स्फूर्ज् - टुओँस्फूर्जाँ - वज्रनिर्घोषे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
स्फूर्जति
स्फूर्ज्यते
पुस्फूर्ज
पुस्फूर्जे
स्फूर्जिता
स्फूर्जिता
स्फूर्जिष्यति
स्फूर्जिष्यते
स्फूर्जतात् / स्फूर्जताद् / स्फूर्जतु
स्फूर्ज्यताम्
अस्फूर्जत् / अस्फूर्जद्
अस्फूर्ज्यत
स्फूर्जेत् / स्फूर्जेद्
स्फूर्ज्येत
स्फूर्ज्यात् / स्फूर्ज्याद्
स्फूर्जिषीष्ट
अस्फूर्जीत् / अस्फूर्जीद्
अस्फूर्जि
अस्फूर्जिष्यत् / अस्फूर्जिष्यद्
अस्फूर्जिष्यत
प्रथम  द्विवचनम्
स्फूर्जतः
स्फूर्ज्येते
पुस्फूर्जतुः
पुस्फूर्जाते
स्फूर्जितारौ
स्फूर्जितारौ
स्फूर्जिष्यतः
स्फूर्जिष्येते
स्फूर्जताम्
स्फूर्ज्येताम्
अस्फूर्जताम्
अस्फूर्ज्येताम्
स्फूर्जेताम्
स्फूर्ज्येयाताम्
स्फूर्ज्यास्ताम्
स्फूर्जिषीयास्ताम्
अस्फूर्जिष्टाम्
अस्फूर्जिषाताम्
अस्फूर्जिष्यताम्
अस्फूर्जिष्येताम्
प्रथम  बहुवचनम्
स्फूर्जन्ति
स्फूर्ज्यन्ते
पुस्फूर्जुः
पुस्फूर्जिरे
स्फूर्जितारः
स्फूर्जितारः
स्फूर्जिष्यन्ति
स्फूर्जिष्यन्ते
स्फूर्जन्तु
स्फूर्ज्यन्ताम्
अस्फूर्जन्
अस्फूर्ज्यन्त
स्फूर्जेयुः
स्फूर्ज्येरन्
स्फूर्ज्यासुः
स्फूर्जिषीरन्
अस्फूर्जिषुः
अस्फूर्जिषत
अस्फूर्जिष्यन्
अस्फूर्जिष्यन्त
मध्यम  एकवचनम्
स्फूर्जसि
स्फूर्ज्यसे
पुस्फूर्जिथ
पुस्फूर्जिषे
स्फूर्जितासि
स्फूर्जितासे
स्फूर्जिष्यसि
स्फूर्जिष्यसे
स्फूर्जतात् / स्फूर्जताद् / स्फूर्ज
स्फूर्ज्यस्व
अस्फूर्जः
अस्फूर्ज्यथाः
स्फूर्जेः
स्फूर्ज्येथाः
स्फूर्ज्याः
स्फूर्जिषीष्ठाः
अस्फूर्जीः
अस्फूर्जिष्ठाः
अस्फूर्जिष्यः
अस्फूर्जिष्यथाः
मध्यम  द्विवचनम्
स्फूर्जथः
स्फूर्ज्येथे
पुस्फूर्जथुः
पुस्फूर्जाथे
स्फूर्जितास्थः
स्फूर्जितासाथे
स्फूर्जिष्यथः
स्फूर्जिष्येथे
स्फूर्जतम्
स्फूर्ज्येथाम्
अस्फूर्जतम्
अस्फूर्ज्येथाम्
स्फूर्जेतम्
स्फूर्ज्येयाथाम्
स्फूर्ज्यास्तम्
स्फूर्जिषीयास्थाम्
अस्फूर्जिष्टम्
अस्फूर्जिषाथाम्
अस्फूर्जिष्यतम्
अस्फूर्जिष्येथाम्
मध्यम  बहुवचनम्
स्फूर्जथ
स्फूर्ज्यध्वे
पुस्फूर्ज
पुस्फूर्जिध्वे
स्फूर्जितास्थ
स्फूर्जिताध्वे
स्फूर्जिष्यथ
स्फूर्जिष्यध्वे
स्फूर्जत
स्फूर्ज्यध्वम्
अस्फूर्जत
अस्फूर्ज्यध्वम्
स्फूर्जेत
स्फूर्ज्येध्वम्
स्फूर्ज्यास्त
स्फूर्जिषीध्वम्
अस्फूर्जिष्ट
अस्फूर्जिढ्वम्
अस्फूर्जिष्यत
अस्फूर्जिष्यध्वम्
उत्तम  एकवचनम्
स्फूर्जामि
स्फूर्ज्ये
पुस्फूर्ज
पुस्फूर्जे
स्फूर्जितास्मि
स्फूर्जिताहे
स्फूर्जिष्यामि
स्फूर्जिष्ये
स्फूर्जानि
स्फूर्ज्यै
अस्फूर्जम्
अस्फूर्ज्ये
स्फूर्जेयम्
स्फूर्ज्येय
स्फूर्ज्यासम्
स्फूर्जिषीय
अस्फूर्जिषम्
अस्फूर्जिषि
अस्फूर्जिष्यम्
अस्फूर्जिष्ये
उत्तम  द्विवचनम्
स्फूर्जावः
स्फूर्ज्यावहे
पुस्फूर्जिव
पुस्फूर्जिवहे
स्फूर्जितास्वः
स्फूर्जितास्वहे
स्फूर्जिष्यावः
स्फूर्जिष्यावहे
स्फूर्जाव
स्फूर्ज्यावहै
अस्फूर्जाव
अस्फूर्ज्यावहि
स्फूर्जेव
स्फूर्ज्येवहि
स्फूर्ज्यास्व
स्फूर्जिषीवहि
अस्फूर्जिष्व
अस्फूर्जिष्वहि
अस्फूर्जिष्याव
अस्फूर्जिष्यावहि
उत्तम  बहुवचनम्
स्फूर्जामः
स्फूर्ज्यामहे
पुस्फूर्जिम
पुस्फूर्जिमहे
स्फूर्जितास्मः
स्फूर्जितास्महे
स्फूर्जिष्यामः
स्फूर्जिष्यामहे
स्फूर्जाम
स्फूर्ज्यामहै
अस्फूर्जाम
अस्फूर्ज्यामहि
स्फूर्जेम
स्फूर्ज्येमहि
स्फूर्ज्यास्म
स्फूर्जिषीमहि
अस्फूर्जिष्म
अस्फूर्जिष्महि
अस्फूर्जिष्याम
अस्फूर्जिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
स्फूर्जतात् / स्फूर्जताद् / स्फूर्जतु
अस्फूर्जत् / अस्फूर्जद्
स्फूर्जेत् / स्फूर्जेद्
स्फूर्ज्यात् / स्फूर्ज्याद्
अस्फूर्जीत् / अस्फूर्जीद्
अस्फूर्जिष्यत् / अस्फूर्जिष्यद्
प्रथमा  द्विवचनम्
अस्फूर्ज्येताम्
अस्फूर्जिष्यताम्
अस्फूर्जिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
स्फूर्जतात् / स्फूर्जताद् / स्फूर्ज
मध्यम पुरुषः  द्विवचनम्
अस्फूर्ज्येथाम्
अस्फूर्जिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्फूर्ज्यध्वम्
अस्फूर्जिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अस्फूर्जिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अस्फूर्जिष्यामहि