स्वन् - स्वनँ - शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्वनति
स्वन्यते
सस्वान
स्वेने / सस्वने
स्वनिता
स्वनिता
स्वनिष्यति
स्वनिष्यते
स्वनतात् / स्वनताद् / स्वनतु
स्वन्यताम्
अस्वनत् / अस्वनद्
अस्वन्यत
स्वनेत् / स्वनेद्
स्वन्येत
स्वन्यात् / स्वन्याद्
स्वनिषीष्ट
अस्वानीत् / अस्वानीद् / अस्वनीत् / अस्वनीद्
अस्वानि
अस्वनिष्यत् / अस्वनिष्यद्
अस्वनिष्यत
प्रथम  द्विवचनम्
स्वनतः
स्वन्येते
स्वेनतुः / सस्वनतुः
स्वेनाते / सस्वनाते
स्वनितारौ
स्वनितारौ
स्वनिष्यतः
स्वनिष्येते
स्वनताम्
स्वन्येताम्
अस्वनताम्
अस्वन्येताम्
स्वनेताम्
स्वन्येयाताम्
स्वन्यास्ताम्
स्वनिषीयास्ताम्
अस्वानिष्टाम् / अस्वनिष्टाम्
अस्वनिषाताम्
अस्वनिष्यताम्
अस्वनिष्येताम्
प्रथम  बहुवचनम्
स्वनन्ति
स्वन्यन्ते
स्वेनुः / सस्वनुः
स्वेनिरे / सस्वनिरे
स्वनितारः
स्वनितारः
स्वनिष्यन्ति
स्वनिष्यन्ते
स्वनन्तु
स्वन्यन्ताम्
अस्वनन्
अस्वन्यन्त
स्वनेयुः
स्वन्येरन्
स्वन्यासुः
स्वनिषीरन्
अस्वानिषुः / अस्वनिषुः
अस्वनिषत
अस्वनिष्यन्
अस्वनिष्यन्त
मध्यम  एकवचनम्
स्वनसि
स्वन्यसे
स्वेनिथ / सस्वनिथ
स्वेनिषे / सस्वनिषे
स्वनितासि
स्वनितासे
स्वनिष्यसि
स्वनिष्यसे
स्वनतात् / स्वनताद् / स्वन
स्वन्यस्व
अस्वनः
अस्वन्यथाः
स्वनेः
स्वन्येथाः
स्वन्याः
स्वनिषीष्ठाः
अस्वानीः / अस्वनीः
अस्वनिष्ठाः
अस्वनिष्यः
अस्वनिष्यथाः
मध्यम  द्विवचनम्
स्वनथः
स्वन्येथे
स्वेनथुः / सस्वनथुः
स्वेनाथे / सस्वनाथे
स्वनितास्थः
स्वनितासाथे
स्वनिष्यथः
स्वनिष्येथे
स्वनतम्
स्वन्येथाम्
अस्वनतम्
अस्वन्येथाम्
स्वनेतम्
स्वन्येयाथाम्
स्वन्यास्तम्
स्वनिषीयास्थाम्
अस्वानिष्टम् / अस्वनिष्टम्
अस्वनिषाथाम्
अस्वनिष्यतम्
अस्वनिष्येथाम्
मध्यम  बहुवचनम्
स्वनथ
स्वन्यध्वे
स्वेन / सस्वन
स्वेनिध्वे / सस्वनिध्वे
स्वनितास्थ
स्वनिताध्वे
स्वनिष्यथ
स्वनिष्यध्वे
स्वनत
स्वन्यध्वम्
अस्वनत
अस्वन्यध्वम्
स्वनेत
स्वन्येध्वम्
स्वन्यास्त
स्वनिषीध्वम्
अस्वानिष्ट / अस्वनिष्ट
अस्वनिढ्वम्
अस्वनिष्यत
अस्वनिष्यध्वम्
उत्तम  एकवचनम्
स्वनामि
स्वन्ये
सस्वन / सस्वान
स्वेने / सस्वने
स्वनितास्मि
स्वनिताहे
स्वनिष्यामि
स्वनिष्ये
स्वनानि
स्वन्यै
अस्वनम्
अस्वन्ये
स्वनेयम्
स्वन्येय
स्वन्यासम्
स्वनिषीय
अस्वानिषम् / अस्वनिषम्
अस्वनिषि
अस्वनिष्यम्
अस्वनिष्ये
उत्तम  द्विवचनम्
स्वनावः
स्वन्यावहे
स्वेनिव / सस्वनिव
स्वेनिवहे / सस्वनिवहे
स्वनितास्वः
स्वनितास्वहे
स्वनिष्यावः
स्वनिष्यावहे
स्वनाव
स्वन्यावहै
अस्वनाव
अस्वन्यावहि
स्वनेव
स्वन्येवहि
स्वन्यास्व
स्वनिषीवहि
अस्वानिष्व / अस्वनिष्व
अस्वनिष्वहि
अस्वनिष्याव
अस्वनिष्यावहि
उत्तम  बहुवचनम्
स्वनामः
स्वन्यामहे
स्वेनिम / सस्वनिम
स्वेनिमहे / सस्वनिमहे
स्वनितास्मः
स्वनितास्महे
स्वनिष्यामः
स्वनिष्यामहे
स्वनाम
स्वन्यामहै
अस्वनाम
अस्वन्यामहि
स्वनेम
स्वन्येमहि
स्वन्यास्म
स्वनिषीमहि
अस्वानिष्म / अस्वनिष्म
अस्वनिष्महि
अस्वनिष्याम
अस्वनिष्यामहि
प्रथम पुरुषः  एकवचनम्
स्वनतात् / स्वनताद् / स्वनतु
अस्वनत् / अस्वनद्
स्वन्यात् / स्वन्याद्
अस्वानीत् / अस्वानीद् / अस्वनीत् / अस्वनीद्
अस्वनिष्यत् / अस्वनिष्यद्
प्रथमा  द्विवचनम्
स्वेनतुः / सस्वनतुः
स्वेनाते / सस्वनाते
अस्वानिष्टाम् / अस्वनिष्टाम्
अस्वनिष्येताम्
प्रथमा  बहुवचनम्
स्वेनुः / सस्वनुः
स्वेनिरे / सस्वनिरे
अस्वानिषुः / अस्वनिषुः
मध्यम पुरुषः  एकवचनम्
स्वेनिथ / सस्वनिथ
स्वेनिषे / सस्वनिषे
स्वनतात् / स्वनताद् / स्वन
अस्वानीः / अस्वनीः
मध्यम पुरुषः  द्विवचनम्
स्वेनथुः / सस्वनथुः
स्वेनाथे / सस्वनाथे
अस्वानिष्टम् / अस्वनिष्टम्
अस्वनिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्वेनिध्वे / सस्वनिध्वे
अस्वानिष्ट / अस्वनिष्ट
अस्वनिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अस्वानिषम् / अस्वनिषम्
उत्तम पुरुषः  द्विवचनम्
स्वेनिव / सस्वनिव
स्वेनिवहे / सस्वनिवहे
अस्वानिष्व / अस्वनिष्व
उत्तम पुरुषः  बहुवचनम्
स्वेनिम / सस्वनिम
स्वेनिमहे / सस्वनिमहे
अस्वानिष्म / अस्वनिष्म