स्फिट् - स्फिटँ - स्नेहने इत्येके चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
स्फेटयति
स्फेटयते
स्फेट्यते
स्फेटयाञ्चकार / स्फेटयांचकार / स्फेटयाम्बभूव / स्फेटयांबभूव / स्फेटयामास
स्फेटयाञ्चक्रे / स्फेटयांचक्रे / स्फेटयाम्बभूव / स्फेटयांबभूव / स्फेटयामास
स्फेटयाञ्चक्रे / स्फेटयांचक्रे / स्फेटयाम्बभूवे / स्फेटयांबभूवे / स्फेटयामाहे
स्फेटयिता
स्फेटयिता
स्फेटिता / स्फेटयिता
स्फेटयिष्यति
स्फेटयिष्यते
स्फेटिष्यते / स्फेटयिष्यते
स्फेटयतात् / स्फेटयताद् / स्फेटयतु
स्फेटयताम्
स्फेट्यताम्
अस्फेटयत् / अस्फेटयद्
अस्फेटयत
अस्फेट्यत
स्फेटयेत् / स्फेटयेद्
स्फेटयेत
स्फेट्येत
स्फेट्यात् / स्फेट्याद्
स्फेटयिषीष्ट
स्फेटिषीष्ट / स्फेटयिषीष्ट
अपिस्फिटत् / अपिस्फिटद्
अपिस्फिटत
अस्फेटि
अस्फेटयिष्यत् / अस्फेटयिष्यद्
अस्फेटयिष्यत
अस्फेटिष्यत / अस्फेटयिष्यत
प्रथम  द्विवचनम्
स्फेटयतः
स्फेटयेते
स्फेट्येते
स्फेटयाञ्चक्रतुः / स्फेटयांचक्रतुः / स्फेटयाम्बभूवतुः / स्फेटयांबभूवतुः / स्फेटयामासतुः
स्फेटयाञ्चक्राते / स्फेटयांचक्राते / स्फेटयाम्बभूवतुः / स्फेटयांबभूवतुः / स्फेटयामासतुः
स्फेटयाञ्चक्राते / स्फेटयांचक्राते / स्फेटयाम्बभूवाते / स्फेटयांबभूवाते / स्फेटयामासाते
स्फेटयितारौ
स्फेटयितारौ
स्फेटितारौ / स्फेटयितारौ
स्फेटयिष्यतः
स्फेटयिष्येते
स्फेटिष्येते / स्फेटयिष्येते
स्फेटयताम्
स्फेटयेताम्
स्फेट्येताम्
अस्फेटयताम्
अस्फेटयेताम्
अस्फेट्येताम्
स्फेटयेताम्
स्फेटयेयाताम्
स्फेट्येयाताम्
स्फेट्यास्ताम्
स्फेटयिषीयास्ताम्
स्फेटिषीयास्ताम् / स्फेटयिषीयास्ताम्
अपिस्फिटताम्
अपिस्फिटेताम्
अस्फेटिषाताम् / अस्फेटयिषाताम्
अस्फेटयिष्यताम्
अस्फेटयिष्येताम्
अस्फेटिष्येताम् / अस्फेटयिष्येताम्
प्रथम  बहुवचनम्
स्फेटयन्ति
स्फेटयन्ते
स्फेट्यन्ते
स्फेटयाञ्चक्रुः / स्फेटयांचक्रुः / स्फेटयाम्बभूवुः / स्फेटयांबभूवुः / स्फेटयामासुः
स्फेटयाञ्चक्रिरे / स्फेटयांचक्रिरे / स्फेटयाम्बभूवुः / स्फेटयांबभूवुः / स्फेटयामासुः
स्फेटयाञ्चक्रिरे / स्फेटयांचक्रिरे / स्फेटयाम्बभूविरे / स्फेटयांबभूविरे / स्फेटयामासिरे
स्फेटयितारः
स्फेटयितारः
स्फेटितारः / स्फेटयितारः
स्फेटयिष्यन्ति
स्फेटयिष्यन्ते
स्फेटिष्यन्ते / स्फेटयिष्यन्ते
स्फेटयन्तु
स्फेटयन्ताम्
स्फेट्यन्ताम्
अस्फेटयन्
अस्फेटयन्त
अस्फेट्यन्त
स्फेटयेयुः
स्फेटयेरन्
स्फेट्येरन्
स्फेट्यासुः
स्फेटयिषीरन्
स्फेटिषीरन् / स्फेटयिषीरन्
अपिस्फिटन्
अपिस्फिटन्त
अस्फेटिषत / अस्फेटयिषत
अस्फेटयिष्यन्
