स्पश् - स्पशँ - बाधनस्पर्शनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
स्पशति
स्पशते
स्पश्यते
पस्पाश
पस्पशे
पस्पशे
स्पशिता
स्पशिता
स्पशिता
स्पशिष्यति
स्पशिष्यते
स्पशिष्यते
स्पशतात् / स्पशताद् / स्पशतु
स्पशताम्
स्पश्यताम्
अस्पशत् / अस्पशद्
अस्पशत
अस्पश्यत
स्पशेत् / स्पशेद्
स्पशेत
स्पश्येत
स्पश्यात् / स्पश्याद्
स्पशिषीष्ट
स्पशिषीष्ट
अस्पाशीत् / अस्पाशीद् / अस्पशीत् / अस्पशीद्
अस्पशिष्ट
अस्पाशि
अस्पशिष्यत् / अस्पशिष्यद्
अस्पशिष्यत
अस्पशिष्यत
प्रथम  द्विवचनम्
स्पशतः
स्पशेते
स्पश्येते
पस्पशतुः
पस्पशाते
पस्पशाते
स्पशितारौ
स्पशितारौ
स्पशितारौ
स्पशिष्यतः
स्पशिष्येते
स्पशिष्येते
स्पशताम्
स्पशेताम्
स्पश्येताम्
अस्पशताम्
अस्पशेताम्
अस्पश्येताम्
स्पशेताम्
स्पशेयाताम्
स्पश्येयाताम्
स्पश्यास्ताम्
स्पशिषीयास्ताम्
स्पशिषीयास्ताम्
अस्पाशिष्टाम् / अस्पशिष्टाम्
अस्पशिषाताम्
अस्पशिषाताम्
अस्पशिष्यताम्
अस्पशिष्येताम्
अस्पशिष्येताम्
प्रथम  बहुवचनम्
स्पशन्ति
स्पशन्ते
स्पश्यन्ते
पस्पशुः
पस्पशिरे
पस्पशिरे
स्पशितारः
स्पशितारः
स्पशितारः
स्पशिष्यन्ति
स्पशिष्यन्ते
स्पशिष्यन्ते
स्पशन्तु
स्पशन्ताम्
स्पश्यन्ताम्
अस्पशन्
अस्पशन्त
अस्पश्यन्त
स्पशेयुः
स्पशेरन्
स्पश्येरन्
स्पश्यासुः
स्पशिषीरन्
स्पशिषीरन्
अस्पाशिषुः / अस्पशिषुः
अस्पशिषत
अस्पशिषत
अस्पशिष्यन्
अस्पशिष्यन्त
अस्पशिष्यन्त
मध्यम  एकवचनम्
स्पशसि
स्पशसे
स्पश्यसे
पस्पशिथ
पस्पशिषे
पस्पशिषे
स्पशितासि
स्पशितासे
स्पशितासे
स्पशिष्यसि
स्पशिष्यसे
स्पशिष्यसे
स्पशतात् / स्पशताद् / स्पश
स्पशस्व
स्पश्यस्व
अस्पशः
अस्पशथाः
अस्पश्यथाः
स्पशेः
स्पशेथाः
स्पश्येथाः
स्पश्याः
स्पशिषीष्ठाः
स्पशिषीष्ठाः
अस्पाशीः / अस्पशीः
अस्पशिष्ठाः
अस्पशिष्ठाः
अस्पशिष्यः
अस्पशिष्यथाः
अस्पशिष्यथाः
मध्यम  द्विवचनम्
स्पशथः
स्पशेथे
स्पश्येथे
पस्पशथुः
पस्पशाथे
पस्पशाथे
स्पशितास्थः
स्पशितासाथे
स्पशितासाथे
स्पशिष्यथः
स्पशिष्येथे
स्पशिष्येथे
स्पशतम्
स्पशेथाम्
स्पश्येथाम्
अस्पशतम्
अस्पशेथाम्
अस्पश्येथाम्
स्पशेतम्
स्पशेयाथाम्
स्पश्येयाथाम्
स्पश्यास्तम्
स्पशिषीयास्थाम्
स्पशिषीयास्थाम्
अस्पाशिष्टम् / अस्पशिष्टम्
अस्पशिषाथाम्
अस्पशिषाथाम्
अस्पशिष्यतम्
अस्पशिष्येथाम्
अस्पशिष्येथाम्
मध्यम  बहुवचनम्
स्पशथ
स्पशध्वे
स्पश्यध्वे
पस्पश
पस्पशिध्वे
पस्पशिध्वे
स्पशितास्थ
स्पशिताध्वे
