स्त्यै - स्त्यै - शब्दसङ्घातयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्त्यायति
स्त्यायते
तस्त्यौ
तस्त्ये
स्त्याता
स्त्यायिता / स्त्याता
स्त्यास्यति
स्त्यायिष्यते / स्त्यास्यते
स्त्यायतात् / स्त्यायताद् / स्त्यायतु
स्त्यायताम्
अस्त्यायत् / अस्त्यायद्
अस्त्यायत
स्त्यायेत् / स्त्यायेद्
स्त्यायेत
स्त्येयात् / स्त्येयाद् / स्त्यायात् / स्त्यायाद्
स्त्यायिषीष्ट / स्त्येषीष्ट / स्त्यासीष्ट
अस्त्यासीत् / अस्त्यासीद्
अस्त्यायि
अस्त्यास्यत् / अस्त्यास्यद्
अस्त्यायिष्यत / अस्त्यास्यत
प्रथम  द्विवचनम्
स्त्यायतः
स्त्यायेते
तस्त्यतुः
तस्त्याते
स्त्यातारौ
स्त्यायितारौ / स्त्यातारौ
स्त्यास्यतः
स्त्यायिष्येते / स्त्यास्येते
स्त्यायताम्
स्त्यायेताम्
अस्त्यायताम्
अस्त्यायेताम्
स्त्यायेताम्
स्त्यायेयाताम्
स्त्येयास्ताम् / स्त्यायास्ताम्
स्त्यायिषीयास्ताम् / स्त्येषीयास्ताम् / स्त्यासीयास्ताम्
अस्त्यासिष्टाम्
अस्त्यायिषाताम् / अस्त्यासाताम्
अस्त्यास्यताम्
अस्त्यायिष्येताम् / अस्त्यास्येताम्
प्रथम  बहुवचनम्
स्त्यायन्ति
स्त्यायन्ते
तस्त्युः
तस्त्यिरे
स्त्यातारः
स्त्यायितारः / स्त्यातारः
स्त्यास्यन्ति
स्त्यायिष्यन्ते / स्त्यास्यन्ते
स्त्यायन्तु
स्त्यायन्ताम्
अस्त्यायन्
अस्त्यायन्त
स्त्यायेयुः
स्त्यायेरन्
स्त्येयासुः / स्त्यायासुः
स्त्यायिषीरन् / स्त्येषीरन् / स्त्यासीरन्
अस्त्यासिषुः
अस्त्यायिषत / अस्त्यासत
अस्त्यास्यन्
अस्त्यायिष्यन्त / अस्त्यास्यन्त
मध्यम  एकवचनम्
स्त्यायसि
स्त्यायसे
तस्त्यिथ / तस्त्याथ
तस्त्यिषे
स्त्यातासि
स्त्यायितासे / स्त्यातासे
स्त्यास्यसि
स्त्यायिष्यसे / स्त्यास्यसे
स्त्यायतात् / स्त्यायताद् / स्त्याय
स्त्यायस्व
अस्त्यायः
अस्त्यायथाः
स्त्यायेः
स्त्यायेथाः
स्त्येयाः / स्त्यायाः
स्त्यायिषीष्ठाः / स्त्येषीष्ठाः / स्त्यासीष्ठाः
अस्त्यासीः
अस्त्यायिष्ठाः / अस्त्यास्थाः
अस्त्यास्यः
अस्त्यायिष्यथाः / अस्त्यास्यथाः
मध्यम  द्विवचनम्
स्त्यायथः
स्त्यायेथे
तस्त्यथुः
तस्त्याथे
स्त्यातास्थः
स्त्यायितासाथे / स्त्यातासाथे
स्त्यास्यथः
स्त्यायिष्येथे / स्त्यास्येथे
स्त्यायतम्
स्त्यायेथाम्
अस्त्यायतम्
अस्त्यायेथाम्
स्त्यायेतम्
स्त्यायेयाथाम्
स्त्येयास्तम् / स्त्यायास्तम्
