स्रम्भ् - स्रम्भुँ - प्रमादे इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
स्रम्भते
स्रभ्यते
सस्रम्भे
सस्रम्भे
स्रम्भिता
स्रम्भिता
स्रम्भिष्यते
स्रम्भिष्यते
स्रम्भताम्
स्रभ्यताम्
अस्रम्भत
अस्रभ्यत
स्रम्भेत
स्रभ्येत
स्रम्भिषीष्ट
स्रम्भिषीष्ट
अस्रम्भिष्ट
अस्रम्भि
अस्रम्भिष्यत
अस्रम्भिष्यत
प्रथम  द्विवचनम्
स्रम्भेते
स्रभ्येते
सस्रम्भाते
सस्रम्भाते
स्रम्भितारौ
स्रम्भितारौ
स्रम्भिष्येते
स्रम्भिष्येते
स्रम्भेताम्
स्रभ्येताम्
अस्रम्भेताम्
अस्रभ्येताम्
स्रम्भेयाताम्
स्रभ्येयाताम्
स्रम्भिषीयास्ताम्
स्रम्भिषीयास्ताम्
अस्रम्भिषाताम्
अस्रम्भिषाताम्
अस्रम्भिष्येताम्
अस्रम्भिष्येताम्
प्रथम  बहुवचनम्
स्रम्भन्ते
स्रभ्यन्ते
सस्रम्भिरे
सस्रम्भिरे
स्रम्भितारः
स्रम्भितारः
स्रम्भिष्यन्ते
स्रम्भिष्यन्ते
स्रम्भन्ताम्
स्रभ्यन्ताम्
अस्रम्भन्त
अस्रभ्यन्त
स्रम्भेरन्
स्रभ्येरन्
स्रम्भिषीरन्
स्रम्भिषीरन्
अस्रम्भिषत
अस्रम्भिषत
अस्रम्भिष्यन्त
अस्रम्भिष्यन्त
मध्यम  एकवचनम्
स्रम्भसे
स्रभ्यसे
सस्रम्भिषे
सस्रम्भिषे
स्रम्भितासे
स्रम्भितासे
स्रम्भिष्यसे
स्रम्भिष्यसे
स्रम्भस्व
स्रभ्यस्व
अस्रम्भथाः
अस्रभ्यथाः
स्रम्भेथाः
स्रभ्येथाः
स्रम्भिषीष्ठाः
स्रम्भिषीष्ठाः
अस्रम्भिष्ठाः
अस्रम्भिष्ठाः
अस्रम्भिष्यथाः
अस्रम्भिष्यथाः
मध्यम  द्विवचनम्
स्रम्भेथे
स्रभ्येथे
सस्रम्भाथे
सस्रम्भाथे
स्रम्भितासाथे
स्रम्भितासाथे
स्रम्भिष्येथे
स्रम्भिष्येथे
स्रम्भेथाम्
स्रभ्येथाम्
अस्रम्भेथाम्
अस्रभ्येथाम्
स्रम्भेयाथाम्
स्रभ्येयाथाम्
स्रम्भिषीयास्थाम्
स्रम्भिषीयास्थाम्
अस्रम्भिषाथाम्
अस्रम्भिषाथाम्
अस्रम्भिष्येथाम्
अस्रम्भिष्येथाम्
मध्यम  बहुवचनम्
स्रम्भध्वे
स्रभ्यध्वे
सस्रम्भिध्वे
सस्रम्भिध्वे
स्रम्भिताध्वे
स्रम्भिताध्वे
स्रम्भिष्यध्वे
स्रम्भिष्यध्वे
स्रम्भध्वम्
स्रभ्यध्वम्
अस्रम्भध्वम्
अस्रभ्यध्वम्
स्रम्भेध्वम्
स्रभ्येध्वम्
स्रम्भिषीध्वम्
स्रम्भिषीध्वम्
अस्रम्भिढ्वम्
अस्रम्भिढ्वम्
अस्रम्भिष्यध्वम्
अस्रम्भिष्यध्वम्
उत्तम  एकवचनम्
स्रम्भे
स्रभ्ये
सस्रम्भे
सस्रम्भे
स्रम्भिताहे
स्रम्भिताहे
स्रम्भिष्ये
स्रम्भिष्ये
स्रम्भै
स्रभ्यै
अस्रम्भे
अस्रभ्ये
स्रम्भेय
स्रभ्येय
स्रम्भिषीय
स्रम्भिषीय
अस्रम्भिषि
अस्रम्भिषि
अस्रम्भिष्ये
अस्रम्भिष्ये
उत्तम  द्विवचनम्
स्रम्भावहे
स्रभ्यावहे
सस्रम्भिवहे
सस्रम्भिवहे
स्रम्भितास्वहे
स्रम्भितास्वहे
स्रम्भिष्यावहे
स्रम्भिष्यावहे
स्रम्भावहै
स्रभ्यावहै
अस्रम्भावहि
अस्रभ्यावहि
स्रम्भेवहि
स्रभ्येवहि
स्रम्भिषीवहि
स्रम्भिषीवहि
अस्रम्भिष्वहि
अस्रम्भिष्वहि
अस्रम्भिष्यावहि
अस्रम्भिष्यावहि
उत्तम  बहुवचनम्
स्रम्भामहे
स्रभ्यामहे
सस्रम्भिमहे
सस्रम्भिमहे
स्रम्भितास्महे
स्रम्भितास्महे
स्रम्भिष्यामहे
स्रम्भिष्यामहे
स्रम्भामहै
स्रभ्यामहै
अस्रम्भामहि
अस्रभ्यामहि
स्रम्भेमहि
स्रभ्येमहि
स्रम्भिषीमहि
स्रम्भिषीमहि
अस्रम्भिष्महि
अस्रम्भिष्महि
अस्रम्भिष्यामहि
अस्रम्भिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अस्रम्भिष्येताम्
अस्रम्भिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अस्रम्भिष्येथाम्
अस्रम्भिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्रम्भिष्यध्वम्
अस्रम्भिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अस्रम्भिष्यावहि
अस्रम्भिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अस्रम्भिष्यामहि
अस्रम्भिष्यामहि