स्मि - ष्मिङ् - ईषद्धसने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
स्मयति
स्मयते
स्मीयते
सिष्माय
सिष्मिये
सिष्मिये
स्मेता
स्मेता
स्मायिता / स्मेता
स्मेष्यति
स्मेष्यते
स्मायिष्यते / स्मेष्यते
स्मयतात् / स्मयताद् / स्मयतु
स्मयताम्
स्मीयताम्
अस्मयत् / अस्मयद्
अस्मयत
अस्मीयत
स्मयेत् / स्मयेद्
स्मयेत
स्मीयेत
स्मीयात् / स्मीयाद्
स्मेषीष्ट
स्मायिषीष्ट / स्मेषीष्ट
अस्मैषीत् / अस्मैषीद्
अस्मेष्ट
अस्मायि
अस्मेष्यत् / अस्मेष्यद्
अस्मेष्यत
अस्मायिष्यत / अस्मेष्यत
प्रथम  द्विवचनम्
स्मयतः
स्मयेते
स्मीयेते
सिष्मियतुः
सिष्मियाते
सिष्मियाते
स्मेतारौ
स्मेतारौ
स्मायितारौ / स्मेतारौ
स्मेष्यतः
स्मेष्येते
स्मायिष्येते / स्मेष्येते
स्मयताम्
स्मयेताम्
स्मीयेताम्
अस्मयताम्
अस्मयेताम्
अस्मीयेताम्
स्मयेताम्
स्मयेयाताम्
स्मीयेयाताम्
स्मीयास्ताम्
स्मेषीयास्ताम्
स्मायिषीयास्ताम् / स्मेषीयास्ताम्
अस्मैष्टाम्
अस्मेषाताम्
अस्मायिषाताम् / अस्मेषाताम्
अस्मेष्यताम्
अस्मेष्येताम्
अस्मायिष्येताम् / अस्मेष्येताम्
प्रथम  बहुवचनम्
स्मयन्ति
स्मयन्ते
स्मीयन्ते
सिष्मियुः
सिष्मियिरे
सिष्मियिरे
स्मेतारः
स्मेतारः
स्मायितारः / स्मेतारः
स्मेष्यन्ति
स्मेष्यन्ते
स्मायिष्यन्ते / स्मेष्यन्ते
स्मयन्तु
स्मयन्ताम्
स्मीयन्ताम्
अस्मयन्
अस्मयन्त
अस्मीयन्त
स्मयेयुः
स्मयेरन्
स्मीयेरन्
स्मीयासुः
स्मेषीरन्
स्मायिषीरन् / स्मेषीरन्
अस्मैषुः
अस्मेषत
अस्मायिषत / अस्मेषत
अस्मेष्यन्
अस्मेष्यन्त
अस्मायिष्यन्त / अस्मेष्यन्त
मध्यम  एकवचनम्
स्मयसि
स्मयसे
स्मीयसे
सिष्मयिथ / सिष्मेथ
सिष्मियिषे
सिष्मियिषे
स्मेतासि
स्मेतासे
स्मायितासे / स्मेतासे
स्मेष्यसि
स्मेष्यसे
स्मायिष्यसे / स्मेष्यसे
स्मयतात् / स्मयताद् / स्मय
स्मयस्व
स्मीयस्व
अस्मयः
अस्मयथाः
अस्मीयथाः
स्मयेः
स्मयेथाः
स्मीयेथाः
स्मीयाः
स्मेषीष्ठाः
स्मायिषीष्ठाः / स्मेषीष्ठाः
अस्मैषीः
अस्मेष्ठाः
अस्मायिष्ठाः / अस्मेष्ठाः
अस्मेष्यः
अस्मेष्यथाः
अस्मायिष्यथाः / अस्मेष्यथाः
मध्यम  द्विवचनम्
स्मयथः
स्मयेथे
स्मीयेथे
सिष्मियथुः
सिष्मियाथे
सिष्मियाथे
स्मेतास्थः
स्मेतासाथे
स्मायितासाथे / स्मेतासाथे
