स्तोम् - स्तोमँ - श्लाघायाम् चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
स्तुमयति
स्तुमयते
स्तुम्यते
स्तुमयाञ्चकार / स्तुमयांचकार / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
स्तुमयाञ्चक्रे / स्तुमयांचक्रे / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
स्तुमयाञ्चक्रे / स्तुमयांचक्रे / स्तुमयाम्बभूवे / स्तुमयांबभूवे / स्तुमयामाहे
स्तुमयिता
स्तुमयिता
स्तूमिता / स्तुमिता / स्तुमयिता
स्तुमयिष्यति
स्तुमयिष्यते
स्तूमिष्यते / स्तुमिष्यते / स्तुमयिष्यते
स्तुमयतात् / स्तुमयताद् / स्तुमयतु
स्तुमयताम्
स्तुम्यताम्
अस्तुमयत् / अस्तुमयद्
अस्तुमयत
अस्तुम्यत
स्तुमयेत् / स्तुमयेद्
स्तुमयेत
स्तुम्येत
स्तुम्यात् / स्तुम्याद्
स्तुमयिषीष्ट
स्तूमिषीष्ट / स्तुमिषीष्ट / स्तुमयिषीष्ट
अतुस्तुमत् / अतुस्तुमद्
अतुस्तुमत
अस्तूमि / अस्तुमि
अस्तुमयिष्यत् / अस्तुमयिष्यद्
अस्तुमयिष्यत
अस्तूमिष्यत / अस्तुमिष्यत / अस्तुमयिष्यत
प्रथम  द्विवचनम्
स्तुमयतः
स्तुमयेते
स्तुम्येते
स्तुमयाञ्चक्रतुः / स्तुमयांचक्रतुः / स्तुमयाम्बभूवतुः / स्तुमयांबभूवतुः / स्तुमयामासतुः
स्तुमयाञ्चक्राते / स्तुमयांचक्राते / स्तुमयाम्बभूवतुः / स्तुमयांबभूवतुः / स्तुमयामासतुः
स्तुमयाञ्चक्राते / स्तुमयांचक्राते / स्तुमयाम्बभूवाते / स्तुमयांबभूवाते / स्तुमयामासाते
स्तुमयितारौ
स्तुमयितारौ
स्तूमितारौ / स्तुमितारौ / स्तुमयितारौ
स्तुमयिष्यतः
स्तुमयिष्येते
स्तूमिष्येते / स्तुमिष्येते / स्तुमयिष्येते
स्तुमयताम्
स्तुमयेताम्
स्तुम्येताम्
अस्तुमयताम्
अस्तुमयेताम्
अस्तुम्येताम्
स्तुमयेताम्
स्तुमयेयाताम्
स्तुम्येयाताम्
स्तुम्यास्ताम्
स्तुमयिषीयास्ताम्
स्तूमिषीयास्ताम् / स्तुमिषीयास्ताम् / स्तुमयिषीयास्ताम्
अतुस्तुमताम्
अतुस्तुमेताम्
अस्तूमिषाताम् / अस्तुमिषाताम् / अस्तुमयिषाताम्
अस्तुमयिष्यताम्
अस्तुमयिष्येताम्
अस्तूमिष्येताम् / अस्तुमिष्येताम् / अस्तुमयिष्येताम्
प्रथम  बहुवचनम्
स्तुमयन्ति
स्तुमयन्ते
स्तुम्यन्ते
स्तुमयाञ्चक्रुः / स्तुमयांचक्रुः / स्तुमयाम्बभूवुः / स्तुमयांबभूवुः / स्तुमयामासुः
स्तुमयाञ्चक्रिरे / स्तुमयांचक्रिरे / स्तुमयाम्बभूवुः / स्तुमयांबभूवुः / स्तुमयामासुः
स्तुमयाञ्चक्रिरे / स्तुमयांचक्रिरे / स्तुमयाम्बभूविरे / स्तुमयांबभूविरे / स्तुमयामासिरे
स्तुमयितारः
स्तुमयितारः
स्तूमितारः / स्तुमितारः / स्तुमयितारः
