ते
स्वर्तयाञ्चक्रुः / स्वर्तयांचक्रुः / स्वर्तयाम्बभूवुः / स्वर्तयांबभूवुः / स्वर्तयामासुः
स्वर्तयाञ्चक्रिरे / स्वर्तयांचक्रिरे / स्वर्तयाम्बभूवुः / स्वर्तयांबभूवुः / स्वर्तयामासुः
स्वर्तयाञ्चक्रिरे / स्वर्तयांचक्रिरे / स्वर्तयाम्बभूविरे / स्वर्तयांबभूविरे / स्वर्तयामासिरे
स्वर्तयितारः
स्वर्तयितारः
स्वर्तितारः / स्वर्तयितारः
स्वर्तयिष्यन्ति
स्वर्तयिष्यन्ते
स्वर्तिष्यन्ते / स्वर्तयिष्यन्ते
स्वर्तयन्तु
स्वर्तयन्ताम्
स्वर्त्यन्ताम्
अस्वर्तयन्
अस्वर्तयन्त
अस्वर्त्यन्त
स्वर्तयेयुः
स्वर्तयेरन्
स्वर्त्येरन्
स्वर्त्यासुः
स्वर्तयिषीरन्
स्वर्तिषीरन् / स्वर्तयिषीरन्
असस्वर्तन्
असस्वर्तन्त
अस्वर्तिषत / अस्वर्तयिषत
अस्वर्तयिष्यन्
अस्वर्तयिष्यन्त
अस्वर्तिष्यन्त / अस्वर्तयिष्यन्त
मध्यम  एकवचनम्
स्वर्तयसि
स्वर्तयसे
स्वर्त्यसे
स्वर्तयाञ्चकर्थ / स्वर्तयांचकर्थ / स्वर्तयाम्बभूविथ / स्वर्तयांबभूविथ / स्वर्तयामासिथ
स्वर्तयाञ्चकृषे / स्वर्तयांचकृषे / स्वर्तयाम्बभूविथ / स्वर्तयांबभूविथ / स्वर्तयामासिथ
स्वर्तयाञ्चकृषे / स्वर्तयांचकृषे / स्वर्तयाम्बभूविषे / स्वर्तयांबभूविषे / स्वर्तयामासिषे
स्वर्तयितासि
स्वर्तयितासे
स्वर्तितासे / स्वर्तयितासे
स्वर्तयिष्यसि
स्वर्तयिष्यसे
स्वर्तिष्यसे / स्वर्तयिष्यसे
स्वर्तयतात् / स्वर्तयताद् / स्वर्तय
स्वर्तयस्व
स्वर्त्यस्व
अस्वर्तयः
अस्वर्तयथाः
अस्वर्त्यथाः
स्वर्तयेः
स्वर्तयेथाः
स्वर्त्येथाः
स्वर्त्याः
स्वर्तयिषीष्ठाः
स्वर्तिषीष्ठाः / स्वर्तयिषीष्ठाः
असस्वर्तः
असस्वर्तथाः
अस्वर्तिष्ठाः / अस्वर्तयिष्ठाः
अस्वर्तयिष्यः
अस्वर्तयिष्यथाः
अस्वर्तिष्यथाः / अस्वर्तयिष्यथाः
मध्यम  द्विवचनम्
स्वर्तयथः
स्वर्तयेथे
स्वर्त्येथे
स्वर्तयाञ्चक्रथुः / स्वर्तयांचक्रथुः / स्वर्तयाम्बभूवथुः / स्वर्तयांबभूवथुः / स्वर्तयामासथुः
स्वर्तयाञ्चक्राथे / स्वर्तयांचक्राथे / स्वर्तयाम्बभूवथुः / स्वर्तयांबभूवथुः / स्वर्तयामासथुः
स्वर्तयाञ्चक्राथे / स्वर्तयांचक्राथे / स्वर्तयाम्बभूवाथे / स्वर्तयांबभूवाथे / स्वर्तयामासाथे
स्वर्तयितास्थः
स्वर्तयितासाथे
स्वर्तितासाथे / स्वर्तयितासाथे
स्वर्तयिष्यथः
स्वर्तयिष्येथे
स्वर्तिष्येथे / स्वर्तयिष्येथे
स्वर्तयतम्
स्वर्तयेथाम्
स्वर्त्येथाम्
अस्वर्तयतम्
अस्वर्तयेथाम्
अस्वर्त्येथाम्
स्वर्तयेतम्
स्वर्तयेयाथाम्
