स्रै - स्रै - पाके इति केषुचित्पाठः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्रायति
स्रायते
सस्रौ
सस्रे
स्राता
स्रायिता / स्राता
स्रास्यति
स्रायिष्यते / स्रास्यते
स्रायतात् / स्रायताद् / स्रायतु
स्रायताम्
अस्रायत् / अस्रायद्
अस्रायत
स्रायेत् / स्रायेद्
स्रायेत
स्रेयात् / स्रेयाद् / स्रायात् / स्रायाद्
स्रायिषीष्ट / स्रेषीष्ट / स्रासीष्ट
अस्रासीत् / अस्रासीद्
अस्रायि
अस्रास्यत् / अस्रास्यद्
अस्रायिष्यत / अस्रास्यत
प्रथम  द्विवचनम्
स्रायतः
स्रायेते
सस्रतुः
सस्राते
स्रातारौ
स्रायितारौ / स्रातारौ
स्रास्यतः
स्रायिष्येते / स्रास्येते
स्रायताम्
स्रायेताम्
अस्रायताम्
अस्रायेताम्
स्रायेताम्
स्रायेयाताम्
स्रेयास्ताम् / स्रायास्ताम्
स्रायिषीयास्ताम् / स्रेषीयास्ताम् / स्रासीयास्ताम्
अस्रासिष्टाम्
अस्रायिषाताम् / अस्रासाताम्
अस्रास्यताम्
अस्रायिष्येताम् / अस्रास्येताम्
प्रथम  बहुवचनम्
स्रायन्ति
स्रायन्ते
सस्रुः
सस्रिरे
स्रातारः
स्रायितारः / स्रातारः
स्रास्यन्ति
स्रायिष्यन्ते / स्रास्यन्ते
स्रायन्तु
स्रायन्ताम्
अस्रायन्
अस्रायन्त
स्रायेयुः
स्रायेरन्
स्रेयासुः / स्रायासुः
स्रायिषीरन् / स्रेषीरन् / स्रासीरन्
अस्रासिषुः
अस्रायिषत / अस्रासत
अस्रास्यन्
अस्रायिष्यन्त / अस्रास्यन्त
मध्यम  एकवचनम्
स्रायसि
स्रायसे
सस्रिथ / सस्राथ
सस्रिषे
स्रातासि
स्रायितासे / स्रातासे
स्रास्यसि
स्रायिष्यसे / स्रास्यसे
स्रायतात् / स्रायताद् / स्राय
स्रायस्व
अस्रायः
अस्रायथाः
स्रायेः
स्रायेथाः
स्रेयाः / स्रायाः
स्रायिषीष्ठाः / स्रेषीष्ठाः / स्रासीष्ठाः
अस्रासीः
अस्रायिष्ठाः / अस्रास्थाः
अस्रास्यः
अस्रायिष्यथाः / अस्रास्यथाः
मध्यम  द्विवचनम्
स्रायथः
स्रायेथे
सस्रथुः
सस्राथे
स्रातास्थः
स्रायितासाथे / स्रातासाथे
स्रास्यथः
स्रायिष्येथे / स्रास्येथे
स्रायतम्
स्रायेथाम्
अस्रायतम्
अस्रायेथाम्
स्रायेतम्
स्रायेयाथाम्
स्रेयास्तम् / स्रायास्तम्
स्रायिषीयास्थाम् / स्रेषीयास्थाम् / स्रासीयास्थाम्
अस्रासिष्टम्
अस्रायिषाथाम् / अस्रासाथाम्
अस्रास्यतम्
अस्रायिष्येथाम् / अस्रास्येथाम्
मध्यम  बहुवचनम्
स्रायथ
स्रायध्वे
सस्र
सस्रिढ्वे / सस्रिध्वे
स्रातास्थ
स्रायिताध्वे / स्राताध्वे
स्रास्यथ
स्रायिष्यध्वे / स्रास्यध्वे
स्रायत
स्रायध्वम्
अस्रायत
अस्रायध्वम्
स्रायेत
स्रायेध्वम्
स्रेयास्त / स्रायास्त
स्रायिषीढ्वम् / स्रायिषीध्वम् / स्रेषीढ्वम् / स्रासीध्वम्
अस्रासिष्ट
अस्रायिढ्वम् / अस्रायिध्वम् / अस्राध्वम्
अस्रास्यत
अस्रायिष्यध्वम् / अस्रास्यध्वम्
उत्तम  एकवचनम्
स्रायामि
स्राये
सस्रौ
सस्रे
स्रातास्मि
स्रायिताहे / स्राताहे
स्रास्यामि
स्रायिष्ये / स्रास्ये
स्रायाणि
स्रायै
अस्रायम्
अस्राये
स्रायेयम्
स्रायेय
स्रेयासम् / स्रायासम्
स्रायिषीय / स्रेषीय / स्रासीय
अस्रासिषम्
अस्रायिषि / अस्रासि
अस्रास्यम्
अस्रायिष्ये / अस्रास्ये
उत्तम  द्विवचनम्
स्रायावः
स्रायावहे
सस्रिव
सस्रिवहे
स्रातास्वः
