स्थग् - ष्ठगेँ - संवरणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्थगति
स्थग्यते
तस्थाग
तस्थगे
स्थगिता
स्थगिता
स्थगिष्यति
स्थगिष्यते
स्थगतात् / स्थगताद् / स्थगतु
स्थग्यताम्
अस्थगत् / अस्थगद्
अस्थग्यत
स्थगेत् / स्थगेद्
स्थग्येत
स्थग्यात् / स्थग्याद्
स्थगिषीष्ट
अस्थगीत् / अस्थगीद्
अस्थागि
अस्थगिष्यत् / अस्थगिष्यद्
अस्थगिष्यत
प्रथम  द्विवचनम्
स्थगतः
स्थग्येते
तस्थगतुः
तस्थगाते
स्थगितारौ
स्थगितारौ
स्थगिष्यतः
स्थगिष्येते
स्थगताम्
स्थग्येताम्
अस्थगताम्
अस्थग्येताम्
स्थगेताम्
स्थग्येयाताम्
स्थग्यास्ताम्
स्थगिषीयास्ताम्
अस्थगिष्टाम्
अस्थगिषाताम्
अस्थगिष्यताम्
अस्थगिष्येताम्
प्रथम  बहुवचनम्
स्थगन्ति
स्थग्यन्ते
तस्थगुः
तस्थगिरे
स्थगितारः
स्थगितारः
स्थगिष्यन्ति
स्थगिष्यन्ते
स्थगन्तु
स्थग्यन्ताम्
अस्थगन्
अस्थग्यन्त
स्थगेयुः
स्थग्येरन्
स्थग्यासुः
स्थगिषीरन्
अस्थगिषुः
अस्थगिषत
अस्थगिष्यन्
अस्थगिष्यन्त
मध्यम  एकवचनम्
स्थगसि
स्थग्यसे
तस्थगिथ
तस्थगिषे
स्थगितासि
स्थगितासे
स्थगिष्यसि
स्थगिष्यसे
स्थगतात् / स्थगताद् / स्थग
स्थग्यस्व
अस्थगः
अस्थग्यथाः
स्थगेः
स्थग्येथाः
स्थग्याः
स्थगिषीष्ठाः
अस्थगीः
अस्थगिष्ठाः
अस्थगिष्यः
अस्थगिष्यथाः
मध्यम  द्विवचनम्
स्थगथः
स्थग्येथे
तस्थगथुः
तस्थगाथे
स्थगितास्थः
स्थगितासाथे
स्थगिष्यथः
स्थगिष्येथे
स्थगतम्
स्थग्येथाम्
अस्थगतम्
अस्थग्येथाम्
स्थगेतम्
स्थग्येयाथाम्
स्थग्यास्तम्
स्थगिषीयास्थाम्
अस्थगिष्टम्
अस्थगिषाथाम्
अस्थगिष्यतम्
अस्थगिष्येथाम्
मध्यम  बहुवचनम्
स्थगथ
स्थग्यध्वे
तस्थग
तस्थगिध्वे
स्थगितास्थ
स्थगिताध्वे
स्थगिष्यथ
स्थगिष्यध्वे
स्थगत
स्थग्यध्वम्
अस्थगत
अस्थग्यध्वम्
स्थगेत
स्थग्येध्वम्
स्थग्यास्त
स्थगिषीध्वम्
अस्थगिष्ट
अस्थगिढ्वम्
अस्थगिष्यत
अस्थगिष्यध्वम्
उत्तम  एकवचनम्
स्थगामि
स्थग्ये
तस्थग / तस्थाग
तस्थगे
स्थगितास्मि
स्थगिताहे
स्थगिष्यामि
स्थगिष्ये
स्थगानि
स्थग्यै
अस्थगम्
अस्थग्ये
स्थगेयम्
स्थग्येय
स्थग्यासम्
स्थगिषीय
अस्थगिषम्
अस्थगिषि
अस्थगिष्यम्
अस्थगिष्ये
उत्तम  द्विवचनम्
स्थगावः
स्थग्यावहे
तस्थगिव
तस्थगिवहे
स्थगितास्वः
स्थगितास्वहे
स्थगिष्यावः
स्थगिष्यावहे
स्थगाव
स्थग्यावहै
अस्थगाव
अस्थग्यावहि
स्थगेव
स्थग्येवहि
स्थग्यास्व
स्थगिषीवहि
अस्थगिष्व
अस्थगिष्वहि
अस्थगिष्याव
अस्थगिष्यावहि
उत्तम  बहुवचनम्
स्थगामः
स्थग्यामहे
तस्थगिम
तस्थगिमहे
स्थगितास्मः
स्थगितास्महे
स्थगिष्यामः
स्थगिष्यामहे
स्थगाम
स्थग्यामहै
अस्थगाम
अस्थग्यामहि
स्थगेम
स्थग्येमहि
स्थग्यास्म
स्थगिषीमहि
अस्थगिष्म
अस्थगिष्महि
अस्थगिष्याम
अस्थगिष्यामहि
प्रथम पुरुषः  एकवचनम्
स्थगतात् / स्थगताद् / स्थगतु
अस्थगत् / अस्थगद्
स्थग्यात् / स्थग्याद्
अस्थगीत् / अस्थगीद्
अस्थगिष्यत् / अस्थगिष्यद्
प्रथमा  द्विवचनम्
अस्थगिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
स्थगतात् / स्थगताद् / स्थग
मध्यम पुरुषः  द्विवचनम्
अस्थगिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्थगिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्