स्रु - स्रु - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्रवति
स्रूयते
सुस्राव
सुस्रुवे
स्रोता
स्राविता / स्रोता
स्रोष्यति
स्राविष्यते / स्रोष्यते
स्रवतात् / स्रवताद् / स्रवतु
स्रूयताम्
अस्रवत् / अस्रवद्
अस्रूयत
स्रवेत् / स्रवेद्
स्रूयेत
स्रूयात् / स्रूयाद्
स्राविषीष्ट / स्रोषीष्ट
असुस्रुवत् / असुस्रुवद्
अस्रावि
अस्रोष्यत् / अस्रोष्यद्
अस्राविष्यत / अस्रोष्यत
प्रथम  द्विवचनम्
स्रवतः
स्रूयेते
सुस्रुवतुः
सुस्रुवाते
स्रोतारौ
स्रावितारौ / स्रोतारौ
स्रोष्यतः
स्राविष्येते / स्रोष्येते
स्रवताम्
स्रूयेताम्
अस्रवताम्
अस्रूयेताम्
स्रवेताम्
स्रूयेयाताम्
स्रूयास्ताम्
स्राविषीयास्ताम् / स्रोषीयास्ताम्
असुस्रुवताम्
अस्राविषाताम् / अस्रोषाताम्
अस्रोष्यताम्
अस्राविष्येताम् / अस्रोष्येताम्
प्रथम  बहुवचनम्
स्रवन्ति
स्रूयन्ते
सुस्रुवुः
सुस्रुविरे
स्रोतारः
स्रावितारः / स्रोतारः
स्रोष्यन्ति
स्राविष्यन्ते / स्रोष्यन्ते
स्रवन्तु
स्रूयन्ताम्
अस्रवन्
अस्रूयन्त
स्रवेयुः
स्रूयेरन्
स्रूयासुः
स्राविषीरन् / स्रोषीरन्
असुस्रुवन्
अस्राविषत / अस्रोषत
अस्रोष्यन्
अस्राविष्यन्त / अस्रोष्यन्त
मध्यम  एकवचनम्
स्रवसि
स्रूयसे
सुस्रोथ
सुस्रुषे
स्रोतासि
स्रावितासे / स्रोतासे
स्रोष्यसि
स्राविष्यसे / स्रोष्यसे
स्रवतात् / स्रवताद् / स्रव
स्रूयस्व
अस्रवः
अस्रूयथाः
स्रवेः
स्रूयेथाः
स्रूयाः
स्राविषीष्ठाः / स्रोषीष्ठाः
असुस्रुवः
अस्राविष्ठाः / अस्रोष्ठाः
अस्रोष्यः
अस्राविष्यथाः / अस्रोष्यथाः
मध्यम  द्विवचनम्
स्रवथः
स्रूयेथे
सुस्रुवथुः
सुस्रुवाथे
स्रोतास्थः
स्रावितासाथे / स्रोतासाथे
स्रोष्यथः
स्राविष्येथे / स्रोष्येथे
स्रवतम्
स्रूयेथाम्
अस्रवतम्
अस्रूयेथाम्
स्रवेतम्
स्रूयेयाथाम्
स्रूयास्तम्
स्राविषीयास्थाम् / स्रोषीयास्थाम्
असुस्रुवतम्
अस्राविषाथाम् / अस्रोषाथाम्
अस्रोष्यतम्
अस्राविष्येथाम् / अस्रोष्येथाम्
मध्यम  बहुवचनम्
स्रवथ
स्रूयध्वे
सुस्रुव
सुस्रुढ्वे
स्रोतास्थ
स्राविताध्वे / स्रोताध्वे
स्रोष्यथ
स्राविष्यध्वे / स्रोष्यध्वे
स्रवत
स्रूयध्वम्
अस्रवत
अस्रूयध्वम्
स्रवेत
स्रूयेध्वम्
स्रूयास्त
स्राविषीढ्वम् / स्राविषीध्वम् / स्रोषीढ्वम्
असुस्रुवत
अस्राविढ्वम् / अस्राविध्वम् / अस्रोढ्वम्
अस्रोष्यत
अस्राविष्यध्वम् / अस्रोष्यध्वम्
उत्तम  एकवचनम्
स्रवामि
स्रूये
सुस्रव / सुस्राव
सुस्रुवे
स्रोतास्मि
स्राविताहे / स्रोताहे
स्रोष्यामि
स्राविष्ये / स्रोष्ये
स्रवाणि
स्रूयै
अस्रवम्
अस्रूये
स्रवेयम्
स्रूयेय
स्रूयासम्
स्राविषीय / स्रोषीय
असुस्रुवम्
अस्राविषि / अस्रोषि
अस्रोष्यम्
