स्मृ - स्मृ - चिन्तायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्मरति
स्मर्यते
सस्मार
सस्मरे
स्मर्ता
स्मारिता / स्मर्ता
स्मरिष्यति
स्मारिष्यते / स्मरिष्यते
स्मरतात् / स्मरताद् / स्मरतु
स्मर्यताम्
अस्मरत् / अस्मरद्
अस्मर्यत
स्मरेत् / स्मरेद्
स्मर्येत
स्मर्यात् / स्मर्याद्
स्मारिषीष्ट / स्मरिषीष्ट / स्मृषीष्ट
अस्मार्षीत् / अस्मार्षीद्
अस्मारि
अस्मरिष्यत् / अस्मरिष्यद्
अस्मारिष्यत / अस्मरिष्यत
प्रथम  द्विवचनम्
स्मरतः
स्मर्येते
सस्मरतुः
सस्मराते
स्मर्तारौ
स्मारितारौ / स्मर्तारौ
स्मरिष्यतः
स्मारिष्येते / स्मरिष्येते
स्मरताम्
स्मर्येताम्
अस्मरताम्
अस्मर्येताम्
स्मरेताम्
स्मर्येयाताम्
स्मर्यास्ताम्
स्मारिषीयास्ताम् / स्मरिषीयास्ताम् / स्मृषीयास्ताम्
अस्मार्ष्टाम्
अस्मारिषाताम् / अस्मरिषाताम् / अस्मृषाताम्
अस्मरिष्यताम्
अस्मारिष्येताम् / अस्मरिष्येताम्
प्रथम  बहुवचनम्
स्मरन्ति
स्मर्यन्ते
सस्मरुः
सस्मरिरे
स्मर्तारः
स्मारितारः / स्मर्तारः
स्मरिष्यन्ति
स्मारिष्यन्ते / स्मरिष्यन्ते
स्मरन्तु
स्मर्यन्ताम्
अस्मरन्
अस्मर्यन्त
स्मरेयुः
स्मर्येरन्
स्मर्यासुः
स्मारिषीरन् / स्मरिषीरन् / स्मृषीरन्
अस्मार्षुः
अस्मारिषत / अस्मरिषत / अस्मृषत
अस्मरिष्यन्
अस्मारिष्यन्त / अस्मरिष्यन्त
मध्यम  एकवचनम्
स्मरसि
स्मर्यसे
सस्मर्थ
सस्मरिषे
स्मर्तासि
स्मारितासे / स्मर्तासे
स्मरिष्यसि
स्मारिष्यसे / स्मरिष्यसे
स्मरतात् / स्मरताद् / स्मर
स्मर्यस्व
अस्मरः
अस्मर्यथाः
स्मरेः
स्मर्येथाः
स्मर्याः
स्मारिषीष्ठाः / स्मरिषीष्ठाः / स्मृषीष्ठाः
अस्मार्षीः
अस्मारिष्ठाः / अस्मरिष्ठाः / अस्मृथाः
अस्मरिष्यः
अस्मारिष्यथाः / अस्मरिष्यथाः
मध्यम  द्विवचनम्
स्मरथः
स्मर्येथे
सस्मरथुः
सस्मराथे
स्मर्तास्थः
स्मारितासाथे / स्मर्तासाथे
स्मरिष्यथः
स्मारिष्येथे / स्मरिष्येथे
स्मरतम्
स्मर्येथाम्
अस्मरतम्
अस्मर्येथाम्
स्मरेतम्
स्मर्येयाथाम्
स्मर्यास्तम्
स्मारिषीयास्थाम् / स्मरिषीयास्थाम् / स्मृषीयास्थाम्
अस्मार्ष्टम्
अस्मारिषाथाम् / अस्मरिषाथाम् / अस्मृषाथाम्
अस्मरिष्यतम्
अस्मारिष्येथाम् / अस्मरिष्येथाम्
मध्यम  बहुवचनम्
स्मरथ
स्मर्यध्वे
सस्मर
सस्मरिढ्वे / सस्मरिध्वे
स्मर्तास्थ
स्मारिताध्वे / स्मर्ताध्वे
स्मरिष्यथ
स्मारिष्यध्वे / स्मरिष्यध्वे
स्मरत
स्मर्यध्वम्
अस्मरत
अस्मर्यध्वम्
स्मरेत
स्मर्येध्वम्
स्मर्यास्त
स्मारिषीढ्वम् / स्मारिषीध्वम् / स्मरिषीढ्वम् / स्मरिषीध्वम् / स्मृषीढ्वम्
अस्मार्ष्ट
अस्मारिढ्वम् / अस्मारिध्वम् / अस्मरिढ्वम् / अस्मरिध्वम् / अस्मृढ्वम्
अस्मरिष्यत
अस्मारिष्यध्वम् / अस्मरिष्यध्वम्
उत्तम  एकवचनम्
स्मरामि
स्मर्ये
सस्मर / सस्मार
सस्मरे
स्मर्तास्मि
स्मारिताहे / स्मर्ताहे
स्मरिष्यामि
स्मारिष्ये / स्मरिष्ये
स्मराणि
स्मर्यै
अस्मरम्
अस्मर्ये
स्मरेयम्
स्मर्येय
स्मर्यासम्
स्मारिषीय / स्मरिषीय / स्मृषीय
अस्मार्षम्
अस्मारिषि / अस्मरिषि / अस्मृषि
अस्मरिष्यम्
अस्मारिष्ये / अस्मरिष्ये
उत्तम  द्विवचनम्
स्मरावः
स्मर्यावहे
सस्मरिव
