स्फुट् - स्फुटिँर् - विशरणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्फोटति
स्फुट्यते
पुस्फोट
पुस्फुटे
स्फोटिता
स्फोटिता
स्फोटिष्यति
स्फोटिष्यते
स्फोटतात् / स्फोटताद् / स्फोटतु
स्फुट्यताम्
अस्फोटत् / अस्फोटद्
अस्फुट्यत
स्फोटेत् / स्फोटेद्
स्फुट्येत
स्फुट्यात् / स्फुट्याद्
स्फोटिषीष्ट
अस्फुटत् / अस्फुटद् / अस्फोटीत् / अस्फोटीद्
अस्फोटि
अस्फोटिष्यत् / अस्फोटिष्यद्
अस्फोटिष्यत
प्रथम  द्विवचनम्
स्फोटतः
स्फुट्येते
पुस्फुटतुः
पुस्फुटाते
स्फोटितारौ
स्फोटितारौ
स्फोटिष्यतः
स्फोटिष्येते
स्फोटताम्
स्फुट्येताम्
अस्फोटताम्
अस्फुट्येताम्
स्फोटेताम्
स्फुट्येयाताम्
स्फुट्यास्ताम्
स्फोटिषीयास्ताम्
अस्फुटताम् / अस्फोटिष्टाम्
अस्फोटिषाताम्
अस्फोटिष्यताम्
अस्फोटिष्येताम्
प्रथम  बहुवचनम्
स्फोटन्ति
स्फुट्यन्ते
पुस्फुटुः
पुस्फुटिरे
स्फोटितारः
स्फोटितारः
स्फोटिष्यन्ति
स्फोटिष्यन्ते
स्फोटन्तु
स्फुट्यन्ताम्
अस्फोटन्
अस्फुट्यन्त
स्फोटेयुः
स्फुट्येरन्
स्फुट्यासुः
स्फोटिषीरन्
अस्फुटन् / अस्फोटिषुः
अस्फोटिषत
अस्फोटिष्यन्
अस्फोटिष्यन्त
मध्यम  एकवचनम्
स्फोटसि
स्फुट्यसे
पुस्फोटिथ
पुस्फुटिषे
स्फोटितासि
स्फोटितासे
स्फोटिष्यसि
स्फोटिष्यसे
स्फोटतात् / स्फोटताद् / स्फोट
स्फुट्यस्व
अस्फोटः
अस्फुट्यथाः
स्फोटेः
स्फुट्येथाः
स्फुट्याः
स्फोटिषीष्ठाः
अस्फुटः / अस्फोटीः
अस्फोटिष्ठाः
अस्फोटिष्यः
अस्फोटिष्यथाः
मध्यम  द्विवचनम्
स्फोटथः
स्फुट्येथे
पुस्फुटथुः
पुस्फुटाथे
स्फोटितास्थः
स्फोटितासाथे
स्फोटिष्यथः
स्फोटिष्येथे
स्फोटतम्
स्फुट्येथाम्
अस्फोटतम्
अस्फुट्येथाम्
स्फोटेतम्
स्फुट्येयाथाम्
स्फुट्यास्तम्
स्फोटिषीयास्थाम्
अस्फुटतम् / अस्फोटिष्टम्
अस्फोटिषाथाम्
अस्फोटिष्यतम्
अस्फोटिष्येथाम्
मध्यम  बहुवचनम्
स्फोटथ
स्फुट्यध्वे
पुस्फुट
पुस्फुटिध्वे
स्फोटितास्थ
स्फोटिताध्वे
स्फोटिष्यथ
स्फोटिष्यध्वे
स्फोटत
स्फुट्यध्वम्
अस्फोटत
अस्फुट्यध्वम्
स्फोटेत
स्फुट्येध्वम्
स्फुट्यास्त
स्फोटिषीध्वम्
अस्फुटत / अस्फोटिष्ट
अस्फोटिढ्वम्
अस्फोटिष्यत
अस्फोटिष्यध्वम्
उत्तम  एकवचनम्
स्फोटामि
स्फुट्ये
पुस्फोट
पुस्फुटे
स्फोटितास्मि
स्फोटिताहे
स्फोटिष्यामि
स्फोटिष्ये
स्फोटानि
स्फुट्यै
अस्फोटम्
अस्फुट्ये
स्फोटेयम्
स्फुट्येय
स्फुट्यासम्
स्फोटिषीय
अस्फुटम् / अस्फोटिषम्
अस्फोटिषि
अस्फोटिष्यम्
अस्फोटिष्ये
उत्तम  द्विवचनम्
स्फोटावः
स्फुट्यावहे
पुस्फुटिव
पुस्फुटिवहे
स्फोटितास्वः
स्फोटितास्वहे
स्फोटिष्यावः
स्फोटिष्यावहे
स्फोटाव
स्फुट्यावहै
अस्फोटाव
अस्फुट्यावहि
स्फोटेव
स्फुट्येवहि
स्फुट्यास्व
स्फोटिषीवहि
अस्फुटाव / अस्फोटिष्व
अस्फोटिष्वहि
अस्फोटिष्याव
अस्फोटिष्यावहि
उत्तम  बहुवचनम्
स्फोटामः
स्फुट्यामहे
पुस्फुटिम
पुस्फुटिमहे
स्फोटितास्मः
स्फोटितास्महे
स्फोटिष्यामः
स्फोटिष्यामहे
स्फोटाम
स्फुट्यामहै
अस्फोटाम
अस्फुट्यामहि
स्फोटेम
स्फुट्येमहि
स्फुट्यास्म
स्फोटिषीमहि
अस्फुटाम / अस्फोटिष्म
अस्फोटिष्महि
अस्फोटिष्याम
अस्फोटिष्यामहि
प्रथम पुरुषः  एकवचनम्
स्फोटतात् / स्फोटताद् / स्फोटतु
अस्फोटत् / अस्फोटद्
स्फोटेत् / स्फोटेद्
स्फुट्यात् / स्फुट्याद्
अस्फुटत् / अस्फुटद् / अस्फोटीत् / अस्फोटीद्
अस्फोटिष्यत् / अस्फोटिष्यद्
प्रथमा  द्विवचनम्
अस्फुटताम् / अस्फोटिष्टाम्
अस्फोटिष्येताम्
प्रथमा  बहुवचनम्
अस्फुटन् / अस्फोटिषुः
मध्यम पुरुषः  एकवचनम्
स्फोटतात् / स्फोटताद् / स्फोट
अस्फुटः / अस्फोटीः
मध्यम पुरुषः  द्विवचनम्
अस्फुटतम् / अस्फोटिष्टम्
अस्फोटिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्फुटत / अस्फोटिष्ट
अस्फोटिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अस्फुटम् / अस्फोटिषम्
उत्तम पुरुषः  द्विवचनम्
अस्फुटाव / अस्फोटिष्व
उत्तम पुरुषः  बहुवचनम्
अस्फुटाम / अस्फोटिष्म