अस्फेटयिष्यन्त
अस्फेटिष्यन्त / अस्फेटयिष्यन्त
मध्यम  एकवचनम्
स्फेटयसि
स्फेटयसे
स्फेट्यसे
स्फेटयाञ्चकर्थ / स्फेटयांचकर्थ / स्फेटयाम्बभूविथ / स्फेटयांबभूविथ / स्फेटयामासिथ
स्फेटयाञ्चकृषे / स्फेटयांचकृषे / स्फेटयाम्बभूविथ / स्फेटयांबभूविथ / स्फेटयामासिथ
स्फेटयाञ्चकृषे / स्फेटयांचकृषे / स्फेटयाम्बभूविषे / स्फेटयांबभूविषे / स्फेटयामासिषे
स्फेटयितासि
स्फेटयितासे
स्फेटितासे / स्फेटयितासे
स्फेटयिष्यसि
स्फेटयिष्यसे
स्फेटिष्यसे / स्फेटयिष्यसे
स्फेटयतात् / स्फेटयताद् / स्फेटय
स्फेटयस्व
स्फेट्यस्व
अस्फेटयः
अस्फेटयथाः
अस्फेट्यथाः
स्फेटयेः
स्फेटयेथाः
स्फेट्येथाः
स्फेट्याः
स्फेटयिषीष्ठाः
स्फेटिषीष्ठाः / स्फेटयिषीष्ठाः
अपिस्फिटः
अपिस्फिटथाः
अस्फेटिष्ठाः / अस्फेटयिष्ठाः
अस्फेटयिष्यः
अस्फेटयिष्यथाः
अस्फेटिष्यथाः / अस्फेटयिष्यथाः
मध्यम  द्विवचनम्
स्फेटयथः
स्फेटयेथे
स्फेट्येथे
स्फेटयाञ्चक्रथुः / स्फेटयांचक्रथुः / स्फेटयाम्बभूवथुः / स्फेटयांबभूवथुः / स्फेटयामासथुः
स्फेटयाञ्चक्राथे / स्फेटयांचक्राथे / स्फेटयाम्बभूवथुः / स्फेटयांबभूवथुः / स्फेटयामासथुः
स्फेटयाञ्चक्राथे / स्फेटयांचक्राथे / स्फेटयाम्बभूवाथे / स्फेटयांबभूवाथे / स्फेटयामासाथे
स्फेटयितास्थः
स्फेटयितासाथे
स्फेटितासाथे / स्फेटयितासाथे
स्फेटयिष्यथः
स्फेटयिष्येथे
स्फेटिष्येथे / स्फेटयिष्येथे
स्फेटयतम्
स्फेटयेथाम्
स्फेट्येथाम्
अस्फेटयतम्
अस्फेटयेथाम्
अस्फेट्येथाम्
स्फेटयेतम्
स्फेटयेयाथाम्
स्फेट्येयाथाम्
स्फेट्यास्तम्
स्फेटयिषीयास्थाम्
स्फेटिषीयास्थाम् / स्फेटयिषीयास्थाम्
अपिस्फिटतम्
अपिस्फिटेथाम्
अस्फेटिषाथाम् / अस्फेटयिषाथाम्
अस्फेटयिष्यतम्
अस्फेटयिष्येथाम्
अस्फेटिष्येथाम् / अस्फेटयिष्येथाम्
मध्यम  बहुवचनम्
स्फेटयथ
स्फेटयध्वे
स्फेट्यध्वे
स्फेटयाञ्चक्र / स्फेटयांचक्र / स्फेटयाम्बभूव / स्फेटयांबभूव / स्फेटयामास
स्फेटयाञ्चकृढ्वे / स्फेटयांचकृढ्वे / स्फेटयाम्बभूव / स्फेटयांबभूव / स्फेटयामास
स्फेटयाञ्चकृढ्वे / स्फेटयांचकृढ्वे / स्फेटयाम्बभूविध्वे / स्फेटयांबभूविध्वे / स्फेटयाम्बभूविढ्वे / स्फेटयांबभूविढ्वे / स्फेटयामासिध्वे
स्फेटयितास्थ
स्फेटयिताध्वे
स्फेटिताध्वे / स्फेटयिताध्वे
स्फेटयिष्यथ
स्फेटयिष्यध्वे
स्फेटिष्यध्वे / स्फेटयिष्यध्वे
स्फेटयत
स्फेटयध्वम्
स्फेट्यध्वम्
अस्फेटयत
अस्फेटयध्वम्
अस्फेट्यध्वम्
स्फेटयेत
स्फेटयेध्वम्
स्फेट्येध्वम्
स्फेट्यास्त
स्फेटयिषीढ्वम् / स्फेटयिषीध्वम्
स्फेटिषीध्वम् / स्फेटयिषीढ्वम् / स्फेटयिषीध्वम्
अपिस्फिटत
अपिस्फिटध्वम्
