स्मील् - स्मीलँ - निमेषणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्मीलति
स्मील्यते
सिस्मील
सिस्मीले
स्मीलिता
स्मीलिता
स्मीलिष्यति
स्मीलिष्यते
स्मीलतात् / स्मीलताद् / स्मीलतु
स्मील्यताम्
अस्मीलत् / अस्मीलद्
अस्मील्यत
स्मीलेत् / स्मीलेद्
स्मील्येत
स्मील्यात् / स्मील्याद्
स्मीलिषीष्ट
अस्मीलीत् / अस्मीलीद्
अस्मीलि
अस्मीलिष्यत् / अस्मीलिष्यद्
अस्मीलिष्यत
प्रथम  द्विवचनम्
स्मीलतः
स्मील्येते
सिस्मीलतुः
सिस्मीलाते
स्मीलितारौ
स्मीलितारौ
स्मीलिष्यतः
स्मीलिष्येते
स्मीलताम्
स्मील्येताम्
अस्मीलताम्
अस्मील्येताम्
स्मीलेताम्
स्मील्येयाताम्
स्मील्यास्ताम्
स्मीलिषीयास्ताम्
अस्मीलिष्टाम्
अस्मीलिषाताम्
अस्मीलिष्यताम्
अस्मीलिष्येताम्
प्रथम  बहुवचनम्
स्मीलन्ति
स्मील्यन्ते
सिस्मीलुः
सिस्मीलिरे
स्मीलितारः
स्मीलितारः
स्मीलिष्यन्ति
स्मीलिष्यन्ते
स्मीलन्तु
स्मील्यन्ताम्
अस्मीलन्
अस्मील्यन्त
स्मीलेयुः
स्मील्येरन्
स्मील्यासुः
स्मीलिषीरन्
अस्मीलिषुः
अस्मीलिषत
अस्मीलिष्यन्
अस्मीलिष्यन्त
मध्यम  एकवचनम्
स्मीलसि
स्मील्यसे
सिस्मीलिथ
सिस्मीलिषे
स्मीलितासि
स्मीलितासे
स्मीलिष्यसि
स्मीलिष्यसे
स्मीलतात् / स्मीलताद् / स्मील
स्मील्यस्व
अस्मीलः
अस्मील्यथाः
स्मीलेः
स्मील्येथाः
स्मील्याः
स्मीलिषीष्ठाः
अस्मीलीः
अस्मीलिष्ठाः
अस्मीलिष्यः
अस्मीलिष्यथाः
मध्यम  द्विवचनम्
स्मीलथः
स्मील्येथे
सिस्मीलथुः
सिस्मीलाथे
स्मीलितास्थः
स्मीलितासाथे
स्मीलिष्यथः
स्मीलिष्येथे
स्मीलतम्
स्मील्येथाम्
अस्मीलतम्
अस्मील्येथाम्
स्मीलेतम्
स्मील्येयाथाम्
स्मील्यास्तम्
स्मीलिषीयास्थाम्
अस्मीलिष्टम्
अस्मीलिषाथाम्
अस्मीलिष्यतम्
अस्मीलिष्येथाम्
मध्यम  बहुवचनम्
स्मीलथ
स्मील्यध्वे
सिस्मील
सिस्मीलिढ्वे / सिस्मीलिध्वे
स्मीलितास्थ
स्मीलिताध्वे
स्मीलिष्यथ
स्मीलिष्यध्वे
स्मीलत
स्मील्यध्वम्
अस्मीलत
अस्मील्यध्वम्
स्मीलेत
स्मील्येध्वम्
स्मील्यास्त
स्मीलिषीढ्वम् / स्मीलिषीध्वम्
अस्मीलिष्ट
अस्मीलिढ्वम् / अस्मीलिध्वम्
अस्मीलिष्यत
अस्मीलिष्यध्वम्
उत्तम  एकवचनम्
स्मीलामि
स्मील्ये
सिस्मील
सिस्मीले
स्मीलितास्मि
स्मीलिताहे
स्मीलिष्यामि
स्मीलिष्ये
स्मीलानि
स्मील्यै
अस्मीलम्
अस्मील्ये
स्मीलेयम्
स्मील्येय
स्मील्यासम्
स्मीलिषीय
अस्मीलिषम्
अस्मीलिषि
अस्मीलिष्यम्
अस्मीलिष्ये
उत्तम  द्विवचनम्
स्मीलावः
स्मील्यावहे
सिस्मीलिव
सिस्मीलिवहे
स्मीलितास्वः
स्मीलितास्वहे
स्मीलिष्यावः
स्मीलिष्यावहे
स्मीलाव
स्मील्यावहै
अस्मीलाव
अस्मील्यावहि
स्मीलेव
स्मील्येवहि
स्मील्यास्व
स्मीलिषीवहि
अस्मीलिष्व
अस्मीलिष्वहि
अस्मीलिष्याव
अस्मीलिष्यावहि
उत्तम  बहुवचनम्
स्मीलामः
स्मील्यामहे
सिस्मीलिम
सिस्मीलिमहे
स्मीलितास्मः
स्मीलितास्महे
स्मीलिष्यामः
स्मीलिष्यामहे
स्मीलाम
स्मील्यामहै
अस्मीलाम
अस्मील्यामहि
स्मीलेम
स्मील्येमहि
स्मील्यास्म
स्मीलिषीमहि
अस्मीलिष्म
अस्मीलिष्महि
अस्मीलिष्याम
अस्मीलिष्यामहि
प्रथम पुरुषः  एकवचनम्
स्मीलतात् / स्मीलताद् / स्मीलतु
अस्मीलत् / अस्मीलद्
स्मीलेत् / स्मीलेद्
स्मील्यात् / स्मील्याद्
अस्मीलीत् / अस्मीलीद्
अस्मीलिष्यत् / अस्मीलिष्यद्
प्रथमा  द्विवचनम्
अस्मीलिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
स्मीलतात् / स्मीलताद् / स्मील
मध्यम पुरुषः  द्विवचनम्
अस्मीलिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
सिस्मीलिढ्वे / सिस्मीलिध्वे
स्मीलिषीढ्वम् / स्मीलिषीध्वम्
अस्मीलिढ्वम् / अस्मीलिध्वम्
अस्मीलिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्