स्तु - ष्टुञ् स्तुतौ अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
स्तुवीयात् / स्तुवीयाद् / स्तुयात् / स्तुयाद्
जुहुयात् / जुहुयाद्
सुनुयात् / सुनुयाद्
दुनुयात् / दुनुयाद्
युनीयात् / युनीयाद्
प्रथम पुरुषः  द्विवचनम्
स्तुवीयाताम् / स्तुयाताम्
जुहुयाताम्
सुनुयाताम्
दुनुयाताम्
युनीयाताम्
प्रथम पुरुषः  बहुवचनम्
स्तुवीयुः / स्तुयुः
जुहुयुः
सुनुयुः
दुनुयुः
युनीयुः
मध्यम पुरुषः  एकवचनम्
स्तुवीयाः / स्तुयाः
जुहुयाः
सुनुयाः
दुनुयाः
युनीयाः
मध्यम पुरुषः  द्विवचनम्
स्तुवीयातम् / स्तुयातम्
जुहुयातम्
सुनुयातम्
दुनुयातम्
युनीयातम्
मध्यम पुरुषः  बहुवचनम्
स्तुवीयात / स्तुयात
जुहुयात
सुनुयात
दुनुयात
युनीयात
उत्तम पुरुषः  एकवचनम्
स्तुवीयाम् / स्तुयाम्
जुहुयाम्
सुनुयाम्
दुनुयाम्
युनीयाम्
उत्तम पुरुषः  द्विवचनम्
स्तुवीयाव / स्तुयाव
जुहुयाव
सुनुयाव
दुनुयाव
युनीयाव
उत्तम पुरुषः  बहुवचनम्
स्तुवीयाम / स्तुयाम
जुहुयाम
सुनुयाम
दुनुयाम
युनीयाम
प्रथम पुरुषः  एकवचनम्
स्तुवीयात् / स्तुवीयाद् / स्तुयात् / स्तुयाद्
जुहुयात् / जुहुयाद्
सुनुयात् / सुनुयाद्
दुनुयात् / दुनुयाद्
युनीयात् / युनीयाद्
प्रथम पुरुषः  द्विवचनम्
स्तुवीयाताम् / स्तुयाताम्
सुनुयाताम्
दुनुयाताम्
युनीयाताम्
प्रथम पुरुषः  बहुवचनम्
स्तुवीयुः / स्तुयुः
सुनुयुः
दुनुयुः
युनीयुः
मध्यम पुरुषः  एकवचनम्
स्तुवीयाः / स्तुयाः
सुनुयाः
दुनुयाः
युनीयाः
मध्यम पुरुषः  द्विवचनम्
स्तुवीयातम् / स्तुयातम्
सुनुयातम्
दुनुयातम्
युनीयातम्
मध्यम पुरुषः  बहुवचनम्
स्तुवीयात / स्तुयात
सुनुयात
दुनुयात
युनीयात
उत्तम पुरुषः  एकवचनम्
स्तुवीयाम् / स्तुयाम्
सुनुयाम्
दुनुयाम्
युनीयाम्
उत्तम पुरुषः  द्विवचनम्
स्तुवीयाव / स्तुयाव
सुनुयाव
दुनुयाव
युनीयाव
उत्तम पुरुषः  बहुवचनम्
स्तुवीयाम / स्तुयाम
सुनुयाम
दुनुयाम
युनीयाम