स्रायितास्वहे / स्रातास्वहे
स्रास्यावः
स्रायिष्यावहे / स्रास्यावहे
स्रायाव
स्रायावहै
अस्रायाव
अस्रायावहि
स्रायेव
स्रायेवहि
स्रेयास्व / स्रायास्व
स्रायिषीवहि / स्रेषीवहि / स्रासीवहि
अस्रासिष्व
अस्रायिष्वहि / अस्रास्वहि
अस्रास्याव
अस्रायिष्यावहि / अस्रास्यावहि
उत्तम  बहुवचनम्
स्रायामः
स्रायामहे
सस्रिम
सस्रिमहे
स्रातास्मः
स्रायितास्महे / स्रातास्महे
स्रास्यामः
स्रायिष्यामहे / स्रास्यामहे
स्रायाम
स्रायामहै
अस्रायाम
अस्रायामहि
स्रायेम
स्रायेमहि
स्रेयास्म / स्रायास्म
स्रायिषीमहि / स्रेषीमहि / स्रासीमहि
अस्रासिष्म
अस्रायिष्महि / अस्रास्महि
अस्रास्याम
अस्रायिष्यामहि / अस्रास्यामहि
प्रथम पुरुषः  एकवचनम्
स्रायिता / स्राता
स्रायिष्यते / स्रास्यते
स्रायतात् / स्रायताद् / स्रायतु
अस्रायत् / अस्रायद्
स्रायेत् / स्रायेद्
स्रेयात् / स्रेयाद् / स्रायात् / स्रायाद्
स्रायिषीष्ट / स्रेषीष्ट / स्रासीष्ट
अस्रासीत् / अस्रासीद्
अस्रास्यत् / अस्रास्यद्
अस्रायिष्यत / अस्रास्यत
प्रथमा  द्विवचनम्
स्रायितारौ / स्रातारौ
स्रायिष्येते / स्रास्येते
स्रेयास्ताम् / स्रायास्ताम्
स्रायिषीयास्ताम् / स्रेषीयास्ताम् / स्रासीयास्ताम्
अस्रासिष्टाम्
अस्रायिषाताम् / अस्रासाताम्
अस्रायिष्येताम् / अस्रास्येताम्
प्रथमा  बहुवचनम्
स्रायितारः / स्रातारः
स्रायिष्यन्ते / स्रास्यन्ते
स्रेयासुः / स्रायासुः
स्रायिषीरन् / स्रेषीरन् / स्रासीरन्
अस्रायिषत / अस्रासत
अस्रायिष्यन्त / अस्रास्यन्त
मध्यम पुरुषः  एकवचनम्
सस्रिथ / सस्राथ
स्रायितासे / स्रातासे
स्रायिष्यसे / स्रास्यसे
स्रायतात् / स्रायताद् / स्राय
स्रायिषीष्ठाः / स्रेषीष्ठाः / स्रासीष्ठाः
अस्रायिष्ठाः / अस्रास्थाः
अस्रायिष्यथाः / अस्रास्यथाः
मध्यम पुरुषः  द्विवचनम्
स्रायितासाथे / स्रातासाथे
स्रायिष्येथे / स्रास्येथे
स्रेयास्तम् / स्रायास्तम्
स्रायिषीयास्थाम् / स्रेषीयास्थाम् / स्रासीयास्थाम्
अस्रायिषाथाम् / अस्रासाथाम्
अस्रायिष्येथाम् / अस्रास्येथाम्
मध्यम पुरुषः  बहुवचनम्
सस्रिढ्वे / सस्रिध्वे
स्रायिताध्वे / स्राताध्वे
स्रायिष्यध्वे / स्रास्यध्वे
स्रेयास्त / स्रायास्त
स्रायिषीढ्वम् / स्रायिषीध्वम् / स्रेषीढ्वम् / स्रासीध्वम्
अस्रायिढ्वम् / अस्रायिध्वम् / अस्राध्वम्
अस्रायिष्यध्वम् / अस्रास्यध्वम्
उत्तम पुरुषः  एकवचनम्
स्रायिताहे / स्राताहे
स्रायिष्ये / स्रास्ये
स्रेयासम् / स्रायासम्
स्रायिषीय / स्रेषीय / स्रासीय
अस्रायिषि / अस्रासि
अस्रायिष्ये / अस्रास्ये
उत्तम पुरुषः  द्विवचनम्
स्रायितास्वहे / स्रातास्वहे
स्रायिष्यावहे / स्रास्यावहे
स्रेयास्व / स्रायास्व
स्रायिषीवहि / स्रेषीवहि / स्रासीवहि
अस्रायिष्वहि / अस्रास्वहि
अस्रायिष्यावहि / अस्रास्यावहि
उत्तम पुरुषः  बहुवचनम्
स्रायितास्महे / स्रातास्महे
स्रायिष्यामहे / स्रास्यामहे
स्रेयास्म / स्रायास्म
स्रायिषीमहि / स्रेषीमहि / स्रासीमहि
अस्रायिष्महि / अस्रास्महि
अस्रायिष्यामहि / अस्रास्यामहि