स्मेष्यथः
स्मेष्येथे
स्मायिष्येथे / स्मेष्येथे
स्मयतम्
स्मयेथाम्
स्मीयेथाम्
अस्मयतम्
अस्मयेथाम्
अस्मीयेथाम्
स्मयेतम्
स्मयेयाथाम्
स्मीयेयाथाम्
स्मीयास्तम्
स्मेषीयास्थाम्
स्मायिषीयास्थाम् / स्मेषीयास्थाम्
अस्मैष्टम्
अस्मेषाथाम्
अस्मायिषाथाम् / अस्मेषाथाम्
अस्मेष्यतम्
अस्मेष्येथाम्
अस्मायिष्येथाम् / अस्मेष्येथाम्
मध्यम  बहुवचनम्
स्मयथ
स्मयध्वे
स्मीयध्वे
सिष्मिय
सिष्मियिढ्वे / सिष्मियिध्वे
सिष्मियिढ्वे / सिष्मियिध्वे
स्मेतास्थ
स्मेताध्वे
स्मायिताध्वे / स्मेताध्वे
स्मेष्यथ
स्मेष्यध्वे
स्मायिष्यध्वे / स्मेष्यध्वे
स्मयत
स्मयध्वम्
स्मीयध्वम्
अस्मयत
अस्मयध्वम्
अस्मीयध्वम्
स्मयेत
स्मयेध्वम्
स्मीयेध्वम्
स्मीयास्त
स्मेषीढ्वम्
स्मायिषीढ्वम् / स्मायिषीध्वम् / स्मेषीढ्वम्
अस्मैष्ट
अस्मेढ्वम्
अस्मायिढ्वम् / अस्मायिध्वम् / अस्मेढ्वम्
अस्मेष्यत
अस्मेष्यध्वम्
अस्मायिष्यध्वम् / अस्मेष्यध्वम्
उत्तम  एकवचनम्
स्मयामि
स्मये
स्मीये
सिष्मय / सिष्माय
सिष्मिये
सिष्मिये
स्मेतास्मि
स्मेताहे
स्मायिताहे / स्मेताहे
स्मेष्यामि
स्मेष्ये
स्मायिष्ये / स्मेष्ये
स्मयानि
स्मयै
स्मीयै
अस्मयम्
अस्मये
अस्मीये
स्मयेयम्
स्मयेय
स्मीयेय
स्मीयासम्
स्मेषीय
स्मायिषीय / स्मेषीय
अस्मैषम्
अस्मेषि
अस्मायिषि / अस्मेषि
अस्मेष्यम्
अस्मेष्ये
अस्मायिष्ये / अस्मेष्ये
उत्तम  द्विवचनम्
स्मयावः
स्मयावहे
स्मीयावहे
सिष्मियिव
सिष्मियिवहे
सिष्मियिवहे
स्मेतास्वः
स्मेतास्वहे
स्मायितास्वहे / स्मेतास्वहे
स्मेष्यावः
स्मेष्यावहे
स्मायिष्यावहे / स्मेष्यावहे
स्मयाव
स्मयावहै
स्मीयावहै
अस्मयाव
अस्मयावहि
अस्मीयावहि
स्मयेव
स्मयेवहि
स्मीयेवहि
स्मीयास्व
स्मेषीवहि
स्मायिषीवहि / स्मेषीवहि
अस्मैष्व
अस्मेष्वहि
अस्मायिष्वहि / अस्मेष्वहि
अस्मेष्याव
अस्मेष्यावहि
अस्मायिष्यावहि / अस्मेष्यावहि
उत्तम  बहुवचनम्
स्मयामः
स्मयामहे
स्मीयामहे
सिष्मियिम
सिष्मियिमहे
सिष्मियिमहे
स्मेतास्मः
स्मेतास्महे
स्मायितास्महे / स्मेतास्महे
स्मेष्यामः
स्मेष्यामहे
स्मायिष्यामहे / स्मेष्यामहे
स्मयाम
स्मयामहै
स्मीयामहै
अस्मयाम
अस्मयामहि
अस्मीयामहि
स्मयेम
स्मयेमहि