स्वर्त्येयाथाम्
स्वर्त्यास्तम्
स्वर्तयिषीयास्थाम्
स्वर्तिषीयास्थाम् / स्वर्तयिषीयास्थाम्
असस्वर्ततम्
असस्वर्तेथाम्
अस्वर्तिषाथाम् / अस्वर्तयिषाथाम्
अस्वर्तयिष्यतम्
अस्वर्तयिष्येथाम्
अस्वर्तिष्येथाम् / अस्वर्तयिष्येथाम्
मध्यम  बहुवचनम्
स्वर्तयथ
स्वर्तयध्वे
स्वर्त्यध्वे
स्वर्तयाञ्चक्र / स्वर्तयांचक्र / स्वर्तयाम्बभूव / स्वर्तयांबभूव / स्वर्तयामास
स्वर्तयाञ्चकृढ्वे / स्वर्तयांचकृढ्वे / स्वर्तयाम्बभूव / स्वर्तयांबभूव / स्वर्तयामास
स्वर्तयाञ्चकृढ्वे / स्वर्तयांचकृढ्वे / स्वर्तयाम्बभूविध्वे / स्वर्तयांबभूविध्वे / स्वर्तयाम्बभूविढ्वे / स्वर्तयांबभूविढ्वे / स्वर्तयामासिध्वे
स्वर्तयितास्थ
स्वर्तयिताध्वे
स्वर्तिताध्वे / स्वर्तयिताध्वे
स्वर्तयिष्यथ
स्वर्तयिष्यध्वे
स्वर्तिष्यध्वे / स्वर्तयिष्यध्वे
स्वर्तयत
स्वर्तयध्वम्
स्वर्त्यध्वम्
अस्वर्तयत
अस्वर्तयध्वम्
अस्वर्त्यध्वम्
स्वर्तयेत
स्वर्तयेध्वम्
स्वर्त्येध्वम्
स्वर्त्यास्त
स्वर्तयिषीढ्वम् / स्वर्तयिषीध्वम्
स्वर्तिषीध्वम् / स्वर्तयिषीढ्वम् / स्वर्तयिषीध्वम्
असस्वर्तत
असस्वर्तध्वम्
अस्वर्तिढ्वम् / अस्वर्तयिढ्वम् / अस्वर्तयिध्वम्
अस्वर्तयिष्यत
अस्वर्तयिष्यध्वम्
अस्वर्तिष्यध्वम् / अस्वर्तयिष्यध्वम्
उत्तम  एकवचनम्
स्वर्तयामि
स्वर्तये
स्वर्त्ये
स्वर्तयाञ्चकर / स्वर्तयांचकर / स्वर्तयाञ्चकार / स्वर्तयांचकार / स्वर्तयाम्बभूव / स्वर्तयांबभूव / स्वर्तयामास
स्वर्तयाञ्चक्रे / स्वर्तयांचक्रे / स्वर्तयाम्बभूव / स्वर्तयांबभूव / स्वर्तयामास
स्वर्तयाञ्चक्रे / स्वर्तयांचक्रे / स्वर्तयाम्बभूवे / स्वर्तयांबभूवे / स्वर्तयामाहे
स्वर्तयितास्मि
स्वर्तयिताहे
स्वर्तिताहे / स्वर्तयिताहे
स्वर्तयिष्यामि
स्वर्तयिष्ये
स्वर्तिष्ये / स्वर्तयिष्ये
स्वर्तयानि
स्वर्तयै
स्वर्त्यै
अस्वर्तयम्
अस्वर्तये
अस्वर्त्ये
स्वर्तयेयम्
स्वर्तयेय
स्वर्त्येय
स्वर्त्यासम्
स्वर्तयिषीय
स्वर्तिषीय / स्वर्तयिषीय
असस्वर्तम्
असस्वर्ते
अस्वर्तिषि / अस्वर्तयिषि
अस्वर्तयिष्यम्
अस्वर्तयिष्ये
अस्वर्तिष्ये / अस्वर्तयिष्ये
उत्तम  द्विवचनम्
स्वर्तयावः
स्वर्तयावहे
स्वर्त्यावहे
स्वर्तयाञ्चकृव / स्वर्तयांचकृव / स्वर्तयाम्बभूविव / स्वर्तयांबभूविव / स्वर्तयामासिव
स्वर्तयाञ्चकृवहे / स्वर्तयांचकृवहे / स्वर्तयाम्बभूविव / स्वर्तयांबभूविव / स्वर्तयामासिव