स्तुमयिष्यन्ति
स्तुमयिष्यन्ते
स्तूमिष्यन्ते / स्तुमिष्यन्ते / स्तुमयिष्यन्ते
स्तुमयन्तु
स्तुमयन्ताम्
स्तुम्यन्ताम्
अस्तुमयन्
अस्तुमयन्त
अस्तुम्यन्त
स्तुमयेयुः
स्तुमयेरन्
स्तुम्येरन्
स्तुम्यासुः
स्तुमयिषीरन्
स्तूमिषीरन् / स्तुमिषीरन् / स्तुमयिषीरन्
अतुस्तुमन्
अतुस्तुमन्त
अस्तूमिषत / अस्तुमिषत / अस्तुमयिषत
अस्तुमयिष्यन्
अस्तुमयिष्यन्त
अस्तूमिष्यन्त / अस्तुमिष्यन्त / अस्तुमयिष्यन्त
मध्यम  एकवचनम्
स्तुमयसि
स्तुमयसे
स्तुम्यसे
स्तुमयाञ्चकर्थ / स्तुमयांचकर्थ / स्तुमयाम्बभूविथ / स्तुमयांबभूविथ / स्तुमयामासिथ
स्तुमयाञ्चकृषे / स्तुमयांचकृषे / स्तुमयाम्बभूविथ / स्तुमयांबभूविथ / स्तुमयामासिथ
स्तुमयाञ्चकृषे / स्तुमयांचकृषे / स्तुमयाम्बभूविषे / स्तुमयांबभूविषे / स्तुमयामासिषे
स्तुमयितासि
स्तुमयितासे
स्तूमितासे / स्तुमितासे / स्तुमयितासे
स्तुमयिष्यसि
स्तुमयिष्यसे
स्तूमिष्यसे / स्तुमिष्यसे / स्तुमयिष्यसे
स्तुमयतात् / स्तुमयताद् / स्तुमय
स्तुमयस्व
स्तुम्यस्व
अस्तुमयः
अस्तुमयथाः
अस्तुम्यथाः
स्तुमयेः
स्तुमयेथाः
स्तुम्येथाः
स्तुम्याः
स्तुमयिषीष्ठाः
स्तूमिषीष्ठाः / स्तुमिषीष्ठाः / स्तुमयिषीष्ठाः
अतुस्तुमः
अतुस्तुमथाः
अस्तूमिष्ठाः / अस्तुमिष्ठाः / अस्तुमयिष्ठाः
अस्तुमयिष्यः
अस्तुमयिष्यथाः
अस्तूमिष्यथाः / अस्तुमिष्यथाः / अस्तुमयिष्यथाः
मध्यम  द्विवचनम्
स्तुमयथः
स्तुमयेथे
स्तुम्येथे
स्तुमयाञ्चक्रथुः / स्तुमयांचक्रथुः / स्तुमयाम्बभूवथुः / स्तुमयांबभूवथुः / स्तुमयामासथुः
स्तुमयाञ्चक्राथे / स्तुमयांचक्राथे / स्तुमयाम्बभूवथुः / स्तुमयांबभूवथुः / स्तुमयामासथुः
स्तुमयाञ्चक्राथे / स्तुमयांचक्राथे / स्तुमयाम्बभूवाथे / स्तुमयांबभूवाथे / स्तुमयामासाथे
स्तुमयितास्थः
स्तुमयितासाथे
स्तूमितासाथे / स्तुमितासाथे / स्तुमयितासाथे
स्तुमयिष्यथः
स्तुमयिष्येथे
स्तूमिष्येथे / स्तुमिष्येथे / स्तुमयिष्येथे
स्तुमयतम्
स्तुमयेथाम्
स्तुम्येथाम्
अस्तुमयतम्
अस्तुमयेथाम्
अस्तुम्येथाम्
स्तुमयेतम्
स्तुमयेयाथाम्
स्तुम्येयाथाम्
स्तुम्यास्तम्
स्तुमयिषीयास्थाम्
स्तूमिषीयास्थाम् / स्तुमिषीयास्थाम् / स्तुमयिषीयास्थाम्
अतुस्तुमतम्
अतुस्तुमेथाम्
अस्तूमिषाथाम् / अस्तुमिषाथाम् / अस्तुमयिषाथाम्
अस्तुमयिष्यतम्
अस्तुमयिष्येथाम्
अस्तूमिष्येथाम् / अस्तुमिष्येथाम् / अस्तुमयिष्येथाम्
मध्यम  बहुवचनम्
स्तुमयथ
स्तुमयध्वे
स्तुम्यध्वे