अस्राविष्ये / अस्रोष्ये
उत्तम  द्विवचनम्
स्रवावः
स्रूयावहे
सुस्रुव
सुस्रुवहे
स्रोतास्वः
स्रावितास्वहे / स्रोतास्वहे
स्रोष्यावः
स्राविष्यावहे / स्रोष्यावहे
स्रवाव
स्रूयावहै
अस्रवाव
अस्रूयावहि
स्रवेव
स्रूयेवहि
स्रूयास्व
स्राविषीवहि / स्रोषीवहि
असुस्रुवाव
अस्राविष्वहि / अस्रोष्वहि
अस्रोष्याव
अस्राविष्यावहि / अस्रोष्यावहि
उत्तम  बहुवचनम्
स्रवामः
स्रूयामहे
सुस्रुम
सुस्रुमहे
स्रोतास्मः
स्रावितास्महे / स्रोतास्महे
स्रोष्यामः
स्राविष्यामहे / स्रोष्यामहे
स्रवाम
स्रूयामहै
अस्रवाम
अस्रूयामहि
स्रवेम
स्रूयेमहि
स्रूयास्म
स्राविषीमहि / स्रोषीमहि
असुस्रुवाम
अस्राविष्महि / अस्रोष्महि
अस्रोष्याम
अस्राविष्यामहि / अस्रोष्यामहि
प्रथम पुरुषः  एकवचनम्
स्राविता / स्रोता
स्राविष्यते / स्रोष्यते
स्रवतात् / स्रवताद् / स्रवतु
अस्रवत् / अस्रवद्
स्रूयात् / स्रूयाद्
स्राविषीष्ट / स्रोषीष्ट
असुस्रुवत् / असुस्रुवद्
अस्रोष्यत् / अस्रोष्यद्
अस्राविष्यत / अस्रोष्यत
प्रथमा  द्विवचनम्
स्रावितारौ / स्रोतारौ
स्राविष्येते / स्रोष्येते
स्राविषीयास्ताम् / स्रोषीयास्ताम्
अस्राविषाताम् / अस्रोषाताम्
अस्राविष्येताम् / अस्रोष्येताम्
प्रथमा  बहुवचनम्
स्रावितारः / स्रोतारः
स्राविष्यन्ते / स्रोष्यन्ते
स्राविषीरन् / स्रोषीरन्
अस्राविषत / अस्रोषत
अस्राविष्यन्त / अस्रोष्यन्त
मध्यम पुरुषः  एकवचनम्
स्रावितासे / स्रोतासे
स्राविष्यसे / स्रोष्यसे
स्रवतात् / स्रवताद् / स्रव
स्राविषीष्ठाः / स्रोषीष्ठाः
अस्राविष्ठाः / अस्रोष्ठाः
अस्राविष्यथाः / अस्रोष्यथाः
मध्यम पुरुषः  द्विवचनम्
स्रावितासाथे / स्रोतासाथे
स्राविष्येथे / स्रोष्येथे
स्राविषीयास्थाम् / स्रोषीयास्थाम्
अस्राविषाथाम् / अस्रोषाथाम्
अस्राविष्येथाम् / अस्रोष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्राविताध्वे / स्रोताध्वे
स्राविष्यध्वे / स्रोष्यध्वे
स्राविषीढ्वम् / स्राविषीध्वम् / स्रोषीढ्वम्
अस्राविढ्वम् / अस्राविध्वम् / अस्रोढ्वम्
अस्राविष्यध्वम् / अस्रोष्यध्वम्
उत्तम पुरुषः  एकवचनम्
सुस्रव / सुस्राव
स्राविताहे / स्रोताहे
स्राविष्ये / स्रोष्ये
स्राविषीय / स्रोषीय
अस्राविषि / अस्रोषि
अस्राविष्ये / अस्रोष्ये
उत्तम पुरुषः  द्विवचनम्
स्रावितास्वहे / स्रोतास्वहे
स्राविष्यावहे / स्रोष्यावहे
स्राविषीवहि / स्रोषीवहि
अस्राविष्वहि / अस्रोष्वहि
अस्राविष्यावहि / अस्रोष्यावहि
उत्तम पुरुषः  बहुवचनम्
स्रावितास्महे / स्रोतास्महे
स्राविष्यामहे / स्रोष्यामहे
स्राविषीमहि / स्रोषीमहि
अस्राविष्महि / अस्रोष्महि
अस्राविष्यामहि / अस्रोष्यामहि