स्रोक् - स्रोकृँ - सङ्घाते इति पाठान्तरम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्रोकते
स्रोक्यते
सुस्रोके
सुस्रोके
स्रोकिता
स्रोकिता
स्रोकिष्यते
स्रोकिष्यते
स्रोकताम्
स्रोक्यताम्
अस्रोकत
अस्रोक्यत
स्रोकेत
स्रोक्येत
स्रोकिषीष्ट
स्रोकिषीष्ट
अस्रोकिष्ट
अस्रोकि
अस्रोकिष्यत
अस्रोकिष्यत
प्रथम  द्विवचनम्
स्रोकेते
स्रोक्येते
सुस्रोकाते
सुस्रोकाते
स्रोकितारौ
स्रोकितारौ
स्रोकिष्येते
स्रोकिष्येते
स्रोकेताम्
स्रोक्येताम्
अस्रोकेताम्
अस्रोक्येताम्
स्रोकेयाताम्
स्रोक्येयाताम्
स्रोकिषीयास्ताम्
स्रोकिषीयास्ताम्
अस्रोकिषाताम्
अस्रोकिषाताम्
अस्रोकिष्येताम्
अस्रोकिष्येताम्
प्रथम  बहुवचनम्
स्रोकन्ते
स्रोक्यन्ते
सुस्रोकिरे
सुस्रोकिरे
स्रोकितारः
स्रोकितारः
स्रोकिष्यन्ते
स्रोकिष्यन्ते
स्रोकन्ताम्
स्रोक्यन्ताम्
अस्रोकन्त
अस्रोक्यन्त
स्रोकेरन्
स्रोक्येरन्
स्रोकिषीरन्
स्रोकिषीरन्
अस्रोकिषत
अस्रोकिषत
अस्रोकिष्यन्त
अस्रोकिष्यन्त
मध्यम  एकवचनम्
स्रोकसे
स्रोक्यसे
सुस्रोकिषे
सुस्रोकिषे
स्रोकितासे
स्रोकितासे
स्रोकिष्यसे
स्रोकिष्यसे
स्रोकस्व
स्रोक्यस्व
अस्रोकथाः
अस्रोक्यथाः
स्रोकेथाः
स्रोक्येथाः
स्रोकिषीष्ठाः
स्रोकिषीष्ठाः
अस्रोकिष्ठाः
अस्रोकिष्ठाः
अस्रोकिष्यथाः
अस्रोकिष्यथाः
मध्यम  द्विवचनम्
स्रोकेथे
स्रोक्येथे
सुस्रोकाथे
सुस्रोकाथे
स्रोकितासाथे
स्रोकितासाथे
स्रोकिष्येथे
स्रोकिष्येथे
स्रोकेथाम्
स्रोक्येथाम्
अस्रोकेथाम्
अस्रोक्येथाम्
स्रोकेयाथाम्
स्रोक्येयाथाम्
स्रोकिषीयास्थाम्
स्रोकिषीयास्थाम्
अस्रोकिषाथाम्
अस्रोकिषाथाम्
अस्रोकिष्येथाम्
अस्रोकिष्येथाम्
मध्यम  बहुवचनम्
स्रोकध्वे
स्रोक्यध्वे
सुस्रोकिध्वे
सुस्रोकिध्वे
स्रोकिताध्वे
स्रोकिताध्वे
स्रोकिष्यध्वे
स्रोकिष्यध्वे
स्रोकध्वम्
स्रोक्यध्वम्
अस्रोकध्वम्
अस्रोक्यध्वम्
स्रोकेध्वम्
स्रोक्येध्वम्
स्रोकिषीध्वम्
स्रोकिषीध्वम्
अस्रोकिढ्वम्
अस्रोकिढ्वम्
अस्रोकिष्यध्वम्
अस्रोकिष्यध्वम्
उत्तम  एकवचनम्
स्रोके
स्रोक्ये
सुस्रोके
सुस्रोके
स्रोकिताहे
स्रोकिताहे
स्रोकिष्ये
स्रोकिष्ये
स्रोकै
स्रोक्यै
अस्रोके
अस्रोक्ये
स्रोकेय
स्रोक्येय
स्रोकिषीय
स्रोकिषीय
अस्रोकिषि
अस्रोकिषि
अस्रोकिष्ये
अस्रोकिष्ये
उत्तम  द्विवचनम्
स्रोकावहे
स्रोक्यावहे
सुस्रोकिवहे
सुस्रोकिवहे
स्रोकितास्वहे
स्रोकितास्वहे
स्रोकिष्यावहे
स्रोकिष्यावहे
स्रोकावहै
स्रोक्यावहै
अस्रोकावहि
अस्रोक्यावहि
स्रोकेवहि
स्रोक्येवहि
स्रोकिषीवहि
स्रोकिषीवहि
अस्रोकिष्वहि
अस्रोकिष्वहि
अस्रोकिष्यावहि
अस्रोकिष्यावहि
उत्तम  बहुवचनम्
स्रोकामहे
स्रोक्यामहे
सुस्रोकिमहे
सुस्रोकिमहे
स्रोकितास्महे
स्रोकितास्महे
स्रोकिष्यामहे
स्रोकिष्यामहे
स्रोकामहै
स्रोक्यामहै
अस्रोकामहि
अस्रोक्यामहि
स्रोकेमहि
स्रोक्येमहि
स्रोकिषीमहि
स्रोकिषीमहि
अस्रोकिष्महि
अस्रोकिष्महि
अस्रोकिष्यामहि
अस्रोकिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अस्रोकिष्येताम्
अस्रोकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अस्रोकिष्येथाम्
अस्रोकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्रोकिष्यध्वम्
अस्रोकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्