स्वर्तयाञ्चकृवहे / स्वर्तयांचकृवहे / स्वर्तयाम्बभूविवहे / स्वर्तयांबभूविवहे / स्वर्तयामासिवहे
स्वर्तयितास्वः
स्वर्तयितास्वहे
स्वर्तितास्वहे / स्वर्तयितास्वहे
स्वर्तयिष्यावः
स्वर्तयिष्यावहे
स्वर्तिष्यावहे / स्वर्तयिष्यावहे
स्वर्तयाव
स्वर्तयावहै
स्वर्त्यावहै
अस्वर्तयाव
अस्वर्तयावहि
अस्वर्त्यावहि
स्वर्तयेव
स्वर्तयेवहि
स्वर्त्येवहि
स्वर्त्यास्व
स्वर्तयिषीवहि
स्वर्तिषीवहि / स्वर्तयिषीवहि
असस्वर्ताव
असस्वर्तावहि
अस्वर्तिष्वहि / अस्वर्तयिष्वहि
अस्वर्तयिष्याव
अस्वर्तयिष्यावहि
अस्वर्तिष्यावहि / अस्वर्तयिष्यावहि
उत्तम  बहुवचनम्
स्वर्तयामः
स्वर्तयामहे
स्वर्त्यामहे
स्वर्तयाञ्चकृम / स्वर्तयांचकृम / स्वर्तयाम्बभूविम / स्वर्तयांबभूविम / स्वर्तयामासिम
स्वर्तयाञ्चकृमहे / स्वर्तयांचकृमहे / स्वर्तयाम्बभूविम / स्वर्तयांबभूविम / स्वर्तयामासिम
स्वर्तयाञ्चकृमहे / स्वर्तयांचकृमहे / स्वर्तयाम्बभूविमहे / स्वर्तयांबभूविमहे / स्वर्तयामासिमहे
स्वर्तयितास्मः
स्वर्तयितास्महे
स्वर्तितास्महे / स्वर्तयितास्महे
स्वर्तयिष्यामः
स्वर्तयिष्यामहे
स्वर्तिष्यामहे / स्वर्तयिष्यामहे
स्वर्तयाम
स्वर्तयामहै
स्वर्त्यामहै
अस्वर्तयाम
अस्वर्तयामहि
अस्वर्त्यामहि
स्वर्तयेम
स्वर्तयेमहि
स्वर्त्येमहि
स्वर्त्यास्म
स्वर्तयिषीमहि
स्वर्तिषीमहि / स्वर्तयिषीमहि
असस्वर्ताम
असस्वर्तामहि
अस्वर्तिष्महि / अस्वर्तयिष्महि
अस्वर्तयिष्याम
अस्वर्तयिष्यामहि
अस्वर्तिष्यामहि / अस्वर्तयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
स्वर्तयाञ्चकार / स्वर्तयांचकार / स्वर्तयाम्बभूव / स्वर्तयांबभूव / स्वर्तयामास
स्वर्तयाञ्चक्रे / स्वर्तयांचक्रे / स्वर्तयाम्बभूव / स्वर्तयांबभूव / स्वर्तयामास
स्वर्तयाञ्चक्रे / स्वर्तयांचक्रे / स्वर्तयाम्बभूवे / स्वर्तयांबभूवे / स्वर्तयामाहे
स्वर्तिता / स्वर्तयिता
स्वर्तिष्यते / स्वर्तयिष्यते
स्वर्तयतात् / स्वर्तयताद् / स्वर्तयतु
अस्वर्तयत् / अस्वर्तयद्
स्वर्तयेत् / स्वर्तयेद्
स्वर्त्यात् / स्वर्त्याद्
स्वर्तिषीष्ट / स्वर्तयिषीष्ट
असस्वर्तत् / असस्वर्तद्
अस्वर्तयिष्यत् / अस्वर्तयिष्यद्
अस्वर्तिष्यत / अस्वर्तयिष्यत
प्रथमा  द्विवचनम्
स्वर्तयाञ्चक्रतुः / स्वर्तयांचक्रतुः / स्वर्तयाम्बभूवतुः / स्वर्तयांबभूवतुः / स्वर्तयामासतुः
स्वर्तयाञ्चक्राते / स्वर्तयांचक्राते / स्वर्तयाम्बभूवतुः / स्वर्तयांबभूवतुः / स्वर्तयामासतुः