स्पशिताध्वे
स्पशिष्यथ
स्पशिष्यध्वे
स्पशिष्यध्वे
स्पशत
स्पशध्वम्
स्पश्यध्वम्
अस्पशत
अस्पशध्वम्
अस्पश्यध्वम्
स्पशेत
स्पशेध्वम्
स्पश्येध्वम्
स्पश्यास्त
स्पशिषीध्वम्
स्पशिषीध्वम्
अस्पाशिष्ट / अस्पशिष्ट
अस्पशिढ्वम्
अस्पशिढ्वम्
अस्पशिष्यत
अस्पशिष्यध्वम्
अस्पशिष्यध्वम्
उत्तम  एकवचनम्
स्पशामि
स्पशे
स्पश्ये
पस्पश / पस्पाश
पस्पशे
पस्पशे
स्पशितास्मि
स्पशिताहे
स्पशिताहे
स्पशिष्यामि
स्पशिष्ये
स्पशिष्ये
स्पशानि
स्पशै
स्पश्यै
अस्पशम्
अस्पशे
अस्पश्ये
स्पशेयम्
स्पशेय
स्पश्येय
स्पश्यासम्
स्पशिषीय
स्पशिषीय
अस्पाशिषम् / अस्पशिषम्
अस्पशिषि
अस्पशिषि
अस्पशिष्यम्
अस्पशिष्ये
अस्पशिष्ये
उत्तम  द्विवचनम्
स्पशावः
स्पशावहे
स्पश्यावहे
पस्पशिव
पस्पशिवहे
पस्पशिवहे
स्पशितास्वः
स्पशितास्वहे
स्पशितास्वहे
स्पशिष्यावः
स्पशिष्यावहे
स्पशिष्यावहे
स्पशाव
स्पशावहै
स्पश्यावहै
अस्पशाव
अस्पशावहि
अस्पश्यावहि
स्पशेव
स्पशेवहि
स्पश्येवहि
स्पश्यास्व
स्पशिषीवहि
स्पशिषीवहि
अस्पाशिष्व / अस्पशिष्व
अस्पशिष्वहि
अस्पशिष्वहि
अस्पशिष्याव
अस्पशिष्यावहि
अस्पशिष्यावहि
उत्तम  बहुवचनम्
स्पशामः
स्पशामहे
स्पश्यामहे
पस्पशिम
पस्पशिमहे
पस्पशिमहे
स्पशितास्मः
स्पशितास्महे
स्पशितास्महे
स्पशिष्यामः
स्पशिष्यामहे
स्पशिष्यामहे
स्पशाम
स्पशामहै
स्पश्यामहै
अस्पशाम
अस्पशामहि
अस्पश्यामहि
स्पशेम
स्पशेमहि
स्पश्येमहि
स्पश्यास्म
स्पशिषीमहि
स्पशिषीमहि
अस्पाशिष्म / अस्पशिष्म
अस्पशिष्महि
अस्पशिष्महि
अस्पशिष्याम
अस्पशिष्यामहि
अस्पशिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
स्पशतात् / स्पशताद् / स्पशतु
अस्पशत् / अस्पशद्
स्पश्यात् / स्पश्याद्
अस्पाशीत् / अस्पाशीद् / अस्पशीत् / अस्पशीद्
अस्पशिष्यत् / अस्पशिष्यद्
प्रथमा  द्विवचनम्
अस्पाशिष्टाम् / अस्पशिष्टाम्
अस्पशिष्येताम्
अस्पशिष्येताम्
प्रथमा  बहुवचनम्
अस्पाशिषुः / अस्पशिषुः
मध्यम पुरुषः  एकवचनम्
स्पशतात् / स्पशताद् / स्पश
अस्पाशीः / अस्पशीः
मध्यम पुरुषः  द्विवचनम्
अस्पाशिष्टम् / अस्पशिष्टम्
अस्पशिष्येथाम्
अस्पशिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्पाशिष्ट / अस्पशिष्ट
अस्पशिष्यध्वम्
अस्पशिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अस्पाशिषम् / अस्पशिषम्
उत्तम पुरुषः  द्विवचनम्
अस्पाशिष्व / अस्पशिष्व
उत्तम पुरुषः  बहुवचनम्
अस्पाशिष्म / अस्पशिष्म