स्तुमयाञ्चक्र / स्तुमयांचक्र / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
स्तुमयाञ्चकृढ्वे / स्तुमयांचकृढ्वे / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
स्तुमयाञ्चकृढ्वे / स्तुमयांचकृढ्वे / स्तुमयाम्बभूविध्वे / स्तुमयांबभूविध्वे / स्तुमयाम्बभूविढ्वे / स्तुमयांबभूविढ्वे / स्तुमयामासिध्वे
स्तुमयितास्थ
स्तुमयिताध्वे
स्तूमिताध्वे / स्तुमिताध्वे / स्तुमयिताध्वे
स्तुमयिष्यथ
स्तुमयिष्यध्वे
स्तूमिष्यध्वे / स्तुमिष्यध्वे / स्तुमयिष्यध्वे
स्तुमयत
स्तुमयध्वम्
स्तुम्यध्वम्
अस्तुमयत
अस्तुमयध्वम्
अस्तुम्यध्वम्
स्तुमयेत
स्तुमयेध्वम्
स्तुम्येध्वम्
स्तुम्यास्त
स्तुमयिषीढ्वम् / स्तुमयिषीध्वम्
स्तूमिषीध्वम् / स्तुमिषीध्वम् / स्तुमयिषीढ्वम् / स्तुमयिषीध्वम्
अतुस्तुमत
अतुस्तुमध्वम्
अस्तूमिढ्वम् / अस्तुमिढ्वम् / अस्तुमयिढ्वम् / अस्तुमयिध्वम्
अस्तुमयिष्यत
अस्तुमयिष्यध्वम्
अस्तूमिष्यध्वम् / अस्तुमिष्यध्वम् / अस्तुमयिष्यध्वम्
उत्तम  एकवचनम्
स्तुमयामि
स्तुमये
स्तुम्ये
स्तुमयाञ्चकर / स्तुमयांचकर / स्तुमयाञ्चकार / स्तुमयांचकार / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
स्तुमयाञ्चक्रे / स्तुमयांचक्रे / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
स्तुमयाञ्चक्रे / स्तुमयांचक्रे / स्तुमयाम्बभूवे / स्तुमयांबभूवे / स्तुमयामाहे
स्तुमयितास्मि
स्तुमयिताहे
स्तूमिताहे / स्तुमिताहे / स्तुमयिताहे
स्तुमयिष्यामि
स्तुमयिष्ये
स्तूमिष्ये / स्तुमिष्ये / स्तुमयिष्ये
स्तुमयानि
स्तुमयै
स्तुम्यै
अस्तुमयम्
अस्तुमये
अस्तुम्ये
स्तुमयेयम्
स्तुमयेय
स्तुम्येय
स्तुम्यासम्
स्तुमयिषीय
स्तूमिषीय / स्तुमिषीय / स्तुमयिषीय
अतुस्तुमम्
अतुस्तुमे
अस्तूमिषि / अस्तुमिषि / अस्तुमयिषि
अस्तुमयिष्यम्
अस्तुमयिष्ये
अस्तूमिष्ये / अस्तुमिष्ये / अस्तुमयिष्ये
उत्तम  द्विवचनम्
स्तुमयावः
स्तुमयावहे
स्तुम्यावहे
स्तुमयाञ्चकृव / स्तुमयांचकृव / स्तुमयाम्बभूविव / स्तुमयांबभूविव / स्तुमयामासिव
स्तुमयाञ्चकृवहे / स्तुमयांचकृवहे / स्तुमयाम्बभूविव / स्तुमयांबभूविव / स्तुमयामासिव
स्तुमयाञ्चकृवहे / स्तुमयांचकृवहे / स्तुमयाम्बभूविवहे / स्तुमयांबभूविवहे / स्तुमयामासिवहे
स्तुमयितास्वः
स्तुमयितास्वहे
स्तूमितास्वहे / स्तुमितास्वहे / स्तुमयितास्वहे
स्तुमयिष्यावः
स्तुमयिष्यावहे
स्तूमिष्यावहे / स्तुमिष्यावहे / स्तुमयिष्यावहे
स्तुमयाव
स्तुमयावहै
स्तुम्यावहै