अस्फेटिढ्वम् / अस्फेटयिढ्वम् / अस्फेटयिध्वम्
अस्फेटयिष्यत
अस्फेटयिष्यध्वम्
अस्फेटिष्यध्वम् / अस्फेटयिष्यध्वम्
उत्तम  एकवचनम्
स्फेटयामि
स्फेटये
स्फेट्ये
स्फेटयाञ्चकर / स्फेटयांचकर / स्फेटयाञ्चकार / स्फेटयांचकार / स्फेटयाम्बभूव / स्फेटयांबभूव / स्फेटयामास
स्फेटयाञ्चक्रे / स्फेटयांचक्रे / स्फेटयाम्बभूव / स्फेटयांबभूव / स्फेटयामास
स्फेटयाञ्चक्रे / स्फेटयांचक्रे / स्फेटयाम्बभूवे / स्फेटयांबभूवे / स्फेटयामाहे
स्फेटयितास्मि
स्फेटयिताहे
स्फेटिताहे / स्फेटयिताहे
स्फेटयिष्यामि
स्फेटयिष्ये
स्फेटिष्ये / स्फेटयिष्ये
स्फेटयानि
स्फेटयै
स्फेट्यै
अस्फेटयम्
अस्फेटये
अस्फेट्ये
स्फेटयेयम्
स्फेटयेय
स्फेट्येय
स्फेट्यासम्
स्फेटयिषीय
स्फेटिषीय / स्फेटयिषीय
अपिस्फिटम्
अपिस्फिटे
अस्फेटिषि / अस्फेटयिषि
अस्फेटयिष्यम्
अस्फेटयिष्ये
अस्फेटिष्ये / अस्फेटयिष्ये
उत्तम  द्विवचनम्
स्फेटयावः
स्फेटयावहे
स्फेट्यावहे
स्फेटयाञ्चकृव / स्फेटयांचकृव / स्फेटयाम्बभूविव / स्फेटयांबभूविव / स्फेटयामासिव
स्फेटयाञ्चकृवहे / स्फेटयांचकृवहे / स्फेटयाम्बभूविव / स्फेटयांबभूविव / स्फेटयामासिव
स्फेटयाञ्चकृवहे / स्फेटयांचकृवहे / स्फेटयाम्बभूविवहे / स्फेटयांबभूविवहे / स्फेटयामासिवहे
स्फेटयितास्वः
स्फेटयितास्वहे
स्फेटितास्वहे / स्फेटयितास्वहे
स्फेटयिष्यावः
स्फेटयिष्यावहे
स्फेटिष्यावहे / स्फेटयिष्यावहे
स्फेटयाव
स्फेटयावहै
स्फेट्यावहै
अस्फेटयाव
अस्फेटयावहि
अस्फेट्यावहि
स्फेटयेव
स्फेटयेवहि
स्फेट्येवहि
स्फेट्यास्व
स्फेटयिषीवहि
स्फेटिषीवहि / स्फेटयिषीवहि
अपिस्फिटाव
अपिस्फिटावहि
अस्फेटिष्वहि / अस्फेटयिष्वहि
अस्फेटयिष्याव
अस्फेटयिष्यावहि
अस्फेटिष्यावहि / अस्फेटयिष्यावहि
उत्तम  बहुवचनम्
स्फेटयामः
स्फेटयामहे
स्फेट्यामहे
स्फेटयाञ्चकृम / स्फेटयांचकृम / स्फेटयाम्बभूविम / स्फेटयांबभूविम / स्फेटयामासिम
स्फेटयाञ्चकृमहे / स्फेटयांचकृमहे / स्फेटयाम्बभूविम / स्फेटयांबभूविम / स्फेटयामासिम
स्फेटयाञ्चकृमहे / स्फेटयांचकृमहे / स्फेटयाम्बभूविमहे / स्फेटयांबभूविमहे / स्फेटयामासिमहे
स्फेटयितास्मः
स्फेटयितास्महे
स्फेटितास्महे / स्फेटयितास्महे
स्फेटयिष्यामः
स्फेटयिष्यामहे
स्फेटिष्यामहे / स्फेटयिष्यामहे
स्फेटयाम
स्फेटयामहै
स्फेट्यामहै
अस्फेटयाम
अस्फेटयामहि
अस्फेट्यामहि
स्फेटयेम
स्फेटयेमहि
स्फेट्येमहि
स्फेट्यास्म
स्फेटयिषीमहि
स्फेटिषीमहि / स्फेटयिषीमहि
अपिस्फिटाम
अपिस्फिटामहि
अस्फेटिष्महि / अस्फेटयिष्महि
अस्फेटयिष्याम
अस्फेटयिष्यामहि
