स्था - ष्ठा - गतिनिवृत्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
तिष्ठति
स्थीयते
तस्थौ
तस्थे
स्थाता
स्थायिता / स्थाता
स्थास्यति
स्थायिष्यते / स्थास्यते
तिष्ठतात् / तिष्ठताद् / तिष्ठतु
स्थीयताम्
अतिष्ठत् / अतिष्ठद्
अस्थीयत
तिष्ठेत् / तिष्ठेद्
स्थीयेत
स्थेयात् / स्थेयाद्
स्थायिषीष्ट / स्थेषीष्ट / स्थासीष्ट
अस्थात् / अस्थाद्
अस्थायि
अस्थास्यत् / अस्थास्यद्
अस्थायिष्यत / अस्थास्यत
प्रथम  द्विवचनम्
तिष्ठतः
स्थीयेते
तस्थतुः
तस्थाते
स्थातारौ
स्थायितारौ / स्थातारौ
स्थास्यतः
स्थायिष्येते / स्थास्येते
तिष्ठताम्
स्थीयेताम्
अतिष्ठताम्
अस्थीयेताम्
तिष्ठेताम्
स्थीयेयाताम्
स्थेयास्ताम्
स्थायिषीयास्ताम् / स्थेषीयास्ताम् / स्थासीयास्ताम्
अस्थाताम्
अस्थायिषाताम् / अस्थिषाताम्
अस्थास्यताम्
अस्थायिष्येताम् / अस्थास्येताम्
प्रथम  बहुवचनम्
तिष्ठन्ति
स्थीयन्ते
तस्थुः
तस्थिरे
स्थातारः
स्थायितारः / स्थातारः
स्थास्यन्ति
स्थायिष्यन्ते / स्थास्यन्ते
तिष्ठन्तु
स्थीयन्ताम्
अतिष्ठन्
अस्थीयन्त
तिष्ठेयुः
स्थीयेरन्
स्थेयासुः
स्थायिषीरन् / स्थेषीरन् / स्थासीरन्
अस्थुः
अस्थायिषत / अस्थिषत
अस्थास्यन्
अस्थायिष्यन्त / अस्थास्यन्त
मध्यम  एकवचनम्
तिष्ठसि
स्थीयसे
तस्थिथ / तस्थाथ
तस्थिषे
स्थातासि
स्थायितासे / स्थातासे
स्थास्यसि
स्थायिष्यसे / स्थास्यसे
तिष्ठतात् / तिष्ठताद् / तिष्ठ
स्थीयस्व
अतिष्ठः
अस्थीयथाः
तिष्ठेः
स्थीयेथाः
स्थेयाः
स्थायिषीष्ठाः / स्थेषीष्ठाः / स्थासीष्ठाः
अस्थाः
अस्थायिष्ठाः / अस्थिथाः
अस्थास्यः
अस्थायिष्यथाः / अस्थास्यथाः
मध्यम  द्विवचनम्
तिष्ठथः
स्थीयेथे
तस्थथुः
तस्थाथे
स्थातास्थः
स्थायितासाथे / स्थातासाथे
स्थास्यथः
स्थायिष्येथे / स्थास्येथे
तिष्ठतम्
स्थीयेथाम्
अतिष्ठतम्
अस्थीयेथाम्
तिष्ठेतम्
स्थीयेयाथाम्
स्थेयास्तम्
स्थायिषीयास्थाम् / स्थेषीयास्थाम् / स्थासीयास्थाम्
अस्थातम्
अस्थायिषाथाम् / अस्थिषाथाम्
अस्थास्यतम्
अस्थायिष्येथाम् / अस्थास्येथाम्
मध्यम  बहुवचनम्
तिष्ठथ
स्थीयध्वे
तस्थ
तस्थिध्वे
स्थातास्थ
स्थायिताध्वे / स्थाताध्वे
स्थास्यथ
स्थायिष्यध्वे / स्थास्यध्वे
तिष्ठत
स्थीयध्वम्
अतिष्ठत
अस्थीयध्वम्
तिष्ठेत
स्थीयेध्वम्
स्थेयास्त
स्थायिषीढ्वम् / स्थायिषीध्वम् / स्थेषीढ्वम् / स्थासीध्वम्
अस्थात
अस्थायिढ्वम् / अस्थायिध्वम् / अस्थिढ्वम्
अस्थास्यत
अस्थायिष्यध्वम् / अस्थास्यध्वम्
उत्तम  एकवचनम्
तिष्ठामि
स्थीये
तस्थौ
तस्थे
स्थातास्मि
स्थायिताहे / स्थाताहे
स्थास्यामि
स्थायिष्ये / स्थास्ये
तिष्ठानि
स्थीयै
अतिष्ठम्
अस्थीये
तिष्ठेयम्
स्थीयेय
स्थेयासम्
स्थायिषीय / स्थेषीय / स्थासीय
अस्थाम्
अस्थायिषि / अस्थिषि
अस्थास्यम्
अस्थायिष्ये / अस्थास्ये
उत्तम  द्विवचनम्
