स्वञ्ज् - ष्वञ्जँ - परिष्वङ्गे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
स्वजते
स्वज्यते
सस्वजे / सस्वञ्जे
सस्वजे / सस्वञ्जे
स्वङ्क्ता
स्वङ्क्ता
स्वङ्क्ष्यते
स्वङ्क्ष्यते
स्वजताम्
स्वज्यताम्
अस्वजत
अस्वज्यत
स्वजेत
स्वज्येत
स्वङ्क्षीष्ट
स्वङ्क्षीष्ट
अस्वङ्क्त
अस्वञ्जि
अस्वङ्क्ष्यत
अस्वङ्क्ष्यत
प्रथम  द्विवचनम्
स्वजेते
स्वज्येते
सस्वजाते / सस्वञ्जाते
सस्वजाते / सस्वञ्जाते
स्वङ्क्तारौ
स्वङ्क्तारौ
स्वङ्क्ष्येते
स्वङ्क्ष्येते
स्वजेताम्
स्वज्येताम्
अस्वजेताम्
अस्वज्येताम्
स्वजेयाताम्
स्वज्येयाताम्
स्वङ्क्षीयास्ताम्
स्वङ्क्षीयास्ताम्
अस्वङ्क्षाताम्
अस्वङ्क्षाताम्
अस्वङ्क्ष्येताम्
अस्वङ्क्ष्येताम्
प्रथम  बहुवचनम्
स्वजन्ते
स्वज्यन्ते
सस्वजिरे / सस्वञ्जिरे
सस्वजिरे / सस्वञ्जिरे
स्वङ्क्तारः
स्वङ्क्तारः
स्वङ्क्ष्यन्ते
स्वङ्क्ष्यन्ते
स्वजन्ताम्
स्वज्यन्ताम्
अस्वजन्त
अस्वज्यन्त
स्वजेरन्
स्वज्येरन्
स्वङ्क्षीरन्
स्वङ्क्षीरन्
अस्वङ्क्षत
अस्वङ्क्षत
अस्वङ्क्ष्यन्त
अस्वङ्क्ष्यन्त
मध्यम  एकवचनम्
स्वजसे
स्वज्यसे
सस्वजिषे / सस्वञ्जिषे
सस्वजिषे / सस्वञ्जिषे
स्वङ्क्तासे
स्वङ्क्तासे
स्वङ्क्ष्यसे
स्वङ्क्ष्यसे
स्वजस्व
स्वज्यस्व
अस्वजथाः
अस्वज्यथाः
स्वजेथाः
स्वज्येथाः
स्वङ्क्षीष्ठाः
स्वङ्क्षीष्ठाः
अस्वङ्क्थाः
अस्वङ्क्थाः
अस्वङ्क्ष्यथाः
अस्वङ्क्ष्यथाः
मध्यम  द्विवचनम्
स्वजेथे
स्वज्येथे
सस्वजाथे / सस्वञ्जाथे
सस्वजाथे / सस्वञ्जाथे
स्वङ्क्तासाथे
स्वङ्क्तासाथे
स्वङ्क्ष्येथे
स्वङ्क्ष्येथे
स्वजेथाम्
स्वज्येथाम्
अस्वजेथाम्
अस्वज्येथाम्
स्वजेयाथाम्
स्वज्येयाथाम्
स्वङ्क्षीयास्थाम्
स्वङ्क्षीयास्थाम्
अस्वङ्क्षाथाम्
अस्वङ्क्षाथाम्
अस्वङ्क्ष्येथाम्
अस्वङ्क्ष्येथाम्
मध्यम  बहुवचनम्
स्वजध्वे
स्वज्यध्वे
सस्वजिध्वे / सस्वञ्जिध्वे
सस्वजिध्वे / सस्वञ्जिध्वे
स्वङ्क्ताध्वे
स्वङ्क्ताध्वे
स्वङ्क्ष्यध्वे
स्वङ्क्ष्यध्वे
स्वजध्वम्
स्वज्यध्वम्
अस्वजध्वम्
अस्वज्यध्वम्
स्वजेध्वम्
स्वज्येध्वम्
स्वङ्क्षीध्वम्
स्वङ्क्षीध्वम्
