स्तु - ष्टुञ् स्तुतौ अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अस्तुवीत / अस्तुत
असुनुत
अयुनीत
आवत
अयावयत
प्रथम पुरुषः  द्विवचनम्
अस्तुवाताम्
असुन्वाताम्
अयुनाताम्
आवेताम्
अयावयेताम्
प्रथम पुरुषः  बहुवचनम्
अस्तुवत
असुन्वत
अयुनत
आवन्त
अयावयन्त
मध्यम पुरुषः  एकवचनम्
अस्तुवीथाः / अस्तुथाः
असुनुथाः
अयुनीथाः
आवथाः
अयावयथाः
मध्यम पुरुषः  द्विवचनम्
अस्तुवाथाम्
असुन्वाथाम्
अयुनाथाम्
आवेथाम्
अयावयेथाम्
मध्यम पुरुषः  बहुवचनम्
अस्तुवीध्वम् / अस्तुध्वम्
असुनुध्वम्
अयुनीध्वम्
आवध्वम्
अयावयध्वम्
उत्तम पुरुषः  एकवचनम्
अस्तुवि
असुन्वि
अयुनि
आवे
अयावये
उत्तम पुरुषः  द्विवचनम्
अस्तुवीवहि / अस्तुवहि
असुन्वहि / असुनुवहि
अयुनीवहि
आवावहि
अयावयावहि
उत्तम पुरुषः  बहुवचनम्
अस्तुवीमहि / अस्तुमहि
असुन्महि / असुनुमहि
अयुनीमहि
आवामहि
अयावयामहि
प्रथम पुरुषः  एकवचनम्
अस्तुवीत / अस्तुत
असुनुत
अयुनीत
प्रथम पुरुषः  द्विवचनम्
अस्तुवाताम्
असुन्वाताम्
अयुनाताम्
आवेताम्
अयावयेताम्
प्रथम पुरुषः  बहुवचनम्
अस्तुवत
असुन्वत
आवन्त
मध्यम पुरुषः  एकवचनम्
अस्तुवीथाः / अस्तुथाः
असुनुथाः
अयुनीथाः
आवथाः
मध्यम पुरुषः  द्विवचनम्
अस्तुवाथाम्
असुन्वाथाम्
अयुनाथाम्
आवेथाम्
अयावयेथाम्
मध्यम पुरुषः  बहुवचनम्
अस्तुवीध्वम् / अस्तुध्वम्
असुनुध्वम्
अयुनीध्वम्
आवध्वम्
अयावयध्वम्
उत्तम पुरुषः  एकवचनम्
अस्तुवि
असुन्वि
उत्तम पुरुषः  द्विवचनम्
अस्तुवीवहि / अस्तुवहि
असुन्वहि / असुनुवहि
अयुनीवहि
आवावहि
उत्तम पुरुषः  बहुवचनम्
अस्तुवीमहि / अस्तुमहि
असुन्महि / असुनुमहि
अयुनीमहि
आवामहि