सस्मरिवहे
स्मर्तास्वः
स्मारितास्वहे / स्मर्तास्वहे
स्मरिष्यावः
स्मारिष्यावहे / स्मरिष्यावहे
स्मराव
स्मर्यावहै
अस्मराव
अस्मर्यावहि
स्मरेव
स्मर्येवहि
स्मर्यास्व
स्मारिषीवहि / स्मरिषीवहि / स्मृषीवहि
अस्मार्ष्व
अस्मारिष्वहि / अस्मरिष्वहि / अस्मृष्वहि
अस्मरिष्याव
अस्मारिष्यावहि / अस्मरिष्यावहि
उत्तम  बहुवचनम्
स्मरामः
स्मर्यामहे
सस्मरिम
सस्मरिमहे
स्मर्तास्मः
स्मारितास्महे / स्मर्तास्महे
स्मरिष्यामः
स्मारिष्यामहे / स्मरिष्यामहे
स्मराम
स्मर्यामहै
अस्मराम
अस्मर्यामहि
स्मरेम
स्मर्येमहि
स्मर्यास्म
स्मारिषीमहि / स्मरिषीमहि / स्मृषीमहि
अस्मार्ष्म
अस्मारिष्महि / अस्मरिष्महि / अस्मृष्महि
अस्मरिष्याम
अस्मारिष्यामहि / अस्मरिष्यामहि
प्रथम पुरुषः  एकवचनम्
स्मारिता / स्मर्ता
स्मारिष्यते / स्मरिष्यते
स्मरतात् / स्मरताद् / स्मरतु
अस्मरत् / अस्मरद्
स्मर्यात् / स्मर्याद्
स्मारिषीष्ट / स्मरिषीष्ट / स्मृषीष्ट
अस्मार्षीत् / अस्मार्षीद्
अस्मरिष्यत् / अस्मरिष्यद्
अस्मारिष्यत / अस्मरिष्यत
प्रथमा  द्विवचनम्
स्मारितारौ / स्मर्तारौ
स्मारिष्येते / स्मरिष्येते
स्मारिषीयास्ताम् / स्मरिषीयास्ताम् / स्मृषीयास्ताम्
अस्मार्ष्टाम्
अस्मारिषाताम् / अस्मरिषाताम् / अस्मृषाताम्
अस्मरिष्यताम्
अस्मारिष्येताम् / अस्मरिष्येताम्
प्रथमा  बहुवचनम्
स्मारितारः / स्मर्तारः
स्मारिष्यन्ते / स्मरिष्यन्ते
स्मारिषीरन् / स्मरिषीरन् / स्मृषीरन्
अस्मारिषत / अस्मरिषत / अस्मृषत
अस्मारिष्यन्त / अस्मरिष्यन्त
मध्यम पुरुषः  एकवचनम्
स्मारितासे / स्मर्तासे
स्मारिष्यसे / स्मरिष्यसे
स्मरतात् / स्मरताद् / स्मर
स्मारिषीष्ठाः / स्मरिषीष्ठाः / स्मृषीष्ठाः
अस्मारिष्ठाः / अस्मरिष्ठाः / अस्मृथाः
अस्मारिष्यथाः / अस्मरिष्यथाः
मध्यम पुरुषः  द्विवचनम्
स्मारितासाथे / स्मर्तासाथे
स्मारिष्येथे / स्मरिष्येथे
स्मारिषीयास्थाम् / स्मरिषीयास्थाम् / स्मृषीयास्थाम्
अस्मारिषाथाम् / अस्मरिषाथाम् / अस्मृषाथाम्
अस्मारिष्येथाम् / अस्मरिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
सस्मरिढ्वे / सस्मरिध्वे
स्मारिताध्वे / स्मर्ताध्वे
स्मारिष्यध्वे / स्मरिष्यध्वे
स्मारिषीढ्वम् / स्मारिषीध्वम् / स्मरिषीढ्वम् / स्मरिषीध्वम् / स्मृषीढ्वम्
अस्मारिढ्वम् / अस्मारिध्वम् / अस्मरिढ्वम् / अस्मरिध्वम् / अस्मृढ्वम्
अस्मारिष्यध्वम् / अस्मरिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
स्मारिताहे / स्मर्ताहे
स्मारिष्ये / स्मरिष्ये
स्मारिषीय / स्मरिषीय / स्मृषीय
अस्मारिषि / अस्मरिषि / अस्मृषि
अस्मारिष्ये / अस्मरिष्ये
उत्तम पुरुषः  द्विवचनम्
स्मारितास्वहे / स्मर्तास्वहे
स्मारिष्यावहे / स्मरिष्यावहे
स्मारिषीवहि / स्मरिषीवहि / स्मृषीवहि
अस्मारिष्वहि / अस्मरिष्वहि / अस्मृष्वहि
अस्मारिष्यावहि / अस्मरिष्यावहि
उत्तम पुरुषः  बहुवचनम्
स्मारितास्महे / स्मर्तास्महे
स्मारिष्यामहे / स्मरिष्यामहे
स्मारिषीमहि / स्मरिषीमहि / स्मृषीमहि
अस्मारिष्महि / अस्मरिष्महि / अस्मृष्महि
अस्मारिष्यामहि / अस्मरिष्यामहि