स्फुट् - स्फुटँ - विकसने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्फोटते
स्फुट्यते
पुस्फुटे
पुस्फुटे
स्फोटिता
स्फोटिता
स्फोटिष्यते
स्फोटिष्यते
स्फोटताम्
स्फुट्यताम्
अस्फोटत
अस्फुट्यत
स्फोटेत
स्फुट्येत
स्फोटिषीष्ट
स्फोटिषीष्ट
अस्फोटिष्ट
अस्फोटि
अस्फोटिष्यत
अस्फोटिष्यत
प्रथम  द्विवचनम्
स्फोटेते
स्फुट्येते
पुस्फुटाते
पुस्फुटाते
स्फोटितारौ
स्फोटितारौ
स्फोटिष्येते
स्फोटिष्येते
स्फोटेताम्
स्फुट्येताम्
अस्फोटेताम्
अस्फुट्येताम्
स्फोटेयाताम्
स्फुट्येयाताम्
स्फोटिषीयास्ताम्
स्फोटिषीयास्ताम्
अस्फोटिषाताम्
अस्फोटिषाताम्
अस्फोटिष्येताम्
अस्फोटिष्येताम्
प्रथम  बहुवचनम्
स्फोटन्ते
स्फुट्यन्ते
पुस्फुटिरे
पुस्फुटिरे
स्फोटितारः
स्फोटितारः
स्फोटिष्यन्ते
स्फोटिष्यन्ते
स्फोटन्ताम्
स्फुट्यन्ताम्
अस्फोटन्त
अस्फुट्यन्त
स्फोटेरन्
स्फुट्येरन्
स्फोटिषीरन्
स्फोटिषीरन्
अस्फोटिषत
अस्फोटिषत
अस्फोटिष्यन्त
अस्फोटिष्यन्त
मध्यम  एकवचनम्
स्फोटसे
स्फुट्यसे
पुस्फुटिषे
पुस्फुटिषे
स्फोटितासे
स्फोटितासे
स्फोटिष्यसे
स्फोटिष्यसे
स्फोटस्व
स्फुट्यस्व
अस्फोटथाः
अस्फुट्यथाः
स्फोटेथाः
स्फुट्येथाः
स्फोटिषीष्ठाः
स्फोटिषीष्ठाः
अस्फोटिष्ठाः
अस्फोटिष्ठाः
अस्फोटिष्यथाः
अस्फोटिष्यथाः
मध्यम  द्विवचनम्
स्फोटेथे
स्फुट्येथे
पुस्फुटाथे
पुस्फुटाथे
स्फोटितासाथे
स्फोटितासाथे
स्फोटिष्येथे
स्फोटिष्येथे
स्फोटेथाम्
स्फुट्येथाम्
अस्फोटेथाम्
अस्फुट्येथाम्
स्फोटेयाथाम्
स्फुट्येयाथाम्
स्फोटिषीयास्थाम्
स्फोटिषीयास्थाम्
अस्फोटिषाथाम्
अस्फोटिषाथाम्
अस्फोटिष्येथाम्
अस्फोटिष्येथाम्
मध्यम  बहुवचनम्
स्फोटध्वे
स्फुट्यध्वे
पुस्फुटिध्वे
पुस्फुटिध्वे
स्फोटिताध्वे
स्फोटिताध्वे
स्फोटिष्यध्वे
स्फोटिष्यध्वे
स्फोटध्वम्
स्फुट्यध्वम्
अस्फोटध्वम्
अस्फुट्यध्वम्
स्फोटेध्वम्
स्फुट्येध्वम्
स्फोटिषीध्वम्
स्फोटिषीध्वम्
अस्फोटिढ्वम्
अस्फोटिढ्वम्
अस्फोटिष्यध्वम्
अस्फोटिष्यध्वम्
उत्तम  एकवचनम्
स्फोटे
स्फुट्ये
पुस्फुटे
पुस्फुटे
स्फोटिताहे
स्फोटिताहे
स्फोटिष्ये
स्फोटिष्ये
स्फोटै
स्फुट्यै
अस्फोटे
अस्फुट्ये
स्फोटेय
स्फुट्येय
स्फोटिषीय
स्फोटिषीय
अस्फोटिषि
अस्फोटिषि
अस्फोटिष्ये
अस्फोटिष्ये
उत्तम  द्विवचनम्
स्फोटावहे
स्फुट्यावहे
पुस्फुटिवहे
पुस्फुटिवहे
स्फोटितास्वहे
स्फोटितास्वहे
स्फोटिष्यावहे
स्फोटिष्यावहे
स्फोटावहै
स्फुट्यावहै
अस्फोटावहि
अस्फुट्यावहि
स्फोटेवहि
स्फुट्येवहि
स्फोटिषीवहि
स्फोटिषीवहि
अस्फोटिष्वहि
अस्फोटिष्वहि
अस्फोटिष्यावहि
अस्फोटिष्यावहि
उत्तम  बहुवचनम्
स्फोटामहे
स्फुट्यामहे
पुस्फुटिमहे
पुस्फुटिमहे
स्फोटितास्महे
स्फोटितास्महे
स्फोटिष्यामहे
स्फोटिष्यामहे
स्फोटामहै
स्फुट्यामहै
अस्फोटामहि
अस्फुट्यामहि
स्फोटेमहि
स्फुट्येमहि
स्फोटिषीमहि
स्फोटिषीमहि
अस्फोटिष्महि
अस्फोटिष्महि
अस्फोटिष्यामहि
अस्फोटिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अस्फोटिष्येताम्
अस्फोटिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अस्फोटिष्येथाम्
अस्फोटिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्फोटिष्यध्वम्
अस्फोटिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्