स्फाय् - स्फायीँ - वृद्धौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्फायते
स्फाय्यते
पस्फाये
पस्फाये
स्फायिता
स्फायिता
स्फायिष्यते
स्फायिष्यते
स्फायताम्
स्फाय्यताम्
अस्फायत
अस्फाय्यत
स्फायेत
स्फाय्येत
स्फायिषीष्ट
स्फायिषीष्ट
अस्फायिष्ट
अस्फायि
अस्फायिष्यत
अस्फायिष्यत
प्रथम  द्विवचनम्
स्फायेते
स्फाय्येते
पस्फायाते
पस्फायाते
स्फायितारौ
स्फायितारौ
स्फायिष्येते
स्फायिष्येते
स्फायेताम्
स्फाय्येताम्
अस्फायेताम्
अस्फाय्येताम्
स्फायेयाताम्
स्फाय्येयाताम्
स्फायिषीयास्ताम्
स्फायिषीयास्ताम्
अस्फायिषाताम्
अस्फायिषाताम्
अस्फायिष्येताम्
अस्फायिष्येताम्
प्रथम  बहुवचनम्
स्फायन्ते
स्फाय्यन्ते
पस्फायिरे
पस्फायिरे
स्फायितारः
स्फायितारः
स्फायिष्यन्ते
स्फायिष्यन्ते
स्फायन्ताम्
स्फाय्यन्ताम्
अस्फायन्त
अस्फाय्यन्त
स्फायेरन्
स्फाय्येरन्
स्फायिषीरन्
स्फायिषीरन्
अस्फायिषत
अस्फायिषत
अस्फायिष्यन्त
अस्फायिष्यन्त
मध्यम  एकवचनम्
स्फायसे
स्फाय्यसे
पस्फायिषे
पस्फायिषे
स्फायितासे
स्फायितासे
स्फायिष्यसे
स्फायिष्यसे
स्फायस्व
स्फाय्यस्व
अस्फायथाः
अस्फाय्यथाः
स्फायेथाः
स्फाय्येथाः
स्फायिषीष्ठाः
स्फायिषीष्ठाः
अस्फायिष्ठाः
अस्फायिष्ठाः
अस्फायिष्यथाः
अस्फायिष्यथाः
मध्यम  द्विवचनम्
स्फायेथे
स्फाय्येथे
पस्फायाथे
पस्फायाथे
स्फायितासाथे
स्फायितासाथे
स्फायिष्येथे
स्फायिष्येथे
स्फायेथाम्
स्फाय्येथाम्
अस्फायेथाम्
अस्फाय्येथाम्
स्फायेयाथाम्
स्फाय्येयाथाम्
स्फायिषीयास्थाम्
स्फायिषीयास्थाम्
अस्फायिषाथाम्
अस्फायिषाथाम्
अस्फायिष्येथाम्
अस्फायिष्येथाम्
मध्यम  बहुवचनम्
स्फायध्वे
स्फाय्यध्वे
पस्फायिढ्वे / पस्फायिध्वे
पस्फायिढ्वे / पस्फायिध्वे
स्फायिताध्वे
स्फायिताध्वे
स्फायिष्यध्वे
स्फायिष्यध्वे
स्फायध्वम्
स्फाय्यध्वम्
अस्फायध्वम्
अस्फाय्यध्वम्
स्फायेध्वम्
स्फाय्येध्वम्
स्फायिषीढ्वम् / स्फायिषीध्वम्
स्फायिषीढ्वम् / स्फायिषीध्वम्
अस्फायिढ्वम् / अस्फायिध्वम्
अस्फायिढ्वम् / अस्फायिध्वम्
अस्फायिष्यध्वम्
अस्फायिष्यध्वम्
उत्तम  एकवचनम्
स्फाये
स्फाय्ये
पस्फाये
पस्फाये
स्फायिताहे
स्फायिताहे
स्फायिष्ये
स्फायिष्ये
स्फायै
स्फाय्यै
अस्फाये
अस्फाय्ये
स्फायेय
स्फाय्येय
स्फायिषीय
स्फायिषीय
अस्फायिषि
अस्फायिषि
अस्फायिष्ये
अस्फायिष्ये
उत्तम  द्विवचनम्
स्फायावहे
स्फाय्यावहे
पस्फायिवहे
पस्फायिवहे
स्फायितास्वहे
स्फायितास्वहे
स्फायिष्यावहे
स्फायिष्यावहे
स्फायावहै
स्फाय्यावहै
अस्फायावहि
अस्फाय्यावहि
स्फायेवहि
स्फाय्येवहि
स्फायिषीवहि
स्फायिषीवहि
अस्फायिष्वहि
अस्फायिष्वहि
अस्फायिष्यावहि
अस्फायिष्यावहि
उत्तम  बहुवचनम्
स्फायामहे
स्फाय्यामहे
पस्फायिमहे
पस्फायिमहे
स्फायितास्महे
स्फायितास्महे
स्फायिष्यामहे
स्फायिष्यामहे
स्फायामहै
स्फाय्यामहै
अस्फायामहि
अस्फाय्यामहि
स्फायेमहि
स्फाय्येमहि
स्फायिषीमहि
स्फायिषीमहि
अस्फायिष्महि
अस्फायिष्महि
अस्फायिष्यामहि
अस्फायिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अस्फायिष्येताम्
अस्फायिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अस्फायिष्येथाम्
अस्फायिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
पस्फायिढ्वे / पस्फायिध्वे
पस्फायिढ्वे / पस्फायिध्वे
स्फायिषीढ्वम् / स्फायिषीध्वम्
स्फायिषीढ्वम् / स्फायिषीध्वम्
अस्फायिढ्वम् / अस्फायिध्वम्
अस्फायिढ्वम् / अस्फायिध्वम्
अस्फायिष्यध्वम्
अस्फायिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्