स्रङ्क् - स्रकिँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
स्रङ्कते
स्रङ्क्यते
सस्रङ्के
सस्रङ्के
स्रङ्किता
स्रङ्किता
स्रङ्किष्यते
स्रङ्किष्यते
स्रङ्कताम्
स्रङ्क्यताम्
अस्रङ्कत
अस्रङ्क्यत
स्रङ्केत
स्रङ्क्येत
स्रङ्किषीष्ट
स्रङ्किषीष्ट
अस्रङ्किष्ट
अस्रङ्कि
अस्रङ्किष्यत
अस्रङ्किष्यत
प्रथम  द्विवचनम्
स्रङ्केते
स्रङ्क्येते
सस्रङ्काते
सस्रङ्काते
स्रङ्कितारौ
स्रङ्कितारौ
स्रङ्किष्येते
स्रङ्किष्येते
स्रङ्केताम्
स्रङ्क्येताम्
अस्रङ्केताम्
अस्रङ्क्येताम्
स्रङ्केयाताम्
स्रङ्क्येयाताम्
स्रङ्किषीयास्ताम्
स्रङ्किषीयास्ताम्
अस्रङ्किषाताम्
अस्रङ्किषाताम्
अस्रङ्किष्येताम्
अस्रङ्किष्येताम्
प्रथम  बहुवचनम्
स्रङ्कन्ते
स्रङ्क्यन्ते
सस्रङ्किरे
सस्रङ्किरे
स्रङ्कितारः
स्रङ्कितारः
स्रङ्किष्यन्ते
स्रङ्किष्यन्ते
स्रङ्कन्ताम्
स्रङ्क्यन्ताम्
अस्रङ्कन्त
अस्रङ्क्यन्त
स्रङ्केरन्
स्रङ्क्येरन्
स्रङ्किषीरन्
स्रङ्किषीरन्
अस्रङ्किषत
अस्रङ्किषत
अस्रङ्किष्यन्त
अस्रङ्किष्यन्त
मध्यम  एकवचनम्
स्रङ्कसे
स्रङ्क्यसे
सस्रङ्किषे
सस्रङ्किषे
स्रङ्कितासे
स्रङ्कितासे
स्रङ्किष्यसे
स्रङ्किष्यसे
स्रङ्कस्व
स्रङ्क्यस्व
अस्रङ्कथाः
अस्रङ्क्यथाः
स्रङ्केथाः
स्रङ्क्येथाः
स्रङ्किषीष्ठाः
स्रङ्किषीष्ठाः
अस्रङ्किष्ठाः
अस्रङ्किष्ठाः
अस्रङ्किष्यथाः
अस्रङ्किष्यथाः
मध्यम  द्विवचनम्
स्रङ्केथे
स्रङ्क्येथे
सस्रङ्काथे
सस्रङ्काथे
स्रङ्कितासाथे
स्रङ्कितासाथे
स्रङ्किष्येथे
स्रङ्किष्येथे
स्रङ्केथाम्
स्रङ्क्येथाम्
अस्रङ्केथाम्
अस्रङ्क्येथाम्
स्रङ्केयाथाम्
स्रङ्क्येयाथाम्
स्रङ्किषीयास्थाम्
स्रङ्किषीयास्थाम्
अस्रङ्किषाथाम्
अस्रङ्किषाथाम्
अस्रङ्किष्येथाम्
अस्रङ्किष्येथाम्
मध्यम  बहुवचनम्
स्रङ्कध्वे
स्रङ्क्यध्वे
सस्रङ्किध्वे
सस्रङ्किध्वे
स्रङ्किताध्वे
स्रङ्किताध्वे
स्रङ्किष्यध्वे
स्रङ्किष्यध्वे
स्रङ्कध्वम्
स्रङ्क्यध्वम्
अस्रङ्कध्वम्
अस्रङ्क्यध्वम्
स्रङ्केध्वम्
स्रङ्क्येध्वम्
स्रङ्किषीध्वम्
स्रङ्किषीध्वम्
अस्रङ्किढ्वम्
अस्रङ्किढ्वम्
अस्रङ्किष्यध्वम्
अस्रङ्किष्यध्वम्
उत्तम  एकवचनम्
स्रङ्के
स्रङ्क्ये
सस्रङ्के
सस्रङ्के
स्रङ्किताहे
स्रङ्किताहे
स्रङ्किष्ये
स्रङ्किष्ये
स्रङ्कै
स्रङ्क्यै
अस्रङ्के
अस्रङ्क्ये
स्रङ्केय
स्रङ्क्येय
स्रङ्किषीय
स्रङ्किषीय
अस्रङ्किषि
अस्रङ्किषि
अस्रङ्किष्ये
अस्रङ्किष्ये
उत्तम  द्विवचनम्
स्रङ्कावहे
स्रङ्क्यावहे
सस्रङ्किवहे
सस्रङ्किवहे
स्रङ्कितास्वहे
स्रङ्कितास्वहे
स्रङ्किष्यावहे
स्रङ्किष्यावहे
स्रङ्कावहै
स्रङ्क्यावहै
अस्रङ्कावहि
अस्रङ्क्यावहि
स्रङ्केवहि
स्रङ्क्येवहि
स्रङ्किषीवहि
स्रङ्किषीवहि
अस्रङ्किष्वहि
अस्रङ्किष्वहि
अस्रङ्किष्यावहि
अस्रङ्किष्यावहि
उत्तम  बहुवचनम्
स्रङ्कामहे
स्रङ्क्यामहे
सस्रङ्किमहे
सस्रङ्किमहे
स्रङ्कितास्महे
स्रङ्कितास्महे
स्रङ्किष्यामहे
स्रङ्किष्यामहे
स्रङ्कामहै
स्रङ्क्यामहै
अस्रङ्कामहि
अस्रङ्क्यामहि
स्रङ्केमहि
स्रङ्क्येमहि
स्रङ्किषीमहि
स्रङ्किषीमहि
अस्रङ्किष्महि
अस्रङ्किष्महि
अस्रङ्किष्यामहि
अस्रङ्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अस्रङ्किष्येताम्
अस्रङ्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अस्रङ्किष्येथाम्
अस्रङ्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्रङ्किष्यध्वम्
अस्रङ्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अस्रङ्किष्यावहि
अस्रङ्किष्यावहि
उत्तम पुरुषः  बहुवचनम्
अस्रङ्किष्यामहि
अस्रङ्किष्यामहि