स्यम् - स्यमुँ - शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्यमति
स्यम्यते
सस्याम
स्येमे / सस्यमे
स्यमिता
स्यमिता
स्यमिष्यति
स्यमिष्यते
स्यमतात् / स्यमताद् / स्यमतु
स्यम्यताम्
अस्यमत् / अस्यमद्
अस्यम्यत
स्यमेत् / स्यमेद्
स्यम्येत
स्यम्यात् / स्यम्याद्
स्यमिषीष्ट
अस्यमीत् / अस्यमीद्
अस्यामि
अस्यमिष्यत् / अस्यमिष्यद्
अस्यमिष्यत
प्रथम  द्विवचनम्
स्यमतः
स्यम्येते
स्येमतुः / सस्यमतुः
स्येमाते / सस्यमाते
स्यमितारौ
स्यमितारौ
स्यमिष्यतः
स्यमिष्येते
स्यमताम्
स्यम्येताम्
अस्यमताम्
अस्यम्येताम्
स्यमेताम्
स्यम्येयाताम्
स्यम्यास्ताम्
स्यमिषीयास्ताम्
अस्यमिष्टाम्
अस्यमिषाताम्
अस्यमिष्यताम्
अस्यमिष्येताम्
प्रथम  बहुवचनम्
स्यमन्ति
स्यम्यन्ते
स्येमुः / सस्यमुः
स्येमिरे / सस्यमिरे
स्यमितारः
स्यमितारः
स्यमिष्यन्ति
स्यमिष्यन्ते
स्यमन्तु
स्यम्यन्ताम्
अस्यमन्
अस्यम्यन्त
स्यमेयुः
स्यम्येरन्
स्यम्यासुः
स्यमिषीरन्
अस्यमिषुः
अस्यमिषत
अस्यमिष्यन्
अस्यमिष्यन्त
मध्यम  एकवचनम्
स्यमसि
स्यम्यसे
स्येमिथ / सस्यमिथ
स्येमिषे / सस्यमिषे
स्यमितासि
स्यमितासे
स्यमिष्यसि
स्यमिष्यसे
स्यमतात् / स्यमताद् / स्यम
स्यम्यस्व
अस्यमः
अस्यम्यथाः
स्यमेः
स्यम्येथाः
स्यम्याः
स्यमिषीष्ठाः
अस्यमीः
अस्यमिष्ठाः
अस्यमिष्यः
अस्यमिष्यथाः
मध्यम  द्विवचनम्
स्यमथः
स्यम्येथे
स्येमथुः / सस्यमथुः
स्येमाथे / सस्यमाथे
स्यमितास्थः
स्यमितासाथे
स्यमिष्यथः
स्यमिष्येथे
स्यमतम्
स्यम्येथाम्
अस्यमतम्
अस्यम्येथाम्
स्यमेतम्
स्यम्येयाथाम्
स्यम्यास्तम्
स्यमिषीयास्थाम्
अस्यमिष्टम्
अस्यमिषाथाम्
अस्यमिष्यतम्
अस्यमिष्येथाम्
मध्यम  बहुवचनम्
स्यमथ
स्यम्यध्वे
स्येम / सस्यम
स्येमिध्वे / सस्यमिध्वे
स्यमितास्थ
स्यमिताध्वे
स्यमिष्यथ
स्यमिष्यध्वे
स्यमत
स्यम्यध्वम्
अस्यमत
अस्यम्यध्वम्
स्यमेत
स्यम्येध्वम्
स्यम्यास्त
स्यमिषीध्वम्
अस्यमिष्ट
अस्यमिढ्वम्
अस्यमिष्यत
अस्यमिष्यध्वम्
उत्तम  एकवचनम्
स्यमामि
स्यम्ये
सस्यम / सस्याम
स्येमे / सस्यमे
स्यमितास्मि
स्यमिताहे
स्यमिष्यामि
स्यमिष्ये
स्यमानि
स्यम्यै
अस्यमम्
अस्यम्ये
स्यमेयम्
स्यम्येय
स्यम्यासम्
स्यमिषीय
अस्यमिषम्
अस्यमिषि
अस्यमिष्यम्
अस्यमिष्ये
उत्तम  द्विवचनम्
स्यमावः
स्यम्यावहे
स्येमिव / सस्यमिव
स्येमिवहे / सस्यमिवहे
स्यमितास्वः
स्यमितास्वहे
स्यमिष्यावः
स्यमिष्यावहे
स्यमाव
स्यम्यावहै
अस्यमाव
अस्यम्यावहि
स्यमेव
स्यम्येवहि
स्यम्यास्व
स्यमिषीवहि
अस्यमिष्व
अस्यमिष्वहि
अस्यमिष्याव
अस्यमिष्यावहि
उत्तम  बहुवचनम्
स्यमामः
स्यम्यामहे
स्येमिम / सस्यमिम
स्येमिमहे / सस्यमिमहे
स्यमितास्मः
स्यमितास्महे
स्यमिष्यामः
स्यमिष्यामहे
स्यमाम
स्यम्यामहै
अस्यमाम
अस्यम्यामहि
स्यमेम
स्यम्येमहि
स्यम्यास्म
स्यमिषीमहि
अस्यमिष्म
अस्यमिष्महि
अस्यमिष्याम
अस्यमिष्यामहि
प्रथम पुरुषः  एकवचनम्
स्यमतात् / स्यमताद् / स्यमतु
अस्यमत् / अस्यमद्
स्यम्यात् / स्यम्याद्
अस्यमीत् / अस्यमीद्
अस्यमिष्यत् / अस्यमिष्यद्
प्रथमा  द्विवचनम्
स्येमतुः / सस्यमतुः
स्येमाते / सस्यमाते
अस्यमिष्येताम्
प्रथमा  बहुवचनम्
स्येमुः / सस्यमुः
स्येमिरे / सस्यमिरे
मध्यम पुरुषः  एकवचनम्
स्येमिथ / सस्यमिथ
स्येमिषे / सस्यमिषे
स्यमतात् / स्यमताद् / स्यम
मध्यम पुरुषः  द्विवचनम्
स्येमथुः / सस्यमथुः
स्येमाथे / सस्यमाथे
अस्यमिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्येमिध्वे / सस्यमिध्वे
अस्यमिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
स्येमिव / सस्यमिव
स्येमिवहे / सस्यमिवहे
उत्तम पुरुषः  बहुवचनम्
स्येमिम / सस्यमिम
स्येमिमहे / सस्यमिमहे