स्तु - ष्टुञ् स्तुतौ अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अस्तवीत् / अस्तवीद् / अस्तौत् / अस्तौद्
अजुहोत् / अजुहोद्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
अयुनात् / अयुनाद्
प्रथम पुरुषः  द्विवचनम्
अस्तुवीताम् / अस्तुताम्
अजुहुताम्
असुनुताम्
अदुनुताम्
अयुनीताम्
प्रथम पुरुषः  बहुवचनम्
अस्तुवन्
अजुहवुः
असुन्वन्
अदुन्वन्
अयुनन्
मध्यम पुरुषः  एकवचनम्
अस्तवीः / अस्तौः
अजुहोः
असुनोः
अदुनोः
अयुनाः
मध्यम पुरुषः  द्विवचनम्
अस्तुवीतम् / अस्तुतम्
अजुहुतम्
असुनुतम्
अदुनुतम्
अयुनीतम्
मध्यम पुरुषः  बहुवचनम्
अस्तुवीत / अस्तुत
अजुहुत
असुनुत
अदुनुत
अयुनीत
उत्तम पुरुषः  एकवचनम्
अस्तवम्
अजुहवम्
असुनवम्
अदुनवम्
अयुनाम्
उत्तम पुरुषः  द्विवचनम्
अस्तुवीव / अस्तुव
अजुहुव
असुन्व / असुनुव
अदुन्व / अदुनुव
अयुनीव
उत्तम पुरुषः  बहुवचनम्
अस्तुवीम / अस्तुम
अजुहुम
असुन्म / असुनुम
अदुन्म / अदुनुम
अयुनीम
प्रथम पुरुषः  एकवचनम्
अस्तवीत् / अस्तवीद् / अस्तौत् / अस्तौद्
अजुहोत् / अजुहोद्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
अयुनात् / अयुनाद्
प्रथम पुरुषः  द्विवचनम्
अस्तुवीताम् / अस्तुताम्
असुनुताम्
अदुनुताम्
अयुनीताम्
प्रथम पुरुषः  बहुवचनम्
अस्तुवन्
असुन्वन्
अदुन्वन्
अयुनन्
मध्यम पुरुषः  एकवचनम्
अस्तवीः / अस्तौः
असुनोः
अदुनोः
अयुनाः
मध्यम पुरुषः  द्विवचनम्
अस्तुवीतम् / अस्तुतम्
असुनुतम्
अदुनुतम्
अयुनीतम्
मध्यम पुरुषः  बहुवचनम्
अस्तुवीत / अस्तुत
असुनुत
अदुनुत
अयुनीत
उत्तम पुरुषः  एकवचनम्
अस्तवम्
असुनवम्
अदुनवम्
अयुनाम्
उत्तम पुरुषः  द्विवचनम्
अस्तुवीव / अस्तुव
असुन्व / असुनुव
अदुन्व / अदुनुव
अयुनीव
उत्तम पुरुषः  बहुवचनम्
अस्तुवीम / अस्तुम
असुन्म / असुनुम
अदुन्म / अदुनुम
अयुनीम