स्था - ष्ठा गतिनिवृत्तौ भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अतिष्ठत् / अतिष्ठद्
अवात् / अवाद्
अददात् / अददाद्
अजिगात् / अजिगाद्
अज्ञपयत् / अज्ञपयद् / अज्ञापयत् / अज्ञापयद्
प्रथम पुरुषः  द्विवचनम्
अतिष्ठताम्
अवाताम्
अदत्ताम्
अजिगीताम्
अज्ञपयताम् / अज्ञापयताम्
प्रथम पुरुषः  बहुवचनम्
अतिष्ठन्
अवुः / अवान्
अददुः
अजिगुः
अज्ञपयन् / अज्ञापयन्
मध्यम पुरुषः  एकवचनम्
अतिष्ठः
अवाः
अददाः
अजिगाः
अज्ञपयः / अज्ञापयः
मध्यम पुरुषः  द्विवचनम्
अतिष्ठतम्
अवातम्
अदत्तम्
अजिगीतम्
अज्ञपयतम् / अज्ञापयतम्
मध्यम पुरुषः  बहुवचनम्
अतिष्ठत
अवात
अदत्त
अजिगीत
अज्ञपयत / अज्ञापयत
उत्तम पुरुषः  एकवचनम्
अतिष्ठम्
अवाम्
अददाम्
अजिगाम्
अज्ञपयम् / अज्ञापयम्
उत्तम पुरुषः  द्विवचनम्
अतिष्ठाव
अवाव
अदद्व
अजिगीव
अज्ञपयाव / अज्ञापयाव
उत्तम पुरुषः  बहुवचनम्
अतिष्ठाम
अवाम
अदद्म
अजिगीम
अज्ञपयाम / अज्ञापयाम
प्रथम पुरुषः  एकवचनम्
अतिष्ठत् / अतिष्ठद्
अवात् / अवाद्
अददात् / अददाद्
अजिगात् / अजिगाद्
अज्ञपयत् / अज्ञपयद् / अज्ञापयत् / अज्ञापयद्
प्रथम पुरुषः  द्विवचनम्
अदत्ताम्
अजिगीताम्
अज्ञपयताम् / अज्ञापयताम्
प्रथम पुरुषः  बहुवचनम्
अवुः / अवान्
अददुः
अजिगुः
अज्ञपयन् / अज्ञापयन्
मध्यम पुरुषः  एकवचनम्
अददाः
अजिगाः
अज्ञपयः / अज्ञापयः
मध्यम पुरुषः  द्विवचनम्
अदत्तम्
अजिगीतम्
अज्ञपयतम् / अज्ञापयतम्
मध्यम पुरुषः  बहुवचनम्
अदत्त
अजिगीत
अज्ञपयत / अज्ञापयत
उत्तम पुरुषः  एकवचनम्
अददाम्
अजिगाम्
अज्ञपयम् / अज्ञापयम्
उत्तम पुरुषः  द्विवचनम्
अदद्व
अजिगीव
अज्ञपयाव / अज्ञापयाव
उत्तम पुरुषः  बहुवचनम्
अदद्म
अजिगीम
अज्ञपयाम / अज्ञापयाम