स्त्रक्ष् - ष्ट्रक्षँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
स्त्रक्षति
स्त्रक्ष्यते
तस्त्रक्ष
तस्त्रक्षे
स्त्रक्षिता
स्त्रक्षिता
स्त्रक्षिष्यति
स्त्रक्षिष्यते
स्त्रक्षतात् / स्त्रक्षताद् / स्त्रक्षतु
स्त्रक्ष्यताम्
अस्त्रक्षत् / अस्त्रक्षद्
अस्त्रक्ष्यत
स्त्रक्षेत् / स्त्रक्षेद्
स्त्रक्ष्येत
स्त्रक्ष्यात् / स्त्रक्ष्याद्
स्त्रक्षिषीष्ट
अस्त्रक्षीत् / अस्त्रक्षीद्
अस्त्रक्षि
अस्त्रक्षिष्यत् / अस्त्रक्षिष्यद्
अस्त्रक्षिष्यत
प्रथम  द्विवचनम्
स्त्रक्षतः
स्त्रक्ष्येते
तस्त्रक्षतुः
तस्त्रक्षाते
स्त्रक्षितारौ
स्त्रक्षितारौ
स्त्रक्षिष्यतः
स्त्रक्षिष्येते
स्त्रक्षताम्
स्त्रक्ष्येताम्
अस्त्रक्षताम्
अस्त्रक्ष्येताम्
स्त्रक्षेताम्
स्त्रक्ष्येयाताम्
स्त्रक्ष्यास्ताम्
स्त्रक्षिषीयास्ताम्
अस्त्रक्षिष्टाम्
अस्त्रक्षिषाताम्
अस्त्रक्षिष्यताम्
अस्त्रक्षिष्येताम्
प्रथम  बहुवचनम्
स्त्रक्षन्ति
स्त्रक्ष्यन्ते
तस्त्रक्षुः
तस्त्रक्षिरे
स्त्रक्षितारः
स्त्रक्षितारः
स्त्रक्षिष्यन्ति
स्त्रक्षिष्यन्ते
स्त्रक्षन्तु
स्त्रक्ष्यन्ताम्
अस्त्रक्षन्
अस्त्रक्ष्यन्त
स्त्रक्षेयुः
स्त्रक्ष्येरन्
स्त्रक्ष्यासुः
स्त्रक्षिषीरन्
अस्त्रक्षिषुः
अस्त्रक्षिषत
अस्त्रक्षिष्यन्
अस्त्रक्षिष्यन्त
मध्यम  एकवचनम्
स्त्रक्षसि
स्त्रक्ष्यसे
तस्त्रक्षिथ
तस्त्रक्षिषे
स्त्रक्षितासि
स्त्रक्षितासे
स्त्रक्षिष्यसि
स्त्रक्षिष्यसे
स्त्रक्षतात् / स्त्रक्षताद् / स्त्रक्ष
स्त्रक्ष्यस्व
अस्त्रक्षः
अस्त्रक्ष्यथाः
स्त्रक्षेः
स्त्रक्ष्येथाः
स्त्रक्ष्याः
स्त्रक्षिषीष्ठाः
अस्त्रक्षीः
अस्त्रक्षिष्ठाः
अस्त्रक्षिष्यः
अस्त्रक्षिष्यथाः
मध्यम  द्विवचनम्
स्त्रक्षथः
स्त्रक्ष्येथे
तस्त्रक्षथुः
तस्त्रक्षाथे
स्त्रक्षितास्थः
स्त्रक्षितासाथे
स्त्रक्षिष्यथः
स्त्रक्षिष्येथे
स्त्रक्षतम्
स्त्रक्ष्येथाम्
अस्त्रक्षतम्
अस्त्रक्ष्येथाम्
स्त्रक्षेतम्
स्त्रक्ष्येयाथाम्
स्त्रक्ष्यास्तम्
स्त्रक्षिषीयास्थाम्
अस्त्रक्षिष्टम्
अस्त्रक्षिषाथाम्
अस्त्रक्षिष्यतम्
अस्त्रक्षिष्येथाम्
मध्यम  बहुवचनम्
स्त्रक्षथ
स्त्रक्ष्यध्वे
तस्त्रक्ष
तस्त्रक्षिध्वे
