स्तु - ष्टुञ् स्तुतौ अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
स्तवीति / स्तौति
जुहोति
सुनोति
दुनोति
युनाति
प्रथम पुरुषः  द्विवचनम्
स्तुवीतः / स्तुतः
जुहुतः
सुनुतः
दुनुतः
युनीतः
प्रथम पुरुषः  बहुवचनम्
स्तुवन्ति
जुह्वति
सुन्वन्ति
दुन्वन्ति
युनन्ति
मध्यम पुरुषः  एकवचनम्
स्तवीषि / स्तौषि
जुहोषि
सुनोषि
दुनोषि
युनासि
मध्यम पुरुषः  द्विवचनम्
स्तुवीथः / स्तुथः
जुहुथः
सुनुथः
दुनुथः
युनीथः
मध्यम पुरुषः  बहुवचनम्
स्तुवीथ / स्तुथ
जुहुथ
सुनुथ
दुनुथ
युनीथ
उत्तम पुरुषः  एकवचनम्
स्तवीमि / स्तौमि
जुहोमि
सुनोमि
दुनोमि
युनामि
उत्तम पुरुषः  द्विवचनम्
स्तुवीवः / स्तुवः
जुहुवः
सुन्वः / सुनुवः
दुन्वः / दुनुवः
युनीवः
उत्तम पुरुषः  बहुवचनम्
स्तुवीमः / स्तुमः
जुहुमः
सुन्मः / सुनुमः
दुन्मः / दुनुमः
युनीमः
प्रथम पुरुषः  एकवचनम्
स्तवीति / स्तौति
सुनोति
दुनोति
युनाति
प्रथम पुरुषः  द्विवचनम्
स्तुवीतः / स्तुतः
सुनुतः
दुनुतः
युनीतः
प्रथम पुरुषः  बहुवचनम्
स्तुवन्ति
सुन्वन्ति
दुन्वन्ति
युनन्ति
मध्यम पुरुषः  एकवचनम्
स्तवीषि / स्तौषि
सुनोषि
दुनोषि
युनासि
मध्यम पुरुषः  द्विवचनम्
स्तुवीथः / स्तुथः
सुनुथः
दुनुथः
युनीथः
मध्यम पुरुषः  बहुवचनम्
स्तुवीथ / स्तुथ
उत्तम पुरुषः  एकवचनम्
स्तवीमि / स्तौमि
सुनोमि
दुनोमि
युनामि
उत्तम पुरुषः  द्विवचनम्
स्तुवीवः / स्तुवः
सुन्वः / सुनुवः
दुन्वः / दुनुवः
युनीवः
उत्तम पुरुषः  बहुवचनम्
स्तुवीमः / स्तुमः
सुन्मः / सुनुमः
दुन्मः / दुनुमः
युनीमः