अस्फेटिष्यामहि / अस्फेटयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
स्फेटयाञ्चकार / स्फेटयांचकार / स्फेटयाम्बभूव / स्फेटयांबभूव / स्फेटयामास
स्फेटयाञ्चक्रे / स्फेटयांचक्रे / स्फेटयाम्बभूव / स्फेटयांबभूव / स्फेटयामास
स्फेटयाञ्चक्रे / स्फेटयांचक्रे / स्फेटयाम्बभूवे / स्फेटयांबभूवे / स्फेटयामाहे
स्फेटिता / स्फेटयिता
स्फेटिष्यते / स्फेटयिष्यते
स्फेटयतात् / स्फेटयताद् / स्फेटयतु
अस्फेटयत् / अस्फेटयद्
स्फेटयेत् / स्फेटयेद्
स्फेट्यात् / स्फेट्याद्
स्फेटिषीष्ट / स्फेटयिषीष्ट
अपिस्फिटत् / अपिस्फिटद्
अस्फेटयिष्यत् / अस्फेटयिष्यद्
अस्फेटिष्यत / अस्फेटयिष्यत
प्रथमा  द्विवचनम्
स्फेटयाञ्चक्रतुः / स्फेटयांचक्रतुः / स्फेटयाम्बभूवतुः / स्फेटयांबभूवतुः / स्फेटयामासतुः
स्फेटयाञ्चक्राते / स्फेटयांचक्राते / स्फेटयाम्बभूवतुः / स्फेटयांबभूवतुः / स्फेटयामासतुः
स्फेटयाञ्चक्राते / स्फेटयांचक्राते / स्फेटयाम्बभूवाते / स्फेटयांबभूवाते / स्फेटयामासाते
स्फेटितारौ / स्फेटयितारौ
स्फेटिष्येते / स्फेटयिष्येते
स्फेटिषीयास्ताम् / स्फेटयिषीयास्ताम्
अस्फेटिषाताम् / अस्फेटयिषाताम्
अस्फेटयिष्यताम्
अस्फेटयिष्येताम्
अस्फेटिष्येताम् / अस्फेटयिष्येताम्
प्रथमा  बहुवचनम्
स्फेटयाञ्चक्रुः / स्फेटयांचक्रुः / स्फेटयाम्बभूवुः / स्फेटयांबभूवुः / स्फेटयामासुः
स्फेटयाञ्चक्रिरे / स्फेटयांचक्रिरे / स्फेटयाम्बभूवुः / स्फेटयांबभूवुः / स्फेटयामासुः
स्फेटयाञ्चक्रिरे / स्फेटयांचक्रिरे / स्फेटयाम्बभूविरे / स्फेटयांबभूविरे / स्फेटयामासिरे
स्फेटितारः / स्फेटयितारः
स्फेटिष्यन्ते / स्फेटयिष्यन्ते
स्फेटिषीरन् / स्फेटयिषीरन्
अस्फेटिषत / अस्फेटयिषत
अस्फेटिष्यन्त / अस्फेटयिष्यन्त
मध्यम पुरुषः  एकवचनम्
स्फेटयाञ्चकर्थ / स्फेटयांचकर्थ / स्फेटयाम्बभूविथ / स्फेटयांबभूविथ / स्फेटयामासिथ
स्फेटयाञ्चकृषे / स्फेटयांचकृषे / स्फेटयाम्बभूविथ / स्फेटयांबभूविथ / स्फेटयामासिथ
स्फेटयाञ्चकृषे / स्फेटयांचकृषे / स्फेटयाम्बभूविषे / स्फेटयांबभूविषे / स्फेटयामासिषे
स्फेटितासे / स्फेटयितासे
स्फेटिष्यसे / स्फेटयिष्यसे
स्फेटयतात् / स्फेटयताद् / स्फेटय
स्फेटिषीष्ठाः / स्फेटयिषीष्ठाः
अस्फेटिष्ठाः / अस्फेटयिष्ठाः
अस्फेटिष्यथाः / अस्फेटयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
स्फेटयाञ्चक्रथुः / स्फेटयांचक्रथुः / स्फेटयाम्बभूवथुः / स्फेटयांबभूवथुः / स्फेटयामासथुः
स्फेटयाञ्चक्राथे / स्फेटयांचक्राथे / स्फेटयाम्बभूवथुः / स्फेटयांबभूवथुः / स्फेटयामासथुः