अस्तुमयाव
अस्तुमयावहि
अस्तुम्यावहि
स्तुमयेव
स्तुमयेवहि
स्तुम्येवहि
स्तुम्यास्व
स्तुमयिषीवहि
स्तूमिषीवहि / स्तुमिषीवहि / स्तुमयिषीवहि
अतुस्तुमाव
अतुस्तुमावहि
अस्तूमिष्वहि / अस्तुमिष्वहि / अस्तुमयिष्वहि
अस्तुमयिष्याव
अस्तुमयिष्यावहि
अस्तूमिष्यावहि / अस्तुमिष्यावहि / अस्तुमयिष्यावहि
उत्तम  बहुवचनम्
स्तुमयामः
स्तुमयामहे
स्तुम्यामहे
स्तुमयाञ्चकृम / स्तुमयांचकृम / स्तुमयाम्बभूविम / स्तुमयांबभूविम / स्तुमयामासिम
स्तुमयाञ्चकृमहे / स्तुमयांचकृमहे / स्तुमयाम्बभूविम / स्तुमयांबभूविम / स्तुमयामासिम
स्तुमयाञ्चकृमहे / स्तुमयांचकृमहे / स्तुमयाम्बभूविमहे / स्तुमयांबभूविमहे / स्तुमयामासिमहे
स्तुमयितास्मः
स्तुमयितास्महे
स्तूमितास्महे / स्तुमितास्महे / स्तुमयितास्महे
स्तुमयिष्यामः
स्तुमयिष्यामहे
स्तूमिष्यामहे / स्तुमिष्यामहे / स्तुमयिष्यामहे
स्तुमयाम
स्तुमयामहै
स्तुम्यामहै
अस्तुमयाम
अस्तुमयामहि
अस्तुम्यामहि
स्तुमयेम
स्तुमयेमहि
स्तुम्येमहि
स्तुम्यास्म
स्तुमयिषीमहि
स्तूमिषीमहि / स्तुमिषीमहि / स्तुमयिषीमहि
अतुस्तुमाम
अतुस्तुमामहि
अस्तूमिष्महि / अस्तुमिष्महि / अस्तुमयिष्महि
अस्तुमयिष्याम
अस्तुमयिष्यामहि
अस्तूमिष्यामहि / अस्तुमिष्यामहि / अस्तुमयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
स्तुमयाञ्चकार / स्तुमयांचकार / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
स्तुमयाञ्चक्रे / स्तुमयांचक्रे / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
स्तुमयाञ्चक्रे / स्तुमयांचक्रे / स्तुमयाम्बभूवे / स्तुमयांबभूवे / स्तुमयामाहे
स्तूमिता / स्तुमिता / स्तुमयिता
स्तूमिष्यते / स्तुमिष्यते / स्तुमयिष्यते
स्तुमयतात् / स्तुमयताद् / स्तुमयतु
अस्तुमयत् / अस्तुमयद्
स्तुमयेत् / स्तुमयेद्
स्तुम्यात् / स्तुम्याद्
स्तूमिषीष्ट / स्तुमिषीष्ट / स्तुमयिषीष्ट
अतुस्तुमत् / अतुस्तुमद्
अस्तूमि / अस्तुमि
अस्तुमयिष्यत् / अस्तुमयिष्यद्
अस्तूमिष्यत / अस्तुमिष्यत / अस्तुमयिष्यत
प्रथमा  द्विवचनम्
स्तुमयाञ्चक्रतुः / स्तुमयांचक्रतुः / स्तुमयाम्बभूवतुः / स्तुमयांबभूवतुः / स्तुमयामासतुः
स्तुमयाञ्चक्राते / स्तुमयांचक्राते / स्तुमयाम्बभूवतुः / स्तुमयांबभूवतुः / स्तुमयामासतुः
स्तुमयाञ्चक्राते / स्तुमयांचक्राते / स्तुमयाम्बभूवाते / स्तुमयांबभूवाते / स्तुमयामासाते
स्तूमितारौ / स्तुमितारौ / स्तुमयितारौ