स्त्यायिषीयास्थाम् / स्त्येषीयास्थाम् / स्त्यासीयास्थाम्
अस्त्यासिष्टम्
अस्त्यायिषाथाम् / अस्त्यासाथाम्
अस्त्यास्यतम्
अस्त्यायिष्येथाम् / अस्त्यास्येथाम्
मध्यम  बहुवचनम्
स्त्यायथ
स्त्यायध्वे
तस्त्य
तस्त्यिढ्वे / तस्त्यिध्वे
स्त्यातास्थ
स्त्यायिताध्वे / स्त्याताध्वे
स्त्यास्यथ
स्त्यायिष्यध्वे / स्त्यास्यध्वे
स्त्यायत
स्त्यायध्वम्
अस्त्यायत
अस्त्यायध्वम्
स्त्यायेत
स्त्यायेध्वम्
स्त्येयास्त / स्त्यायास्त
स्त्यायिषीढ्वम् / स्त्यायिषीध्वम् / स्त्येषीढ्वम् / स्त्यासीध्वम्
अस्त्यासिष्ट
अस्त्यायिढ्वम् / अस्त्यायिध्वम् / अस्त्याध्वम्
अस्त्यास्यत
अस्त्यायिष्यध्वम् / अस्त्यास्यध्वम्
उत्तम  एकवचनम्
स्त्यायामि
स्त्याये
तस्त्यौ
तस्त्ये
स्त्यातास्मि
स्त्यायिताहे / स्त्याताहे
स्त्यास्यामि
स्त्यायिष्ये / स्त्यास्ये
स्त्यायानि
स्त्यायै
अस्त्यायम्
अस्त्याये
स्त्यायेयम्
स्त्यायेय
स्त्येयासम् / स्त्यायासम्
स्त्यायिषीय / स्त्येषीय / स्त्यासीय
अस्त्यासिषम्
अस्त्यायिषि / अस्त्यासि
अस्त्यास्यम्
अस्त्यायिष्ये / अस्त्यास्ये
उत्तम  द्विवचनम्
स्त्यायावः
स्त्यायावहे
तस्त्यिव
तस्त्यिवहे
स्त्यातास्वः
स्त्यायितास्वहे / स्त्यातास्वहे
स्त्यास्यावः
स्त्यायिष्यावहे / स्त्यास्यावहे
स्त्यायाव
स्त्यायावहै
अस्त्यायाव
अस्त्यायावहि
स्त्यायेव
स्त्यायेवहि
स्त्येयास्व / स्त्यायास्व
स्त्यायिषीवहि / स्त्येषीवहि / स्त्यासीवहि
अस्त्यासिष्व
अस्त्यायिष्वहि / अस्त्यास्वहि
अस्त्यास्याव
अस्त्यायिष्यावहि / अस्त्यास्यावहि
उत्तम  बहुवचनम्
स्त्यायामः
स्त्यायामहे
तस्त्यिम
तस्त्यिमहे
स्त्यातास्मः
स्त्यायितास्महे / स्त्यातास्महे
स्त्यास्यामः
स्त्यायिष्यामहे / स्त्यास्यामहे
स्त्यायाम
स्त्यायामहै
अस्त्यायाम
अस्त्यायामहि
स्त्यायेम
स्त्यायेमहि
स्त्येयास्म / स्त्यायास्म
स्त्यायिषीमहि / स्त्येषीमहि / स्त्यासीमहि
अस्त्यासिष्म
अस्त्यायिष्महि / अस्त्यास्महि
अस्त्यास्याम
अस्त्यायिष्यामहि / अस्त्यास्यामहि
प्रथम पुरुषः  एकवचनम्
स्त्यायिता / स्त्याता
स्त्यायिष्यते / स्त्यास्यते
स्त्यायतात् / स्त्यायताद् / स्त्यायतु
अस्त्यायत् / अस्त्यायद्
स्त्यायेत् / स्त्यायेद्
स्त्येयात् / स्त्येयाद् / स्त्यायात् / स्त्यायाद्
स्त्यायिषीष्ट / स्त्येषीष्ट / स्त्यासीष्ट
अस्त्यासीत् / अस्त्यासीद्
