स्वङ्क् - ष्वकिँ - गत्यर्थः इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
स्वङ्कते
स्वङ्क्यते
सस्वङ्के
सस्वङ्के
स्वङ्किता
स्वङ्किता
स्वङ्किष्यते
स्वङ्किष्यते
स्वङ्कताम्
स्वङ्क्यताम्
अस्वङ्कत
अस्वङ्क्यत
स्वङ्केत
स्वङ्क्येत
स्वङ्किषीष्ट
स्वङ्किषीष्ट
अस्वङ्किष्ट
अस्वङ्कि
अस्वङ्किष्यत
अस्वङ्किष्यत
प्रथम  द्विवचनम्
स्वङ्केते
स्वङ्क्येते
सस्वङ्काते
सस्वङ्काते
स्वङ्कितारौ
स्वङ्कितारौ
स्वङ्किष्येते
स्वङ्किष्येते
स्वङ्केताम्
स्वङ्क्येताम्
अस्वङ्केताम्
अस्वङ्क्येताम्
स्वङ्केयाताम्
स्वङ्क्येयाताम्
स्वङ्किषीयास्ताम्
स्वङ्किषीयास्ताम्
अस्वङ्किषाताम्
अस्वङ्किषाताम्
अस्वङ्किष्येताम्
अस्वङ्किष्येताम्
प्रथम  बहुवचनम्
स्वङ्कन्ते
स्वङ्क्यन्ते
सस्वङ्किरे
सस्वङ्किरे
स्वङ्कितारः
स्वङ्कितारः
स्वङ्किष्यन्ते
स्वङ्किष्यन्ते
स्वङ्कन्ताम्
स्वङ्क्यन्ताम्
अस्वङ्कन्त
अस्वङ्क्यन्त
स्वङ्केरन्
स्वङ्क्येरन्
स्वङ्किषीरन्
स्वङ्किषीरन्
अस्वङ्किषत
अस्वङ्किषत
अस्वङ्किष्यन्त
अस्वङ्किष्यन्त
मध्यम  एकवचनम्
स्वङ्कसे
स्वङ्क्यसे
सस्वङ्किषे
सस्वङ्किषे
स्वङ्कितासे
स्वङ्कितासे
स्वङ्किष्यसे
स्वङ्किष्यसे
स्वङ्कस्व
स्वङ्क्यस्व
अस्वङ्कथाः
अस्वङ्क्यथाः
स्वङ्केथाः
स्वङ्क्येथाः
स्वङ्किषीष्ठाः
स्वङ्किषीष्ठाः
अस्वङ्किष्ठाः
अस्वङ्किष्ठाः
अस्वङ्किष्यथाः
अस्वङ्किष्यथाः
मध्यम  द्विवचनम्
स्वङ्केथे
स्वङ्क्येथे
सस्वङ्काथे
सस्वङ्काथे
स्वङ्कितासाथे
स्वङ्कितासाथे
स्वङ्किष्येथे
स्वङ्किष्येथे
स्वङ्केथाम्
स्वङ्क्येथाम्
अस्वङ्केथाम्
अस्वङ्क्येथाम्
स्वङ्केयाथाम्
स्वङ्क्येयाथाम्
स्वङ्किषीयास्थाम्
स्वङ्किषीयास्थाम्
अस्वङ्किषाथाम्
अस्वङ्किषाथाम्
अस्वङ्किष्येथाम्
अस्वङ्किष्येथाम्
मध्यम  बहुवचनम्
स्वङ्कध्वे
स्वङ्क्यध्वे
सस्वङ्किध्वे
सस्वङ्किध्वे
स्वङ्किताध्वे
स्वङ्किताध्वे
स्वङ्किष्यध्वे
स्वङ्किष्यध्वे
स्वङ्कध्वम्
स्वङ्क्यध्वम्
अस्वङ्कध्वम्
अस्वङ्क्यध्वम्
स्वङ्केध्वम्
स्वङ्क्येध्वम्
स्वङ्किषीध्वम्
स्वङ्किषीध्वम्
अस्वङ्किढ्वम्
अस्वङ्किढ्वम्
अस्वङ्किष्यध्वम्
अस्वङ्किष्यध्वम्
उत्तम  एकवचनम्
स्वङ्के
स्वङ्क्ये
सस्वङ्के
सस्वङ्के
स्वङ्किताहे
स्वङ्किताहे
स्वङ्किष्ये
स्वङ्किष्ये
स्वङ्कै
स्वङ्क्यै
अस्वङ्के
अस्वङ्क्ये
स्वङ्केय
स्वङ्क्येय
स्वङ्किषीय
स्वङ्किषीय
अस्वङ्किषि
अस्वङ्किषि
अस्वङ्किष्ये
अस्वङ्किष्ये
उत्तम  द्विवचनम्
स्वङ्कावहे
स्वङ्क्यावहे
सस्वङ्किवहे
सस्वङ्किवहे
स्वङ्कितास्वहे
स्वङ्कितास्वहे
स्वङ्किष्यावहे
स्वङ्किष्यावहे
स्वङ्कावहै
स्वङ्क्यावहै
अस्वङ्कावहि
अस्वङ्क्यावहि
स्वङ्केवहि
स्वङ्क्येवहि
स्वङ्किषीवहि
स्वङ्किषीवहि
अस्वङ्किष्वहि
अस्वङ्किष्वहि
अस्वङ्किष्यावहि
अस्वङ्किष्यावहि
उत्तम  बहुवचनम्
स्वङ्कामहे
स्वङ्क्यामहे
सस्वङ्किमहे
सस्वङ्किमहे
स्वङ्कितास्महे
स्वङ्कितास्महे
स्वङ्किष्यामहे
स्वङ्किष्यामहे
स्वङ्कामहै
स्वङ्क्यामहै
अस्वङ्कामहि
अस्वङ्क्यामहि
स्वङ्केमहि
स्वङ्क्येमहि
स्वङ्किषीमहि
स्वङ्किषीमहि
अस्वङ्किष्महि
अस्वङ्किष्महि
अस्वङ्किष्यामहि
अस्वङ्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अस्वङ्किष्येताम्
अस्वङ्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अस्वङ्किष्येथाम्
अस्वङ्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्वङ्किष्यध्वम्
अस्वङ्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अस्वङ्किष्यावहि
अस्वङ्किष्यावहि
उत्तम पुरुषः  बहुवचनम्
अस्वङ्किष्यामहि
अस्वङ्किष्यामहि