अस्वङ्ग्ध्वम्
अस्वङ्ग्ध्वम्
अस्वङ्क्ष्यध्वम्
अस्वङ्क्ष्यध्वम्
उत्तम  एकवचनम्
स्वजे
स्वज्ये
सस्वजे / सस्वञ्जे
सस्वजे / सस्वञ्जे
स्वङ्क्ताहे
स्वङ्क्ताहे
स्वङ्क्ष्ये
स्वङ्क्ष्ये
स्वजै
स्वज्यै
अस्वजे
अस्वज्ये
स्वजेय
स्वज्येय
स्वङ्क्षीय
स्वङ्क्षीय
अस्वङ्क्षि
अस्वङ्क्षि
अस्वङ्क्ष्ये
अस्वङ्क्ष्ये
उत्तम  द्विवचनम्
स्वजावहे
स्वज्यावहे
सस्वजिवहे / सस्वञ्जिवहे
सस्वजिवहे / सस्वञ्जिवहे
स्वङ्क्तास्वहे
स्वङ्क्तास्वहे
स्वङ्क्ष्यावहे
स्वङ्क्ष्यावहे
स्वजावहै
स्वज्यावहै
अस्वजावहि
अस्वज्यावहि
स्वजेवहि
स्वज्येवहि
स्वङ्क्षीवहि
स्वङ्क्षीवहि
अस्वङ्क्ष्वहि
अस्वङ्क्ष्वहि
अस्वङ्क्ष्यावहि
अस्वङ्क्ष्यावहि
उत्तम  बहुवचनम्
स्वजामहे
स्वज्यामहे
सस्वजिमहे / सस्वञ्जिमहे
सस्वजिमहे / सस्वञ्जिमहे
स्वङ्क्तास्महे
स्वङ्क्तास्महे
स्वङ्क्ष्यामहे
स्वङ्क्ष्यामहे
स्वजामहै
स्वज्यामहै
अस्वजामहि
अस्वज्यामहि
स्वजेमहि
स्वज्येमहि
स्वङ्क्षीमहि
स्वङ्क्षीमहि
अस्वङ्क्ष्महि
अस्वङ्क्ष्महि
अस्वङ्क्ष्यामहि
अस्वङ्क्ष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सस्वजे / सस्वञ्जे
सस्वजे / सस्वञ्जे
प्रथमा  द्विवचनम्
सस्वजाते / सस्वञ्जाते
सस्वजाते / सस्वञ्जाते
अस्वङ्क्ष्येताम्
अस्वङ्क्ष्येताम्
प्रथमा  बहुवचनम्
सस्वजिरे / सस्वञ्जिरे
सस्वजिरे / सस्वञ्जिरे
मध्यम पुरुषः  एकवचनम्
सस्वजिषे / सस्वञ्जिषे
सस्वजिषे / सस्वञ्जिषे
मध्यम पुरुषः  द्विवचनम्
सस्वजाथे / सस्वञ्जाथे
सस्वजाथे / सस्वञ्जाथे
अस्वङ्क्ष्येथाम्
अस्वङ्क्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
सस्वजिध्वे / सस्वञ्जिध्वे
सस्वजिध्वे / सस्वञ्जिध्वे
अस्वङ्क्ष्यध्वम्
अस्वङ्क्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
सस्वजे / सस्वञ्जे
सस्वजे / सस्वञ्जे
उत्तम पुरुषः  द्विवचनम्
सस्वजिवहे / सस्वञ्जिवहे
सस्वजिवहे / सस्वञ्जिवहे
अस्वङ्क्ष्यावहि
अस्वङ्क्ष्यावहि
उत्तम पुरुषः  बहुवचनम्
सस्वजिमहे / सस्वञ्जिमहे
सस्वजिमहे / सस्वञ्जिमहे
अस्वङ्क्ष्यामहि
अस्वङ्क्ष्यामहि