स्वर्तयाञ्चक्राते / स्वर्तयांचक्राते / स्वर्तयाम्बभूवाते / स्वर्तयांबभूवाते / स्वर्तयामासाते
स्वर्तितारौ / स्वर्तयितारौ
स्वर्तिष्येते / स्वर्तयिष्येते
स्वर्तिषीयास्ताम् / स्वर्तयिषीयास्ताम्
अस्वर्तिषाताम् / अस्वर्तयिषाताम्
अस्वर्तयिष्यताम्
अस्वर्तयिष्येताम्
अस्वर्तिष्येताम् / अस्वर्तयिष्येताम्
प्रथमा  बहुवचनम्
स्वर्तयाञ्चक्रुः / स्वर्तयांचक्रुः / स्वर्तयाम्बभूवुः / स्वर्तयांबभूवुः / स्वर्तयामासुः
स्वर्तयाञ्चक्रिरे / स्वर्तयांचक्रिरे / स्वर्तयाम्बभूवुः / स्वर्तयांबभूवुः / स्वर्तयामासुः
स्वर्तयाञ्चक्रिरे / स्वर्तयांचक्रिरे / स्वर्तयाम्बभूविरे / स्वर्तयांबभूविरे / स्वर्तयामासिरे
स्वर्तितारः / स्वर्तयितारः
स्वर्तयिष्यन्ति
स्वर्तयिष्यन्ते
स्वर्तिष्यन्ते / स्वर्तयिष्यन्ते
स्वर्तिषीरन् / स्वर्तयिषीरन्
अस्वर्तिषत / अस्वर्तयिषत
अस्वर्तयिष्यन्त
अस्वर्तिष्यन्त / अस्वर्तयिष्यन्त
मध्यम पुरुषः  एकवचनम्
स्वर्तयाञ्चकर्थ / स्वर्तयांचकर्थ / स्वर्तयाम्बभूविथ / स्वर्तयांबभूविथ / स्वर्तयामासिथ
स्वर्तयाञ्चकृषे / स्वर्तयांचकृषे / स्वर्तयाम्बभूविथ / स्वर्तयांबभूविथ / स्वर्तयामासिथ
स्वर्तयाञ्चकृषे / स्वर्तयांचकृषे / स्वर्तयाम्बभूविषे / स्वर्तयांबभूविषे / स्वर्तयामासिषे
स्वर्तितासे / स्वर्तयितासे
स्वर्तिष्यसे / स्वर्तयिष्यसे
स्वर्तयतात् / स्वर्तयताद् / स्वर्तय
स्वर्तिषीष्ठाः / स्वर्तयिषीष्ठाः
अस्वर्तिष्ठाः / अस्वर्तयिष्ठाः
अस्वर्तयिष्यथाः
अस्वर्तिष्यथाः / अस्वर्तयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
स्वर्तयाञ्चक्रथुः / स्वर्तयांचक्रथुः / स्वर्तयाम्बभूवथुः / स्वर्तयांबभूवथुः / स्वर्तयामासथुः
स्वर्तयाञ्चक्राथे / स्वर्तयांचक्राथे / स्वर्तयाम्बभूवथुः / स्वर्तयांबभूवथुः / स्वर्तयामासथुः
स्वर्तयाञ्चक्राथे / स्वर्तयांचक्राथे / स्वर्तयाम्बभूवाथे / स्वर्तयांबभूवाथे / स्वर्तयामासाथे
स्वर्तितासाथे / स्वर्तयितासाथे
स्वर्तिष्येथे / स्वर्तयिष्येथे
स्वर्तिषीयास्थाम् / स्वर्तयिषीयास्थाम्
अस्वर्तिषाथाम् / अस्वर्तयिषाथाम्
अस्वर्तयिष्यतम्
अस्वर्तयिष्येथाम्
अस्वर्तिष्येथाम् / अस्वर्तयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्वर्तयाञ्चक्र / स्वर्तयांचक्र / स्वर्तयाम्बभूव / स्वर्तयांबभूव / स्वर्तयामास
