स्पन्द् - स्पदिँ - किञ्चिच्चलने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
स्पन्दते
स्पन्द्यते
पस्पन्दे
पस्पन्दे
स्पन्दिता
स्पन्दिता
स्पन्दिष्यते
स्पन्दिष्यते
स्पन्दताम्
स्पन्द्यताम्
अस्पन्दत
अस्पन्द्यत
स्पन्देत
स्पन्द्येत
स्पन्दिषीष्ट
स्पन्दिषीष्ट
अस्पन्दिष्ट
अस्पन्दि
अस्पन्दिष्यत
अस्पन्दिष्यत
प्रथम  द्विवचनम्
स्पन्देते
स्पन्द्येते
पस्पन्दाते
पस्पन्दाते
स्पन्दितारौ
स्पन्दितारौ
स्पन्दिष्येते
स्पन्दिष्येते
स्पन्देताम्
स्पन्द्येताम्
अस्पन्देताम्
अस्पन्द्येताम्
स्पन्देयाताम्
स्पन्द्येयाताम्
स्पन्दिषीयास्ताम्
स्पन्दिषीयास्ताम्
अस्पन्दिषाताम्
अस्पन्दिषाताम्
अस्पन्दिष्येताम्
अस्पन्दिष्येताम्
प्रथम  बहुवचनम्
स्पन्दन्ते
स्पन्द्यन्ते
पस्पन्दिरे
पस्पन्दिरे
स्पन्दितारः
स्पन्दितारः
स्पन्दिष्यन्ते
स्पन्दिष्यन्ते
स्पन्दन्ताम्
स्पन्द्यन्ताम्
अस्पन्दन्त
अस्पन्द्यन्त
स्पन्देरन्
स्पन्द्येरन्
स्पन्दिषीरन्
स्पन्दिषीरन्
अस्पन्दिषत
अस्पन्दिषत
अस्पन्दिष्यन्त
अस्पन्दिष्यन्त
मध्यम  एकवचनम्
स्पन्दसे
स्पन्द्यसे
पस्पन्दिषे
पस्पन्दिषे
स्पन्दितासे
स्पन्दितासे
स्पन्दिष्यसे
स्पन्दिष्यसे
स्पन्दस्व
स्पन्द्यस्व
अस्पन्दथाः
अस्पन्द्यथाः
स्पन्देथाः
स्पन्द्येथाः
स्पन्दिषीष्ठाः
स्पन्दिषीष्ठाः
अस्पन्दिष्ठाः
अस्पन्दिष्ठाः
अस्पन्दिष्यथाः
अस्पन्दिष्यथाः
मध्यम  द्विवचनम्
स्पन्देथे
स्पन्द्येथे
पस्पन्दाथे
पस्पन्दाथे
स्पन्दितासाथे
स्पन्दितासाथे
स्पन्दिष्येथे
स्पन्दिष्येथे
स्पन्देथाम्
स्पन्द्येथाम्
अस्पन्देथाम्
अस्पन्द्येथाम्
स्पन्देयाथाम्
स्पन्द्येयाथाम्
स्पन्दिषीयास्थाम्
स्पन्दिषीयास्थाम्
अस्पन्दिषाथाम्
अस्पन्दिषाथाम्
अस्पन्दिष्येथाम्
अस्पन्दिष्येथाम्
मध्यम  बहुवचनम्
स्पन्दध्वे
स्पन्द्यध्वे
पस्पन्दिध्वे
पस्पन्दिध्वे
स्पन्दिताध्वे
स्पन्दिताध्वे
स्पन्दिष्यध्वे
स्पन्दिष्यध्वे
स्पन्दध्वम्
स्पन्द्यध्वम्
अस्पन्दध्वम्
अस्पन्द्यध्वम्
स्पन्देध्वम्
स्पन्द्येध्वम्
स्पन्दिषीध्वम्
स्पन्दिषीध्वम्
अस्पन्दिढ्वम्
अस्पन्दिढ्वम्
अस्पन्दिष्यध्वम्
अस्पन्दिष्यध्वम्
उत्तम  एकवचनम्
स्पन्दे
स्पन्द्ये
पस्पन्दे
पस्पन्दे
स्पन्दिताहे
स्पन्दिताहे
स्पन्दिष्ये
स्पन्दिष्ये
स्पन्दै
स्पन्द्यै
अस्पन्दे
अस्पन्द्ये
स्पन्देय
स्पन्द्येय
स्पन्दिषीय
स्पन्दिषीय
अस्पन्दिषि
अस्पन्दिषि
अस्पन्दिष्ये
अस्पन्दिष्ये
उत्तम  द्विवचनम्
स्पन्दावहे
स्पन्द्यावहे
पस्पन्दिवहे
पस्पन्दिवहे
स्पन्दितास्वहे
स्पन्दितास्वहे
स्पन्दिष्यावहे
स्पन्दिष्यावहे
स्पन्दावहै
स्पन्द्यावहै
अस्पन्दावहि
अस्पन्द्यावहि
स्पन्देवहि
स्पन्द्येवहि
स्पन्दिषीवहि
स्पन्दिषीवहि
अस्पन्दिष्वहि
अस्पन्दिष्वहि
अस्पन्दिष्यावहि
अस्पन्दिष्यावहि
उत्तम  बहुवचनम्
स्पन्दामहे
स्पन्द्यामहे
पस्पन्दिमहे
पस्पन्दिमहे
स्पन्दितास्महे
स्पन्दितास्महे
स्पन्दिष्यामहे
स्पन्दिष्यामहे
स्पन्दामहै
स्पन्द्यामहै
अस्पन्दामहि
अस्पन्द्यामहि
स्पन्देमहि
स्पन्द्येमहि
स्पन्दिषीमहि
स्पन्दिषीमहि
अस्पन्दिष्महि
अस्पन्दिष्महि
अस्पन्दिष्यामहि
अस्पन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अस्पन्दिष्येताम्
अस्पन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अस्पन्दिष्येथाम्
अस्पन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्पन्दिष्यध्वम्
अस्पन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अस्पन्दिष्यावहि
अस्पन्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अस्पन्दिष्यामहि
अस्पन्दिष्यामहि