स्त्रक्षितास्थ
स्त्रक्षिताध्वे
स्त्रक्षिष्यथ
स्त्रक्षिष्यध्वे
स्त्रक्षत
स्त्रक्ष्यध्वम्
अस्त्रक्षत
अस्त्रक्ष्यध्वम्
स्त्रक्षेत
स्त्रक्ष्येध्वम्
स्त्रक्ष्यास्त
स्त्रक्षिषीध्वम्
अस्त्रक्षिष्ट
अस्त्रक्षिढ्वम्
अस्त्रक्षिष्यत
अस्त्रक्षिष्यध्वम्
उत्तम  एकवचनम्
स्त्रक्षामि
स्त्रक्ष्ये
तस्त्रक्ष
तस्त्रक्षे
स्त्रक्षितास्मि
स्त्रक्षिताहे
स्त्रक्षिष्यामि
स्त्रक्षिष्ये
स्त्रक्षाणि
स्त्रक्ष्यै
अस्त्रक्षम्
अस्त्रक्ष्ये
स्त्रक्षेयम्
स्त्रक्ष्येय
स्त्रक्ष्यासम्
स्त्रक्षिषीय
अस्त्रक्षिषम्
अस्त्रक्षिषि
अस्त्रक्षिष्यम्
अस्त्रक्षिष्ये
उत्तम  द्विवचनम्
स्त्रक्षावः
स्त्रक्ष्यावहे
तस्त्रक्षिव
तस्त्रक्षिवहे
स्त्रक्षितास्वः
स्त्रक्षितास्वहे
स्त्रक्षिष्यावः
स्त्रक्षिष्यावहे
स्त्रक्षाव
स्त्रक्ष्यावहै
अस्त्रक्षाव
अस्त्रक्ष्यावहि
स्त्रक्षेव
स्त्रक्ष्येवहि
स्त्रक्ष्यास्व
स्त्रक्षिषीवहि
अस्त्रक्षिष्व
अस्त्रक्षिष्वहि
अस्त्रक्षिष्याव
अस्त्रक्षिष्यावहि
उत्तम  बहुवचनम्
स्त्रक्षामः
स्त्रक्ष्यामहे
तस्त्रक्षिम
तस्त्रक्षिमहे
स्त्रक्षितास्मः
स्त्रक्षितास्महे
स्त्रक्षिष्यामः
स्त्रक्षिष्यामहे
स्त्रक्षाम
स्त्रक्ष्यामहै
अस्त्रक्षाम
अस्त्रक्ष्यामहि
स्त्रक्षेम
स्त्रक्ष्येमहि
स्त्रक्ष्यास्म
स्त्रक्षिषीमहि
अस्त्रक्षिष्म
अस्त्रक्षिष्महि
अस्त्रक्षिष्याम
अस्त्रक्षिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
स्त्रक्षतात् / स्त्रक्षताद् / स्त्रक्षतु
अस्त्रक्षत् / अस्त्रक्षद्
स्त्रक्षेत् / स्त्रक्षेद्
स्त्रक्ष्यात् / स्त्रक्ष्याद्
अस्त्रक्षीत् / अस्त्रक्षीद्
अस्त्रक्षिष्यत् / अस्त्रक्षिष्यद्
प्रथमा  द्विवचनम्
अस्त्रक्ष्येताम्
अस्त्रक्षिष्यताम्
अस्त्रक्षिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
स्त्रक्षतात् / स्त्रक्षताद् / स्त्रक्ष
मध्यम पुरुषः  द्विवचनम्
अस्त्रक्ष्येथाम्
अस्त्रक्षिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्त्रक्ष्यध्वम्
अस्त्रक्षिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अस्त्रक्षिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अस्त्रक्षिष्यामहि