स्तु - ष्टुञ् स्तुतौ अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
स्तुवीते / स्तुते
सुनुते
युनीते
अवते
यावयते
प्रथम पुरुषः  द्विवचनम्
स्तुवाते
सुन्वाते
युनाते
अवेते
यावयेते
प्रथम पुरुषः  बहुवचनम्
स्तुवते
सुन्वते
युनते
अवन्ते
यावयन्ते
मध्यम पुरुषः  एकवचनम्
स्तुवीषे / स्तुषे
सुनुषे
युनीषे
अवसे
यावयसे
मध्यम पुरुषः  द्विवचनम्
स्तुवाथे
सुन्वाथे
युनाथे
अवेथे
यावयेथे
मध्यम पुरुषः  बहुवचनम्
स्तुवीध्वे / स्तुध्वे
सुनुध्वे
युनीध्वे
अवध्वे
यावयध्वे
उत्तम पुरुषः  एकवचनम्
स्तुवे
सुन्वे
युने
अवे
यावये
उत्तम पुरुषः  द्विवचनम्
स्तुवीवहे / स्तुवहे
सुन्वहे / सुनुवहे
युनीवहे
अवावहे
यावयावहे
उत्तम पुरुषः  बहुवचनम्
स्तुवीमहे / स्तुमहे
सुन्महे / सुनुमहे
युनीमहे
अवामहे
यावयामहे
प्रथम पुरुषः  एकवचनम्
स्तुवीते / स्तुते
सुनुते
युनीते
प्रथम पुरुषः  द्विवचनम्
स्तुवाते
सुन्वाते
युनाते
अवेते
प्रथम पुरुषः  बहुवचनम्
स्तुवते
सुन्वते
अवन्ते
मध्यम पुरुषः  एकवचनम्
स्तुवीषे / स्तुषे
सुनुषे
युनीषे
मध्यम पुरुषः  द्विवचनम्
स्तुवाथे
सुन्वाथे
युनाथे
अवेथे
मध्यम पुरुषः  बहुवचनम्
स्तुवीध्वे / स्तुध्वे
सुनुध्वे
युनीध्वे
अवध्वे
उत्तम पुरुषः  एकवचनम्
सुन्वे
उत्तम पुरुषः  द्विवचनम्
स्तुवीवहे / स्तुवहे
सुन्वहे / सुनुवहे
युनीवहे
अवावहे
उत्तम पुरुषः  बहुवचनम्
स्तुवीमहे / स्तुमहे
सुन्महे / सुनुमहे
युनीमहे
अवामहे