स्तूमिष्येते / स्तुमिष्येते / स्तुमयिष्येते
स्तूमिषीयास्ताम् / स्तुमिषीयास्ताम् / स्तुमयिषीयास्ताम्
अस्तूमिषाताम् / अस्तुमिषाताम् / अस्तुमयिषाताम्
अस्तुमयिष्यताम्
अस्तुमयिष्येताम्
अस्तूमिष्येताम् / अस्तुमिष्येताम् / अस्तुमयिष्येताम्
प्रथमा  बहुवचनम्
स्तुमयाञ्चक्रुः / स्तुमयांचक्रुः / स्तुमयाम्बभूवुः / स्तुमयांबभूवुः / स्तुमयामासुः
स्तुमयाञ्चक्रिरे / स्तुमयांचक्रिरे / स्तुमयाम्बभूवुः / स्तुमयांबभूवुः / स्तुमयामासुः
स्तुमयाञ्चक्रिरे / स्तुमयांचक्रिरे / स्तुमयाम्बभूविरे / स्तुमयांबभूविरे / स्तुमयामासिरे
स्तूमितारः / स्तुमितारः / स्तुमयितारः
स्तूमिष्यन्ते / स्तुमिष्यन्ते / स्तुमयिष्यन्ते
स्तूमिषीरन् / स्तुमिषीरन् / स्तुमयिषीरन्
अस्तूमिषत / अस्तुमिषत / अस्तुमयिषत
अस्तूमिष्यन्त / अस्तुमिष्यन्त / अस्तुमयिष्यन्त
मध्यम पुरुषः  एकवचनम्
स्तुमयाञ्चकर्थ / स्तुमयांचकर्थ / स्तुमयाम्बभूविथ / स्तुमयांबभूविथ / स्तुमयामासिथ
स्तुमयाञ्चकृषे / स्तुमयांचकृषे / स्तुमयाम्बभूविथ / स्तुमयांबभूविथ / स्तुमयामासिथ
स्तुमयाञ्चकृषे / स्तुमयांचकृषे / स्तुमयाम्बभूविषे / स्तुमयांबभूविषे / स्तुमयामासिषे
स्तूमितासे / स्तुमितासे / स्तुमयितासे
स्तूमिष्यसे / स्तुमिष्यसे / स्तुमयिष्यसे
स्तुमयतात् / स्तुमयताद् / स्तुमय
स्तूमिषीष्ठाः / स्तुमिषीष्ठाः / स्तुमयिषीष्ठाः
अस्तूमिष्ठाः / अस्तुमिष्ठाः / अस्तुमयिष्ठाः
अस्तूमिष्यथाः / अस्तुमिष्यथाः / अस्तुमयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
स्तुमयाञ्चक्रथुः / स्तुमयांचक्रथुः / स्तुमयाम्बभूवथुः / स्तुमयांबभूवथुः / स्तुमयामासथुः
स्तुमयाञ्चक्राथे / स्तुमयांचक्राथे / स्तुमयाम्बभूवथुः / स्तुमयांबभूवथुः / स्तुमयामासथुः
स्तुमयाञ्चक्राथे / स्तुमयांचक्राथे / स्तुमयाम्बभूवाथे / स्तुमयांबभूवाथे / स्तुमयामासाथे
स्तूमितासाथे / स्तुमितासाथे / स्तुमयितासाथे
स्तूमिष्येथे / स्तुमिष्येथे / स्तुमयिष्येथे
स्तूमिषीयास्थाम् / स्तुमिषीयास्थाम् / स्तुमयिषीयास्थाम्
अस्तूमिषाथाम् / अस्तुमिषाथाम् / अस्तुमयिषाथाम्
अस्तुमयिष्येथाम्
अस्तूमिष्येथाम् / अस्तुमिष्येथाम् / अस्तुमयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्तुमयाञ्चक्र / स्तुमयांचक्र / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
स्तुमयाञ्चकृढ्वे / स्तुमयांचकृढ्वे / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
