स्फुल् - स्फुलँ - सञ्चलने तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्फुलति
स्फुल्यते
पुस्फोल
पुस्फुले
स्फुलिता
स्फुलिता
स्फुलिष्यति
स्फुलिष्यते
स्फुलतात् / स्फुलताद् / स्फुलतु
स्फुल्यताम्
अस्फुलत् / अस्फुलद्
अस्फुल्यत
स्फुलेत् / स्फुलेद्
स्फुल्येत
स्फुल्यात् / स्फुल्याद्
स्फुलिषीष्ट
अस्फुलीत् / अस्फुलीद्
अस्फोलि
अस्फुलिष्यत् / अस्फुलिष्यद्
अस्फुलिष्यत
प्रथम  द्विवचनम्
स्फुलतः
स्फुल्येते
पुस्फुलतुः
पुस्फुलाते
स्फुलितारौ
स्फुलितारौ
स्फुलिष्यतः
स्फुलिष्येते
स्फुलताम्
स्फुल्येताम्
अस्फुलताम्
अस्फुल्येताम्
स्फुलेताम्
स्फुल्येयाताम्
स्फुल्यास्ताम्
स्फुलिषीयास्ताम्
अस्फुलिष्टाम्
अस्फुलिषाताम्
अस्फुलिष्यताम्
अस्फुलिष्येताम्
प्रथम  बहुवचनम्
स्फुलन्ति
स्फुल्यन्ते
पुस्फुलुः
पुस्फुलिरे
स्फुलितारः
स्फुलितारः
स्फुलिष्यन्ति
स्फुलिष्यन्ते
स्फुलन्तु
स्फुल्यन्ताम्
अस्फुलन्
अस्फुल्यन्त
स्फुलेयुः
स्फुल्येरन्
स्फुल्यासुः
स्फुलिषीरन्
अस्फुलिषुः
अस्फुलिषत
अस्फुलिष्यन्
अस्फुलिष्यन्त
मध्यम  एकवचनम्
स्फुलसि
स्फुल्यसे
पुस्फुलिथ
पुस्फुलिषे
स्फुलितासि
स्फुलितासे
स्फुलिष्यसि
स्फुलिष्यसे
स्फुलतात् / स्फुलताद् / स्फुल
स्फुल्यस्व
अस्फुलः
अस्फुल्यथाः
स्फुलेः
स्फुल्येथाः
स्फुल्याः
स्फुलिषीष्ठाः
अस्फुलीः
अस्फुलिष्ठाः
अस्फुलिष्यः
अस्फुलिष्यथाः
मध्यम  द्विवचनम्
स्फुलथः
स्फुल्येथे
पुस्फुलथुः
पुस्फुलाथे
स्फुलितास्थः
स्फुलितासाथे
स्फुलिष्यथः
स्फुलिष्येथे
स्फुलतम्
स्फुल्येथाम्
अस्फुलतम्
अस्फुल्येथाम्
स्फुलेतम्
स्फुल्येयाथाम्
स्फुल्यास्तम्
स्फुलिषीयास्थाम्
अस्फुलिष्टम्
अस्फुलिषाथाम्
अस्फुलिष्यतम्
अस्फुलिष्येथाम्
मध्यम  बहुवचनम्
स्फुलथ
स्फुल्यध्वे
पुस्फुल
पुस्फुलिढ्वे / पुस्फुलिध्वे
स्फुलितास्थ
स्फुलिताध्वे
स्फुलिष्यथ
स्फुलिष्यध्वे
स्फुलत
स्फुल्यध्वम्
अस्फुलत
अस्फुल्यध्वम्
स्फुलेत
स्फुल्येध्वम्
स्फुल्यास्त
स्फुलिषीढ्वम् / स्फुलिषीध्वम्
अस्फुलिष्ट
अस्फुलिढ्वम् / अस्फुलिध्वम्
अस्फुलिष्यत
अस्फुलिष्यध्वम्
उत्तम  एकवचनम्
स्फुलामि
स्फुल्ये
पुस्फोल
पुस्फुले
स्फुलितास्मि
स्फुलिताहे
स्फुलिष्यामि
स्फुलिष्ये
स्फुलानि
स्फुल्यै
अस्फुलम्
अस्फुल्ये
स्फुलेयम्
स्फुल्येय
स्फुल्यासम्
स्फुलिषीय
अस्फुलिषम्
अस्फुलिषि
अस्फुलिष्यम्
अस्फुलिष्ये
उत्तम  द्विवचनम्
स्फुलावः
स्फुल्यावहे
पुस्फुलिव
पुस्फुलिवहे
स्फुलितास्वः
स्फुलितास्वहे
स्फुलिष्यावः
स्फुलिष्यावहे
स्फुलाव
स्फुल्यावहै
अस्फुलाव
अस्फुल्यावहि
स्फुलेव
स्फुल्येवहि
स्फुल्यास्व
स्फुलिषीवहि
अस्फुलिष्व
अस्फुलिष्वहि
अस्फुलिष्याव
अस्फुलिष्यावहि
उत्तम  बहुवचनम्
स्फुलामः
स्फुल्यामहे
पुस्फुलिम
पुस्फुलिमहे
स्फुलितास्मः
स्फुलितास्महे
स्फुलिष्यामः
स्फुलिष्यामहे
स्फुलाम
स्फुल्यामहै
अस्फुलाम
अस्फुल्यामहि
स्फुलेम
स्फुल्येमहि
स्फुल्यास्म
स्फुलिषीमहि
अस्फुलिष्म
अस्फुलिष्महि
अस्फुलिष्याम
अस्फुलिष्यामहि
प्रथम पुरुषः  एकवचनम्
स्फुलतात् / स्फुलताद् / स्फुलतु
अस्फुलत् / अस्फुलद्
स्फुलेत् / स्फुलेद्
स्फुल्यात् / स्फुल्याद्
अस्फुलीत् / अस्फुलीद्
अस्फुलिष्यत् / अस्फुलिष्यद्
प्रथमा  द्विवचनम्
अस्फुलिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
स्फुलतात् / स्फुलताद् / स्फुल
मध्यम पुरुषः  द्विवचनम्
अस्फुलिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
पुस्फुलिढ्वे / पुस्फुलिध्वे
स्फुलिषीढ्वम् / स्फुलिषीध्वम्
अस्फुलिढ्वम् / अस्फुलिध्वम्
अस्फुलिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्