स्तॄ - स्तॄञ् आच्छादने क्र्यादिः शब्दस्य तुलना - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
स्तरिषीष्ट / स्तीर्षीष्ट
प्रथम पुरुषः  द्विवचनम्
स्तरिषीयास्ताम् / स्तीर्षीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
स्तरिषीरन् / स्तीर्षीरन्
मध्यम पुरुषः  एकवचनम्
स्तरिषीष्ठाः / स्तीर्षीष्ठाः
मध्यम पुरुषः  द्विवचनम्
स्तरिषीयास्थाम् / स्तीर्षीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
स्तरिषीढ्वम् / स्तरिषीध्वम् / स्तीर्षीढ्वम्
उत्तम पुरुषः  एकवचनम्
स्तरिषीय / स्तीर्षीय
उत्तम पुरुषः  द्विवचनम्
स्तरिषीवहि / स्तीर्षीवहि
उत्तम पुरुषः  बहुवचनम्
स्तरिषीमहि / स्तीर्षीमहि
प्रथम पुरुषः  एकवचनम्
स्तरिषीष्ट / स्तीर्षीष्ट
प्रथम पुरुषः  द्विवचनम्
स्तरिषीयास्ताम् / स्तीर्षीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
स्तरिषीरन् / स्तीर्षीरन्
मध्यम पुरुषः  एकवचनम्
स्तरिषीष्ठाः / स्तीर्षीष्ठाः
मध्यम पुरुषः  द्विवचनम्
स्तरिषीयास्थाम् / स्तीर्षीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
स्तरिषीढ्वम् / स्तरिषीध्वम् / स्तीर्षीढ्वम्
उत्तम पुरुषः  एकवचनम्
स्तरिषीय / स्तीर्षीय
उत्तम पुरुषः  द्विवचनम्
स्तरिषीवहि / स्तीर्षीवहि
उत्तम पुरुषः  बहुवचनम्
स्तरिषीमहि / स्तीर्षीमहि