स्नै - ष्णै - वेष्टने शोभायां चेत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्नायति
स्नायते
सस्नौ
सस्ने
स्नाता
स्नायिता / स्नाता
स्नास्यति
स्नायिष्यते / स्नास्यते
स्नायतात् / स्नायताद् / स्नायतु
स्नायताम्
अस्नायत् / अस्नायद्
अस्नायत
स्नायेत् / स्नायेद्
स्नायेत
स्नेयात् / स्नेयाद् / स्नायात् / स्नायाद्
स्नायिषीष्ट / स्नेषीष्ट / स्नासीष्ट
अस्नासीत् / अस्नासीद्
अस्नायि
अस्नास्यत् / अस्नास्यद्
अस्नायिष्यत / अस्नास्यत
प्रथम  द्विवचनम्
स्नायतः
स्नायेते
सस्नतुः
सस्नाते
स्नातारौ
स्नायितारौ / स्नातारौ
स्नास्यतः
स्नायिष्येते / स्नास्येते
स्नायताम्
स्नायेताम्
अस्नायताम्
अस्नायेताम्
स्नायेताम्
स्नायेयाताम्
स्नेयास्ताम् / स्नायास्ताम्
स्नायिषीयास्ताम् / स्नेषीयास्ताम् / स्नासीयास्ताम्
अस्नासिष्टाम्
अस्नायिषाताम् / अस्नासाताम्
अस्नास्यताम्
अस्नायिष्येताम् / अस्नास्येताम्
प्रथम  बहुवचनम्
स्नायन्ति
स्नायन्ते
सस्नुः
सस्निरे
स्नातारः
स्नायितारः / स्नातारः
स्नास्यन्ति
स्नायिष्यन्ते / स्नास्यन्ते
स्नायन्तु
स्नायन्ताम्
अस्नायन्
अस्नायन्त
स्नायेयुः
स्नायेरन्
स्नेयासुः / स्नायासुः
स्नायिषीरन् / स्नेषीरन् / स्नासीरन्
अस्नासिषुः
अस्नायिषत / अस्नासत
अस्नास्यन्
अस्नायिष्यन्त / अस्नास्यन्त
मध्यम  एकवचनम्
स्नायसि
स्नायसे
सस्निथ / सस्नाथ
सस्निषे
स्नातासि
स्नायितासे / स्नातासे
स्नास्यसि
स्नायिष्यसे / स्नास्यसे
स्नायतात् / स्नायताद् / स्नाय
स्नायस्व
अस्नायः
अस्नायथाः
स्नायेः
स्नायेथाः
स्नेयाः / स्नायाः
स्नायिषीष्ठाः / स्नेषीष्ठाः / स्नासीष्ठाः
अस्नासीः
अस्नायिष्ठाः / अस्नास्थाः
अस्नास्यः
अस्नायिष्यथाः / अस्नास्यथाः
मध्यम  द्विवचनम्
स्नायथः
स्नायेथे
सस्नथुः
सस्नाथे
स्नातास्थः
स्नायितासाथे / स्नातासाथे
स्नास्यथः
स्नायिष्येथे / स्नास्येथे
स्नायतम्
स्नायेथाम्
अस्नायतम्
अस्नायेथाम्
स्नायेतम्
स्नायेयाथाम्
स्नेयास्तम् / स्नायास्तम्
स्नायिषीयास्थाम् / स्नेषीयास्थाम् / स्नासीयास्थाम्
अस्नासिष्टम्
अस्नायिषाथाम् / अस्नासाथाम्
अस्नास्यतम्
अस्नायिष्येथाम् / अस्नास्येथाम्
मध्यम  बहुवचनम्
स्नायथ
स्नायध्वे
सस्न
सस्निध्वे
स्नातास्थ
स्नायिताध्वे / स्नाताध्वे
स्नास्यथ
स्नायिष्यध्वे / स्नास्यध्वे
स्नायत
स्नायध्वम्
अस्नायत
अस्नायध्वम्
स्नायेत
स्नायेध्वम्
स्नेयास्त / स्नायास्त
स्नायिषीढ्वम् / स्नायिषीध्वम् / स्नेषीढ्वम् / स्नासीध्वम्
अस्नासिष्ट
अस्नायिढ्वम् / अस्नायिध्वम् / अस्नाध्वम्
अस्नास्यत
अस्नायिष्यध्वम् / अस्नास्यध्वम्
उत्तम  एकवचनम्
स्नायामि
स्नाये
सस्नौ
सस्ने
स्नातास्मि
स्नायिताहे / स्नाताहे
स्नास्यामि
स्नायिष्ये / स्नास्ये
स्नायानि
स्नायै
अस्नायम्
अस्नाये
स्नायेयम्
स्नायेय
स्नेयासम् / स्नायासम्
स्नायिषीय / स्नेषीय / स्नासीय
अस्नासिषम्
अस्नायिषि / अस्नासि
अस्नास्यम्
अस्नायिष्ये / अस्नास्ये
उत्तम  द्विवचनम्
स्नायावः
स्नायावहे
सस्निव
सस्निवहे
स्नातास्वः