तिष्ठावः
स्थीयावहे
तस्थिव
तस्थिवहे
स्थातास्वः
स्थायितास्वहे / स्थातास्वहे
स्थास्यावः
स्थायिष्यावहे / स्थास्यावहे
तिष्ठाव
स्थीयावहै
अतिष्ठाव
अस्थीयावहि
तिष्ठेव
स्थीयेवहि
स्थेयास्व
स्थायिषीवहि / स्थेषीवहि / स्थासीवहि
अस्थाव
अस्थायिष्वहि / अस्थिष्वहि
अस्थास्याव
अस्थायिष्यावहि / अस्थास्यावहि
उत्तम  बहुवचनम्
तिष्ठामः
स्थीयामहे
तस्थिम
तस्थिमहे
स्थातास्मः
स्थायितास्महे / स्थातास्महे
स्थास्यामः
स्थायिष्यामहे / स्थास्यामहे
तिष्ठाम
स्थीयामहै
अतिष्ठाम
अस्थीयामहि
तिष्ठेम
स्थीयेमहि
स्थेयास्म
स्थायिषीमहि / स्थेषीमहि / स्थासीमहि
अस्थाम
अस्थायिष्महि / अस्थिष्महि
अस्थास्याम
अस्थायिष्यामहि / अस्थास्यामहि
प्रथम पुरुषः  एकवचनम्
स्थायिता / स्थाता
स्थायिष्यते / स्थास्यते
तिष्ठतात् / तिष्ठताद् / तिष्ठतु
अतिष्ठत् / अतिष्ठद्
तिष्ठेत् / तिष्ठेद्
स्थेयात् / स्थेयाद्
स्थायिषीष्ट / स्थेषीष्ट / स्थासीष्ट
अस्थात् / अस्थाद्
अस्थास्यत् / अस्थास्यद्
अस्थायिष्यत / अस्थास्यत
प्रथमा  द्विवचनम्
स्थायितारौ / स्थातारौ
स्थायिष्येते / स्थास्येते
स्थायिषीयास्ताम् / स्थेषीयास्ताम् / स्थासीयास्ताम्
अस्थायिषाताम् / अस्थिषाताम्
अस्थायिष्येताम् / अस्थास्येताम्
प्रथमा  बहुवचनम्
स्थायितारः / स्थातारः
स्थायिष्यन्ते / स्थास्यन्ते
स्थायिषीरन् / स्थेषीरन् / स्थासीरन्
अस्थायिषत / अस्थिषत
अस्थायिष्यन्त / अस्थास्यन्त
मध्यम पुरुषः  एकवचनम्
तस्थिथ / तस्थाथ
स्थायितासे / स्थातासे
स्थायिष्यसे / स्थास्यसे
तिष्ठतात् / तिष्ठताद् / तिष्ठ
स्थायिषीष्ठाः / स्थेषीष्ठाः / स्थासीष्ठाः
अस्थायिष्ठाः / अस्थिथाः
अस्थायिष्यथाः / अस्थास्यथाः
मध्यम पुरुषः  द्विवचनम्
स्थायितासाथे / स्थातासाथे
स्थायिष्येथे / स्थास्येथे
स्थायिषीयास्थाम् / स्थेषीयास्थाम् / स्थासीयास्थाम्
अस्थायिषाथाम् / अस्थिषाथाम्
अस्थायिष्येथाम् / अस्थास्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्थायिताध्वे / स्थाताध्वे
स्थायिष्यध्वे / स्थास्यध्वे
स्थायिषीढ्वम् / स्थायिषीध्वम् / स्थेषीढ्वम् / स्थासीध्वम्
अस्थायिढ्वम् / अस्थायिध्वम् / अस्थिढ्वम्
अस्थायिष्यध्वम् / अस्थास्यध्वम्
उत्तम पुरुषः  एकवचनम्
स्थायिताहे / स्थाताहे
स्थायिष्ये / स्थास्ये
स्थायिषीय / स्थेषीय / स्थासीय
अस्थायिषि / अस्थिषि
अस्थायिष्ये / अस्थास्ये
उत्तम पुरुषः  द्विवचनम्
स्थायितास्वहे / स्थातास्वहे
स्थायिष्यावहे / स्थास्यावहे
स्थायिषीवहि / स्थेषीवहि / स्थासीवहि
अस्थायिष्वहि / अस्थिष्वहि
अस्थायिष्यावहि / अस्थास्यावहि
उत्तम पुरुषः  बहुवचनम्
स्थायितास्महे / स्थातास्महे
स्थायिष्यामहे / स्थास्यामहे
स्थायिषीमहि / स्थेषीमहि / स्थासीमहि
अस्थायिष्महि / अस्थिष्महि
अस्थायिष्यामहि / अस्थास्यामहि