स्थल् - ष्ठलँ - स्थाने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्थलति
स्थल्यते
तस्थाल
तस्थले
स्थलिता
स्थलिता
स्थलिष्यति
स्थलिष्यते
स्थलतात् / स्थलताद् / स्थलतु
स्थल्यताम्
अस्थलत् / अस्थलद्
अस्थल्यत
स्थलेत् / स्थलेद्
स्थल्येत
स्थल्यात् / स्थल्याद्
स्थलिषीष्ट
अस्थालीत् / अस्थालीद्
अस्थालि
अस्थलिष्यत् / अस्थलिष्यद्
अस्थलिष्यत
प्रथम  द्विवचनम्
स्थलतः
स्थल्येते
तस्थलतुः
तस्थलाते
स्थलितारौ
स्थलितारौ
स्थलिष्यतः
स्थलिष्येते
स्थलताम्
स्थल्येताम्
अस्थलताम्
अस्थल्येताम्
स्थलेताम्
स्थल्येयाताम्
स्थल्यास्ताम्
स्थलिषीयास्ताम्
अस्थालिष्टाम्
अस्थलिषाताम्
अस्थलिष्यताम्
अस्थलिष्येताम्
प्रथम  बहुवचनम्
स्थलन्ति
स्थल्यन्ते
तस्थलुः
तस्थलिरे
स्थलितारः
स्थलितारः
स्थलिष्यन्ति
स्थलिष्यन्ते
स्थलन्तु
स्थल्यन्ताम्
अस्थलन्
अस्थल्यन्त
स्थलेयुः
स्थल्येरन्
स्थल्यासुः
स्थलिषीरन्
अस्थालिषुः
अस्थलिषत
अस्थलिष्यन्
अस्थलिष्यन्त
मध्यम  एकवचनम्
स्थलसि
स्थल्यसे
तस्थलिथ
तस्थलिषे
स्थलितासि
स्थलितासे
स्थलिष्यसि
स्थलिष्यसे
स्थलतात् / स्थलताद् / स्थल
स्थल्यस्व
अस्थलः
अस्थल्यथाः
स्थलेः
स्थल्येथाः
स्थल्याः
स्थलिषीष्ठाः
अस्थालीः
अस्थलिष्ठाः
अस्थलिष्यः
अस्थलिष्यथाः
मध्यम  द्विवचनम्
स्थलथः
स्थल्येथे
तस्थलथुः
तस्थलाथे
स्थलितास्थः
स्थलितासाथे
स्थलिष्यथः
स्थलिष्येथे
स्थलतम्
स्थल्येथाम्
अस्थलतम्
अस्थल्येथाम्
स्थलेतम्
स्थल्येयाथाम्
स्थल्यास्तम्
स्थलिषीयास्थाम्
अस्थालिष्टम्
अस्थलिषाथाम्
अस्थलिष्यतम्
अस्थलिष्येथाम्
मध्यम  बहुवचनम्
स्थलथ
स्थल्यध्वे
तस्थल
तस्थलिढ्वे / तस्थलिध्वे
स्थलितास्थ
स्थलिताध्वे
स्थलिष्यथ
स्थलिष्यध्वे
स्थलत
स्थल्यध्वम्
अस्थलत
अस्थल्यध्वम्
स्थलेत
स्थल्येध्वम्
स्थल्यास्त
स्थलिषीढ्वम् / स्थलिषीध्वम्
अस्थालिष्ट
अस्थलिढ्वम् / अस्थलिध्वम्
अस्थलिष्यत
अस्थलिष्यध्वम्
उत्तम  एकवचनम्
स्थलामि
स्थल्ये
तस्थल / तस्थाल
तस्थले
स्थलितास्मि
स्थलिताहे
स्थलिष्यामि
स्थलिष्ये
स्थलानि
स्थल्यै
अस्थलम्
अस्थल्ये
स्थलेयम्
स्थल्येय
स्थल्यासम्
स्थलिषीय
अस्थालिषम्
अस्थलिषि
अस्थलिष्यम्
अस्थलिष्ये
उत्तम  द्विवचनम्
स्थलावः
स्थल्यावहे
तस्थलिव
तस्थलिवहे
स्थलितास्वः
स्थलितास्वहे
स्थलिष्यावः
स्थलिष्यावहे
स्थलाव
स्थल्यावहै
अस्थलाव
अस्थल्यावहि
स्थलेव
स्थल्येवहि
स्थल्यास्व
स्थलिषीवहि
अस्थालिष्व
अस्थलिष्वहि
अस्थलिष्याव
अस्थलिष्यावहि
उत्तम  बहुवचनम्
स्थलामः
स्थल्यामहे
तस्थलिम
तस्थलिमहे
स्थलितास्मः
स्थलितास्महे
स्थलिष्यामः
स्थलिष्यामहे
स्थलाम
स्थल्यामहै
अस्थलाम
अस्थल्यामहि
स्थलेम
स्थल्येमहि
स्थल्यास्म
स्थलिषीमहि
अस्थालिष्म
अस्थलिष्महि
अस्थलिष्याम
अस्थलिष्यामहि
प्रथम पुरुषः  एकवचनम्
स्थलतात् / स्थलताद् / स्थलतु
अस्थलत् / अस्थलद्
स्थल्यात् / स्थल्याद्
अस्थालीत् / अस्थालीद्
अस्थलिष्यत् / अस्थलिष्यद्
प्रथमा  द्विवचनम्
अस्थलिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
स्थलतात् / स्थलताद् / स्थल
मध्यम पुरुषः  द्विवचनम्
अस्थलिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
तस्थलिढ्वे / तस्थलिध्वे
स्थलिषीढ्वम् / स्थलिषीध्वम्
अस्थलिढ्वम् / अस्थलिध्वम्
अस्थलिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्