स्नायितास्वहे / स्नातास्वहे
स्नास्यावः
स्नायिष्यावहे / स्नास्यावहे
स्नायाव
स्नायावहै
अस्नायाव
अस्नायावहि
स्नायेव
स्नायेवहि
स्नेयास्व / स्नायास्व
स्नायिषीवहि / स्नेषीवहि / स्नासीवहि
अस्नासिष्व
अस्नायिष्वहि / अस्नास्वहि
अस्नास्याव
अस्नायिष्यावहि / अस्नास्यावहि
उत्तम  बहुवचनम्
स्नायामः
स्नायामहे
सस्निम
सस्निमहे
स्नातास्मः
स्नायितास्महे / स्नातास्महे
स्नास्यामः
स्नायिष्यामहे / स्नास्यामहे
स्नायाम
स्नायामहै
अस्नायाम
अस्नायामहि
स्नायेम
स्नायेमहि
स्नेयास्म / स्नायास्म
स्नायिषीमहि / स्नेषीमहि / स्नासीमहि
अस्नासिष्म
अस्नायिष्महि / अस्नास्महि
अस्नास्याम
अस्नायिष्यामहि / अस्नास्यामहि
प्रथम पुरुषः  एकवचनम्
स्नायिता / स्नाता
स्नायिष्यते / स्नास्यते
स्नायतात् / स्नायताद् / स्नायतु
अस्नायत् / अस्नायद्
स्नायेत् / स्नायेद्
स्नेयात् / स्नेयाद् / स्नायात् / स्नायाद्
स्नायिषीष्ट / स्नेषीष्ट / स्नासीष्ट
अस्नासीत् / अस्नासीद्
अस्नास्यत् / अस्नास्यद्
अस्नायिष्यत / अस्नास्यत
प्रथमा  द्विवचनम्
स्नायितारौ / स्नातारौ
स्नायिष्येते / स्नास्येते
स्नेयास्ताम् / स्नायास्ताम्
स्नायिषीयास्ताम् / स्नेषीयास्ताम् / स्नासीयास्ताम्
अस्नासिष्टाम्
अस्नायिषाताम् / अस्नासाताम्
अस्नायिष्येताम् / अस्नास्येताम्
प्रथमा  बहुवचनम्
स्नायितारः / स्नातारः
स्नायिष्यन्ते / स्नास्यन्ते
स्नेयासुः / स्नायासुः
स्नायिषीरन् / स्नेषीरन् / स्नासीरन्
अस्नायिषत / अस्नासत
अस्नायिष्यन्त / अस्नास्यन्त
मध्यम पुरुषः  एकवचनम्
सस्निथ / सस्नाथ
स्नायितासे / स्नातासे
स्नायिष्यसे / स्नास्यसे
स्नायतात् / स्नायताद् / स्नाय
स्नायिषीष्ठाः / स्नेषीष्ठाः / स्नासीष्ठाः
अस्नायिष्ठाः / अस्नास्थाः
अस्नायिष्यथाः / अस्नास्यथाः
मध्यम पुरुषः  द्विवचनम्
स्नायितासाथे / स्नातासाथे
स्नायिष्येथे / स्नास्येथे
स्नेयास्तम् / स्नायास्तम्
स्नायिषीयास्थाम् / स्नेषीयास्थाम् / स्नासीयास्थाम्
अस्नायिषाथाम् / अस्नासाथाम्
अस्नायिष्येथाम् / अस्नास्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्नायिताध्वे / स्नाताध्वे
स्नायिष्यध्वे / स्नास्यध्वे
स्नेयास्त / स्नायास्त
स्नायिषीढ्वम् / स्नायिषीध्वम् / स्नेषीढ्वम् / स्नासीध्वम्
अस्नायिढ्वम् / अस्नायिध्वम् / अस्नाध्वम्
अस्नायिष्यध्वम् / अस्नास्यध्वम्
उत्तम पुरुषः  एकवचनम्
स्नायिताहे / स्नाताहे
स्नायिष्ये / स्नास्ये
स्नेयासम् / स्नायासम्
स्नायिषीय / स्नेषीय / स्नासीय
अस्नायिषि / अस्नासि
अस्नायिष्ये / अस्नास्ये
उत्तम पुरुषः  द्विवचनम्
स्नायितास्वहे / स्नातास्वहे
स्नायिष्यावहे / स्नास्यावहे
स्नेयास्व / स्नायास्व
स्नायिषीवहि / स्नेषीवहि / स्नासीवहि
अस्नायिष्वहि / अस्नास्वहि
अस्नायिष्यावहि / अस्नास्यावहि
उत्तम पुरुषः  बहुवचनम्
स्नायितास्महे / स्नातास्महे
स्नायिष्यामहे / स्नास्यामहे
स्नेयास्म / स्नायास्म
स्नायिषीमहि / स्नेषीमहि / स्नासीमहि
अस्नायिष्महि / अस्नास्महि
अस्नायिष्यामहि / अस्नास्यामहि