अस्त्यास्यत् / अस्त्यास्यद्
अस्त्यायिष्यत / अस्त्यास्यत
प्रथमा  द्विवचनम्
स्त्यायितारौ / स्त्यातारौ
स्त्यायिष्येते / स्त्यास्येते
स्त्येयास्ताम् / स्त्यायास्ताम्
स्त्यायिषीयास्ताम् / स्त्येषीयास्ताम् / स्त्यासीयास्ताम्
अस्त्यासिष्टाम्
अस्त्यायिषाताम् / अस्त्यासाताम्
अस्त्यायिष्येताम् / अस्त्यास्येताम्
प्रथमा  बहुवचनम्
स्त्यायितारः / स्त्यातारः
स्त्यायिष्यन्ते / स्त्यास्यन्ते
स्त्येयासुः / स्त्यायासुः
स्त्यायिषीरन् / स्त्येषीरन् / स्त्यासीरन्
अस्त्यायिषत / अस्त्यासत
अस्त्यायिष्यन्त / अस्त्यास्यन्त
मध्यम पुरुषः  एकवचनम्
तस्त्यिथ / तस्त्याथ
स्त्यायितासे / स्त्यातासे
स्त्यायिष्यसे / स्त्यास्यसे
स्त्यायतात् / स्त्यायताद् / स्त्याय
स्त्येयाः / स्त्यायाः
स्त्यायिषीष्ठाः / स्त्येषीष्ठाः / स्त्यासीष्ठाः
अस्त्यायिष्ठाः / अस्त्यास्थाः
अस्त्यायिष्यथाः / अस्त्यास्यथाः
मध्यम पुरुषः  द्विवचनम्
स्त्यायितासाथे / स्त्यातासाथे
स्त्यायिष्येथे / स्त्यास्येथे
स्त्येयास्तम् / स्त्यायास्तम्
स्त्यायिषीयास्थाम् / स्त्येषीयास्थाम् / स्त्यासीयास्थाम्
अस्त्यायिषाथाम् / अस्त्यासाथाम्
अस्त्यायिष्येथाम् / अस्त्यास्येथाम्
मध्यम पुरुषः  बहुवचनम्
तस्त्यिढ्वे / तस्त्यिध्वे
स्त्यायिताध्वे / स्त्याताध्वे
स्त्यायिष्यध्वे / स्त्यास्यध्वे
स्त्येयास्त / स्त्यायास्त
स्त्यायिषीढ्वम् / स्त्यायिषीध्वम् / स्त्येषीढ्वम् / स्त्यासीध्वम्
अस्त्यायिढ्वम् / अस्त्यायिध्वम् / अस्त्याध्वम्
अस्त्यायिष्यध्वम् / अस्त्यास्यध्वम्
उत्तम पुरुषः  एकवचनम्
स्त्यायिताहे / स्त्याताहे
स्त्यायिष्ये / स्त्यास्ये
स्त्येयासम् / स्त्यायासम्
स्त्यायिषीय / स्त्येषीय / स्त्यासीय
अस्त्यायिषि / अस्त्यासि
अस्त्यायिष्ये / अस्त्यास्ये
उत्तम पुरुषः  द्विवचनम्
स्त्यायितास्वहे / स्त्यातास्वहे
स्त्यायिष्यावहे / स्त्यास्यावहे
स्त्येयास्व / स्त्यायास्व
स्त्यायिषीवहि / स्त्येषीवहि / स्त्यासीवहि
अस्त्यायिष्वहि / अस्त्यास्वहि
अस्त्यायिष्यावहि / अस्त्यास्यावहि
उत्तम पुरुषः  बहुवचनम्
स्त्यायितास्महे / स्त्यातास्महे
स्त्यायिष्यामहे / स्त्यास्यामहे
स्त्येयास्म / स्त्यायास्म
स्त्यायिषीमहि / स्त्येषीमहि / स्त्यासीमहि
अस्त्यायिष्महि / अस्त्यास्महि
अस्त्यायिष्यामहि / अस्त्यास्यामहि