स्फुट् - स्फुटिँर् विशरणे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अस्फोटत् / अस्फोटद्
प्रथम पुरुषः  द्विवचनम्
अस्फोटताम्
प्रथम पुरुषः  बहुवचनम्
अस्फोटन्
मध्यम पुरुषः  एकवचनम्
अस्फोटः
मध्यम पुरुषः  द्विवचनम्
अस्फोटतम्
मध्यम पुरुषः  बहुवचनम्
अस्फोटत
उत्तम पुरुषः  एकवचनम्
अस्फोटम्
उत्तम पुरुषः  द्विवचनम्
अस्फोटाव
उत्तम पुरुषः  बहुवचनम्
अस्फोटाम
प्रथम पुरुषः  एकवचनम्
अस्फोटत् / अस्फोटद्
प्रथम पुरुषः  द्विवचनम्
अस्फोटताम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अस्फोटतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्