स्तुमयाञ्चकृढ्वे / स्तुमयांचकृढ्वे / स्तुमयाम्बभूविध्वे / स्तुमयांबभूविध्वे / स्तुमयाम्बभूविढ्वे / स्तुमयांबभूविढ्वे / स्तुमयामासिध्वे
स्तूमिताध्वे / स्तुमिताध्वे / स्तुमयिताध्वे
स्तूमिष्यध्वे / स्तुमिष्यध्वे / स्तुमयिष्यध्वे
स्तुमयिषीढ्वम् / स्तुमयिषीध्वम्
स्तूमिषीध्वम् / स्तुमिषीध्वम् / स्तुमयिषीढ्वम् / स्तुमयिषीध्वम्
अस्तूमिढ्वम् / अस्तुमिढ्वम् / अस्तुमयिढ्वम् / अस्तुमयिध्वम्
अस्तुमयिष्यध्वम्
अस्तूमिष्यध्वम् / अस्तुमिष्यध्वम् / अस्तुमयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
स्तुमयाञ्चकर / स्तुमयांचकर / स्तुमयाञ्चकार / स्तुमयांचकार / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
स्तुमयाञ्चक्रे / स्तुमयांचक्रे / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
स्तुमयाञ्चक्रे / स्तुमयांचक्रे / स्तुमयाम्बभूवे / स्तुमयांबभूवे / स्तुमयामाहे
स्तूमिताहे / स्तुमिताहे / स्तुमयिताहे
स्तूमिष्ये / स्तुमिष्ये / स्तुमयिष्ये
स्तूमिषीय / स्तुमिषीय / स्तुमयिषीय
अस्तूमिषि / अस्तुमिषि / अस्तुमयिषि
अस्तूमिष्ये / अस्तुमिष्ये / अस्तुमयिष्ये
उत्तम पुरुषः  द्विवचनम्
स्तुमयाञ्चकृव / स्तुमयांचकृव / स्तुमयाम्बभूविव / स्तुमयांबभूविव / स्तुमयामासिव
स्तुमयाञ्चकृवहे / स्तुमयांचकृवहे / स्तुमयाम्बभूविव / स्तुमयांबभूविव / स्तुमयामासिव
स्तुमयाञ्चकृवहे / स्तुमयांचकृवहे / स्तुमयाम्बभूविवहे / स्तुमयांबभूविवहे / स्तुमयामासिवहे
स्तूमितास्वहे / स्तुमितास्वहे / स्तुमयितास्वहे
स्तूमिष्यावहे / स्तुमिष्यावहे / स्तुमयिष्यावहे
स्तूमिषीवहि / स्तुमिषीवहि / स्तुमयिषीवहि
अस्तूमिष्वहि / अस्तुमिष्वहि / अस्तुमयिष्वहि
अस्तुमयिष्यावहि
अस्तूमिष्यावहि / अस्तुमिष्यावहि / अस्तुमयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
स्तुमयाञ्चकृम / स्तुमयांचकृम / स्तुमयाम्बभूविम / स्तुमयांबभूविम / स्तुमयामासिम
स्तुमयाञ्चकृमहे / स्तुमयांचकृमहे / स्तुमयाम्बभूविम / स्तुमयांबभूविम / स्तुमयामासिम
स्तुमयाञ्चकृमहे / स्तुमयांचकृमहे / स्तुमयाम्बभूविमहे / स्तुमयांबभूविमहे / स्तुमयामासिमहे
स्तूमितास्महे / स्तुमितास्महे / स्तुमयितास्महे
स्तूमिष्यामहे / स्तुमिष्यामहे / स्तुमयिष्यामहे
स्तूमिषीमहि / स्तुमिषीमहि / स्तुमयिषीमहि
अस्तूमिष्महि / अस्तुमिष्महि / अस्तुमयिष्महि
अस्तुमयिष्यामहि
अस्तूमिष्यामहि / अस्तुमिष्यामहि / अस्तुमयिष्यामहि