स्फेटयाञ्चक्राथे / स्फेटयांचक्राथे / स्फेटयाम्बभूवाथे / स्फेटयांबभूवाथे / स्फेटयामासाथे
स्फेटितासाथे / स्फेटयितासाथे
स्फेटिष्येथे / स्फेटयिष्येथे
स्फेटिषीयास्थाम् / स्फेटयिषीयास्थाम्
अस्फेटिषाथाम् / अस्फेटयिषाथाम्
अस्फेटयिष्येथाम्
अस्फेटिष्येथाम् / अस्फेटयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्फेटयाञ्चक्र / स्फेटयांचक्र / स्फेटयाम्बभूव / स्फेटयांबभूव / स्फेटयामास
स्फेटयाञ्चकृढ्वे / स्फेटयांचकृढ्वे / स्फेटयाम्बभूव / स्फेटयांबभूव / स्फेटयामास
स्फेटयाञ्चकृढ्वे / स्फेटयांचकृढ्वे / स्फेटयाम्बभूविध्वे / स्फेटयांबभूविध्वे / स्फेटयाम्बभूविढ्वे / स्फेटयांबभूविढ्वे / स्फेटयामासिध्वे
स्फेटिताध्वे / स्फेटयिताध्वे
स्फेटिष्यध्वे / स्फेटयिष्यध्वे
स्फेटयिषीढ्वम् / स्फेटयिषीध्वम्
स्फेटिषीध्वम् / स्फेटयिषीढ्वम् / स्फेटयिषीध्वम्
अस्फेटिढ्वम् / अस्फेटयिढ्वम् / अस्फेटयिध्वम्
अस्फेटयिष्यध्वम्
अस्फेटिष्यध्वम् / अस्फेटयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
स्फेटयाञ्चकर / स्फेटयांचकर / स्फेटयाञ्चकार / स्फेटयांचकार / स्फेटयाम्बभूव / स्फेटयांबभूव / स्फेटयामास
स्फेटयाञ्चक्रे / स्फेटयांचक्रे / स्फेटयाम्बभूव / स्फेटयांबभूव / स्फेटयामास
स्फेटयाञ्चक्रे / स्फेटयांचक्रे / स्फेटयाम्बभूवे / स्फेटयांबभूवे / स्फेटयामाहे
स्फेटिताहे / स्फेटयिताहे
स्फेटिष्ये / स्फेटयिष्ये
स्फेटिषीय / स्फेटयिषीय
अस्फेटिषि / अस्फेटयिषि
अस्फेटिष्ये / अस्फेटयिष्ये
उत्तम पुरुषः  द्विवचनम्
स्फेटयाञ्चकृव / स्फेटयांचकृव / स्फेटयाम्बभूविव / स्फेटयांबभूविव / स्फेटयामासिव
स्फेटयाञ्चकृवहे / स्फेटयांचकृवहे / स्फेटयाम्बभूविव / स्फेटयांबभूविव / स्फेटयामासिव
स्फेटयाञ्चकृवहे / स्फेटयांचकृवहे / स्फेटयाम्बभूविवहे / स्फेटयांबभूविवहे / स्फेटयामासिवहे
स्फेटितास्वहे / स्फेटयितास्वहे
स्फेटिष्यावहे / स्फेटयिष्यावहे
स्फेटिषीवहि / स्फेटयिषीवहि
अस्फेटिष्वहि / अस्फेटयिष्वहि
अस्फेटयिष्यावहि
अस्फेटिष्यावहि / अस्फेटयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
स्फेटयाञ्चकृम / स्फेटयांचकृम / स्फेटयाम्बभूविम / स्फेटयांबभूविम / स्फेटयामासिम
स्फेटयाञ्चकृमहे / स्फेटयांचकृमहे / स्फेटयाम्बभूविम / स्फेटयांबभूविम / स्फेटयामासिम
स्फेटयाञ्चकृमहे / स्फेटयांचकृमहे / स्फेटयाम्बभूविमहे / स्फेटयांबभूविमहे / स्फेटयामासिमहे
स्फेटितास्महे / स्फेटयितास्महे
स्फेटिष्यामहे / स्फेटयिष्यामहे
स्फेटिषीमहि / स्फेटयिषीमहि
अस्फेटिष्महि / अस्फेटयिष्महि
अस्फेटयिष्यामहि
अस्फेटिष्यामहि / अस्फेटयिष्यामहि