स्मीयेमहि
स्मीयास्म
स्मेषीमहि
स्मायिषीमहि / स्मेषीमहि
अस्मैष्म
अस्मेष्महि
अस्मायिष्महि / अस्मेष्महि
अस्मेष्याम
अस्मेष्यामहि
अस्मायिष्यामहि / अस्मेष्यामहि
 
प्रथम पुरुषः  एकवचनम्
स्मायिता / स्मेता
स्मायिष्यते / स्मेष्यते
स्मयतात् / स्मयताद् / स्मयतु
अस्मयत् / अस्मयद्
स्मीयात् / स्मीयाद्
स्मायिषीष्ट / स्मेषीष्ट
अस्मैषीत् / अस्मैषीद्
अस्मेष्यत् / अस्मेष्यद्
अस्मायिष्यत / अस्मेष्यत
प्रथमा  द्विवचनम्
स्मायितारौ / स्मेतारौ
स्मायिष्येते / स्मेष्येते
स्मायिषीयास्ताम् / स्मेषीयास्ताम्
अस्मायिषाताम् / अस्मेषाताम्
अस्मेष्येताम्
अस्मायिष्येताम् / अस्मेष्येताम्
प्रथमा  बहुवचनम्
स्मायितारः / स्मेतारः
स्मायिष्यन्ते / स्मेष्यन्ते
स्मायिषीरन् / स्मेषीरन्
अस्मायिषत / अस्मेषत
अस्मायिष्यन्त / अस्मेष्यन्त
मध्यम पुरुषः  एकवचनम्
सिष्मयिथ / सिष्मेथ
स्मायितासे / स्मेतासे
स्मायिष्यसे / स्मेष्यसे
स्मयतात् / स्मयताद् / स्मय
स्मायिषीष्ठाः / स्मेषीष्ठाः
अस्मायिष्ठाः / अस्मेष्ठाः
अस्मायिष्यथाः / अस्मेष्यथाः
मध्यम पुरुषः  द्विवचनम्
स्मायितासाथे / स्मेतासाथे
स्मायिष्येथे / स्मेष्येथे
स्मायिषीयास्थाम् / स्मेषीयास्थाम्
अस्मायिषाथाम् / अस्मेषाथाम्
अस्मेष्येथाम्
अस्मायिष्येथाम् / अस्मेष्येथाम्
मध्यम पुरुषः  बहुवचनम्
सिष्मियिढ्वे / सिष्मियिध्वे
सिष्मियिढ्वे / सिष्मियिध्वे
स्मायिताध्वे / स्मेताध्वे
स्मायिष्यध्वे / स्मेष्यध्वे
स्मायिषीढ्वम् / स्मायिषीध्वम् / स्मेषीढ्वम्
अस्मायिढ्वम् / अस्मायिध्वम् / अस्मेढ्वम्
अस्मेष्यध्वम्
अस्मायिष्यध्वम् / अस्मेष्यध्वम्
उत्तम पुरुषः  एकवचनम्
सिष्मय / सिष्माय
स्मायिताहे / स्मेताहे
स्मायिष्ये / स्मेष्ये
स्मायिषीय / स्मेषीय
अस्मायिषि / अस्मेषि
अस्मायिष्ये / अस्मेष्ये
उत्तम पुरुषः  द्विवचनम्
स्मायितास्वहे / स्मेतास्वहे
स्मायिष्यावहे / स्मेष्यावहे
स्मायिषीवहि / स्मेषीवहि
अस्मायिष्वहि / अस्मेष्वहि
अस्मायिष्यावहि / अस्मेष्यावहि
उत्तम पुरुषः  बहुवचनम्
स्मायितास्महे / स्मेतास्महे
स्मायिष्यामहे / स्मेष्यामहे
स्मायिषीमहि / स्मेषीमहि
अस्मायिष्महि / अस्मेष्महि
अस्मायिष्यामहि / अस्मेष्यामहि