स्वर्तयाञ्चकृढ्वे / स्वर्तयांचकृढ्वे / स्वर्तयाम्बभूव / स्वर्तयांबभूव / स्वर्तयामास
स्वर्तयाञ्चकृढ्वे / स्वर्तयांचकृढ्वे / स्वर्तयाम्बभूविध्वे / स्वर्तयांबभूविध्वे / स्वर्तयाम्बभूविढ्वे / स्वर्तयांबभूविढ्वे / स्वर्तयामासिध्वे
स्वर्तिताध्वे / स्वर्तयिताध्वे
स्वर्तयिष्यध्वे
स्वर्तिष्यध्वे / स्वर्तयिष्यध्वे
स्वर्तयिषीढ्वम् / स्वर्तयिषीध्वम्
स्वर्तिषीध्वम् / स्वर्तयिषीढ्वम् / स्वर्तयिषीध्वम्
अस्वर्तिढ्वम् / अस्वर्तयिढ्वम् / अस्वर्तयिध्वम्
अस्वर्तयिष्यध्वम्
अस्वर्तिष्यध्वम् / अस्वर्तयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
स्वर्तयाञ्चकर / स्वर्तयांचकर / स्वर्तयाञ्चकार / स्वर्तयांचकार / स्वर्तयाम्बभूव / स्वर्तयांबभूव / स्वर्तयामास
स्वर्तयाञ्चक्रे / स्वर्तयांचक्रे / स्वर्तयाम्बभूव / स्वर्तयांबभूव / स्वर्तयामास
स्वर्तयाञ्चक्रे / स्वर्तयांचक्रे / स्वर्तयाम्बभूवे / स्वर्तयांबभूवे / स्वर्तयामाहे
स्वर्तिताहे / स्वर्तयिताहे
स्वर्तिष्ये / स्वर्तयिष्ये
स्वर्तिषीय / स्वर्तयिषीय
अस्वर्तिषि / अस्वर्तयिषि
अस्वर्तिष्ये / अस्वर्तयिष्ये
उत्तम पुरुषः  द्विवचनम्
स्वर्तयाञ्चकृव / स्वर्तयांचकृव / स्वर्तयाम्बभूविव / स्वर्तयांबभूविव / स्वर्तयामासिव
स्वर्तयाञ्चकृवहे / स्वर्तयांचकृवहे / स्वर्तयाम्बभूविव / स्वर्तयांबभूविव / स्वर्तयामासिव
स्वर्तयाञ्चकृवहे / स्वर्तयांचकृवहे / स्वर्तयाम्बभूविवहे / स्वर्तयांबभूविवहे / स्वर्तयामासिवहे
स्वर्तयितास्वहे
स्वर्तितास्वहे / स्वर्तयितास्वहे
स्वर्तयिष्यावहे
स्वर्तिष्यावहे / स्वर्तयिष्यावहे
स्वर्तिषीवहि / स्वर्तयिषीवहि
अस्वर्तिष्वहि / अस्वर्तयिष्वहि
अस्वर्तयिष्यावहि
अस्वर्तिष्यावहि / अस्वर्तयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
स्वर्तयाञ्चकृम / स्वर्तयांचकृम / स्वर्तयाम्बभूविम / स्वर्तयांबभूविम / स्वर्तयामासिम
स्वर्तयाञ्चकृमहे / स्वर्तयांचकृमहे / स्वर्तयाम्बभूविम / स्वर्तयांबभूविम / स्वर्तयामासिम
स्वर्तयाञ्चकृमहे / स्वर्तयांचकृमहे / स्वर्तयाम्बभूविमहे / स्वर्तयांबभूविमहे / स्वर्तयामासिमहे
स्वर्तयितास्महे
स्वर्तितास्महे / स्वर्तयितास्महे
स्वर्तयिष्यामहे
स्वर्तिष्यामहे / स्वर्तयिष्यामहे
स्वर्तिषीमहि / स्वर्तयिषीमहि
अस्वर्तिष्महि / अस्वर्तयिष्महि
अस्वर्तयिष्यामहि
अस्वर्तिष्यामहि / अस्वर्तयिष्यामहि