स्फुर्छ् - स्फुर्छाँ विस्तृतौ भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अस्फूर्छत् / अस्फूर्छद्
औच्छत् / औच्छद्
आर्छत् / आर्च्छत् / आर्छद् / आर्च्छद्
प्रथम पुरुषः  द्विवचनम्
अस्फूर्छताम्
औच्छताम्
आर्छताम् / आर्च्छताम्
प्रथम पुरुषः  बहुवचनम्
अस्फूर्छन्
औच्छन्
आर्छन् / आर्च्छन्
मध्यम पुरुषः  एकवचनम्
अस्फूर्छः
औच्छः
आर्छः / आर्च्छः
मध्यम पुरुषः  द्विवचनम्
अस्फूर्छतम्
औच्छतम्
आर्छतम् / आर्च्छतम्
मध्यम पुरुषः  बहुवचनम्
अस्फूर्छत
औच्छत
आर्छत / आर्च्छत
उत्तम पुरुषः  एकवचनम्
अस्फूर्छम्
औच्छम्
आर्छम् / आर्च्छम्
उत्तम पुरुषः  द्विवचनम्
अस्फूर्छाव
औच्छाव
आर्छाव / आर्च्छाव
उत्तम पुरुषः  बहुवचनम्
अस्फूर्छाम
औच्छाम
आर्छाम / आर्च्छाम
प्रथम पुरुषः  एकवचनम्
अस्फूर्छत् / अस्फूर्छद्
औच्छत् / औच्छद्
आर्छत् / आर्च्छत् / आर्छद् / आर्च्छद्
प्रथम पुरुषः  द्विवचनम्
अस्फूर्छताम्
औच्छताम्
आर्छताम् / आर्च्छताम्
प्रथम पुरुषः  बहुवचनम्
आर्छन् / आर्च्छन्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अस्फूर्छतम्
आर्छतम् / आर्च्छतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
आर्छम् / आर्च्छम्
उत्तम पुरुषः  द्विवचनम्
आर्छाव / आर्च्छाव
उत्तम पुरुषः  बहुवचनम्
आर्छाम / आर्च्छाम