स्तृक्ष् - ष्टृक्षँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
स्तृक्षति
स्तृक्ष्यते
तस्तृक्ष
तस्तृक्षे
स्तृक्षिता
स्तृक्षिता
स्तृक्षिष्यति
स्तृक्षिष्यते
स्तृक्षतात् / स्तृक्षताद् / स्तृक्षतु
स्तृक्ष्यताम्
अस्तृक्षत् / अस्तृक्षद्
अस्तृक्ष्यत
स्तृक्षेत् / स्तृक्षेद्
स्तृक्ष्येत
स्तृक्ष्यात् / स्तृक्ष्याद्
स्तृक्षिषीष्ट
अस्तृक्षीत् / अस्तृक्षीद्
अस्तृक्षि
अस्तृक्षिष्यत् / अस्तृक्षिष्यद्
अस्तृक्षिष्यत
प्रथम  द्विवचनम्
स्तृक्षतः
स्तृक्ष्येते
तस्तृक्षतुः
तस्तृक्षाते
स्तृक्षितारौ
स्तृक्षितारौ
स्तृक्षिष्यतः
स्तृक्षिष्येते
स्तृक्षताम्
स्तृक्ष्येताम्
अस्तृक्षताम्
अस्तृक्ष्येताम्
स्तृक्षेताम्
स्तृक्ष्येयाताम्
स्तृक्ष्यास्ताम्
स्तृक्षिषीयास्ताम्
अस्तृक्षिष्टाम्
अस्तृक्षिषाताम्
अस्तृक्षिष्यताम्
अस्तृक्षिष्येताम्
प्रथम  बहुवचनम्
स्तृक्षन्ति
स्तृक्ष्यन्ते
तस्तृक्षुः
तस्तृक्षिरे
स्तृक्षितारः
स्तृक्षितारः
स्तृक्षिष्यन्ति
स्तृक्षिष्यन्ते
स्तृक्षन्तु
स्तृक्ष्यन्ताम्
अस्तृक्षन्
अस्तृक्ष्यन्त
स्तृक्षेयुः
स्तृक्ष्येरन्
स्तृक्ष्यासुः
स्तृक्षिषीरन्
अस्तृक्षिषुः
अस्तृक्षिषत
अस्तृक्षिष्यन्
अस्तृक्षिष्यन्त
मध्यम  एकवचनम्
स्तृक्षसि
स्तृक्ष्यसे
तस्तृक्षिथ
तस्तृक्षिषे
स्तृक्षितासि
स्तृक्षितासे
स्तृक्षिष्यसि
स्तृक्षिष्यसे
स्तृक्षतात् / स्तृक्षताद् / स्तृक्ष
स्तृक्ष्यस्व
अस्तृक्षः
अस्तृक्ष्यथाः
स्तृक्षेः
स्तृक्ष्येथाः
स्तृक्ष्याः
स्तृक्षिषीष्ठाः
अस्तृक्षीः
अस्तृक्षिष्ठाः
अस्तृक्षिष्यः
अस्तृक्षिष्यथाः
मध्यम  द्विवचनम्
स्तृक्षथः
स्तृक्ष्येथे
तस्तृक्षथुः
तस्तृक्षाथे
स्तृक्षितास्थः
स्तृक्षितासाथे
स्तृक्षिष्यथः
स्तृक्षिष्येथे
स्तृक्षतम्
स्तृक्ष्येथाम्
अस्तृक्षतम्
अस्तृक्ष्येथाम्
स्तृक्षेतम्
स्तृक्ष्येयाथाम्
स्तृक्ष्यास्तम्
स्तृक्षिषीयास्थाम्
अस्तृक्षिष्टम्
अस्तृक्षिषाथाम्
अस्तृक्षिष्यतम्
अस्तृक्षिष्येथाम्
मध्यम  बहुवचनम्
स्तृक्षथ
स्तृक्ष्यध्वे
तस्तृक्ष
तस्तृक्षिध्वे
स्तृक्षितास्थ
स्तृक्षिताध्वे
स्तृक्षिष्यथ
स्तृक्षिष्यध्वे
स्तृक्षत
स्तृक्ष्यध्वम्
अस्तृक्षत
अस्तृक्ष्यध्वम्
स्तृक्षेत
स्तृक्ष्येध्वम्
स्तृक्ष्यास्त
स्तृक्षिषीध्वम्
अस्तृक्षिष्ट
अस्तृक्षिढ्वम्
अस्तृक्षिष्यत
अस्तृक्षिष्यध्वम्
उत्तम  एकवचनम्
स्तृक्षामि
स्तृक्ष्ये
तस्तृक्ष
तस्तृक्षे
स्तृक्षितास्मि
स्तृक्षिताहे
स्तृक्षिष्यामि
स्तृक्षिष्ये
स्तृक्षाणि
स्तृक्ष्यै
अस्तृक्षम्
अस्तृक्ष्ये
स्तृक्षेयम्
स्तृक्ष्येय
स्तृक्ष्यासम्
स्तृक्षिषीय
अस्तृक्षिषम्
अस्तृक्षिषि
अस्तृक्षिष्यम्
अस्तृक्षिष्ये
उत्तम  द्विवचनम्
स्तृक्षावः
स्तृक्ष्यावहे
तस्तृक्षिव
तस्तृक्षिवहे
स्तृक्षितास्वः
स्तृक्षितास्वहे
स्तृक्षिष्यावः
स्तृक्षिष्यावहे
स्तृक्षाव
स्तृक्ष्यावहै
अस्तृक्षाव
अस्तृक्ष्यावहि
स्तृक्षेव
स्तृक्ष्येवहि
स्तृक्ष्यास्व
स्तृक्षिषीवहि
अस्तृक्षिष्व
अस्तृक्षिष्वहि
अस्तृक्षिष्याव
अस्तृक्षिष्यावहि
उत्तम  बहुवचनम्
स्तृक्षामः
स्तृक्ष्यामहे
तस्तृक्षिम
तस्तृक्षिमहे
स्तृक्षितास्मः
स्तृक्षितास्महे
स्तृक्षिष्यामः
स्तृक्षिष्यामहे
स्तृक्षाम
स्तृक्ष्यामहै
अस्तृक्षाम
अस्तृक्ष्यामहि
स्तृक्षेम
स्तृक्ष्येमहि
स्तृक्ष्यास्म
स्तृक्षिषीमहि
अस्तृक्षिष्म
अस्तृक्षिष्महि
अस्तृक्षिष्याम
अस्तृक्षिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
स्तृक्षतात् / स्तृक्षताद् / स्तृक्षतु
अस्तृक्षत् / अस्तृक्षद्
स्तृक्षेत् / स्तृक्षेद्
स्तृक्ष्यात् / स्तृक्ष्याद्
अस्तृक्षीत् / अस्तृक्षीद्
अस्तृक्षिष्यत् / अस्तृक्षिष्यद्
प्रथमा  द्विवचनम्
अस्तृक्ष्येताम्
अस्तृक्षिष्यताम्
अस्तृक्षिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
स्तृक्षतात् / स्तृक्षताद् / स्तृक्ष
मध्यम पुरुषः  द्विवचनम्
अस्तृक्ष्येथाम्
अस्तृक्षिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्तृक्ष्यध्वम्
अस्तृक्षिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अस्तृक्षिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अस्तृक्षिष्यामहि