स्तुच् - ष्टुचँ - प्रसादे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्तोचते
स्तुच्यते
तुष्टुचे
तुष्टुचे
स्तोचिता
स्तोचिता
स्तोचिष्यते
स्तोचिष्यते
स्तोचताम्
स्तुच्यताम्
अस्तोचत
अस्तुच्यत
स्तोचेत
स्तुच्येत
स्तोचिषीष्ट
स्तोचिषीष्ट
अस्तोचिष्ट
अस्तोचि
अस्तोचिष्यत
अस्तोचिष्यत
प्रथम  द्विवचनम्
स्तोचेते
स्तुच्येते
तुष्टुचाते
तुष्टुचाते
स्तोचितारौ
स्तोचितारौ
स्तोचिष्येते
स्तोचिष्येते
स्तोचेताम्
स्तुच्येताम्
अस्तोचेताम्
अस्तुच्येताम्
स्तोचेयाताम्
स्तुच्येयाताम्
स्तोचिषीयास्ताम्
स्तोचिषीयास्ताम्
अस्तोचिषाताम्
अस्तोचिषाताम्
अस्तोचिष्येताम्
अस्तोचिष्येताम्
प्रथम  बहुवचनम्
स्तोचन्ते
स्तुच्यन्ते
तुष्टुचिरे
तुष्टुचिरे
स्तोचितारः
स्तोचितारः
स्तोचिष्यन्ते
स्तोचिष्यन्ते
स्तोचन्ताम्
स्तुच्यन्ताम्
अस्तोचन्त
अस्तुच्यन्त
स्तोचेरन्
स्तुच्येरन्
स्तोचिषीरन्
स्तोचिषीरन्
अस्तोचिषत
अस्तोचिषत
अस्तोचिष्यन्त
अस्तोचिष्यन्त
मध्यम  एकवचनम्
स्तोचसे
स्तुच्यसे
तुष्टुचिषे
तुष्टुचिषे
स्तोचितासे
स्तोचितासे
स्तोचिष्यसे
स्तोचिष्यसे
स्तोचस्व
स्तुच्यस्व
अस्तोचथाः
अस्तुच्यथाः
स्तोचेथाः
स्तुच्येथाः
स्तोचिषीष्ठाः
स्तोचिषीष्ठाः
अस्तोचिष्ठाः
अस्तोचिष्ठाः
अस्तोचिष्यथाः
अस्तोचिष्यथाः
मध्यम  द्विवचनम्
स्तोचेथे
स्तुच्येथे
तुष्टुचाथे
तुष्टुचाथे
स्तोचितासाथे
स्तोचितासाथे
स्तोचिष्येथे
स्तोचिष्येथे
स्तोचेथाम्
स्तुच्येथाम्
अस्तोचेथाम्
अस्तुच्येथाम्
स्तोचेयाथाम्
स्तुच्येयाथाम्
स्तोचिषीयास्थाम्
स्तोचिषीयास्थाम्
अस्तोचिषाथाम्
अस्तोचिषाथाम्
अस्तोचिष्येथाम्
अस्तोचिष्येथाम्
मध्यम  बहुवचनम्
स्तोचध्वे
स्तुच्यध्वे
तुष्टुचिध्वे
तुष्टुचिध्वे
स्तोचिताध्वे
स्तोचिताध्वे
स्तोचिष्यध्वे
स्तोचिष्यध्वे
स्तोचध्वम्
स्तुच्यध्वम्
अस्तोचध्वम्
अस्तुच्यध्वम्
स्तोचेध्वम्
स्तुच्येध्वम्
स्तोचिषीध्वम्
स्तोचिषीध्वम्
अस्तोचिढ्वम्
अस्तोचिढ्वम्
अस्तोचिष्यध्वम्
अस्तोचिष्यध्वम्
उत्तम  एकवचनम्
स्तोचे
स्तुच्ये
तुष्टुचे
तुष्टुचे
स्तोचिताहे
स्तोचिताहे
स्तोचिष्ये
स्तोचिष्ये
स्तोचै
स्तुच्यै
अस्तोचे
अस्तुच्ये
स्तोचेय
स्तुच्येय
स्तोचिषीय
स्तोचिषीय
अस्तोचिषि
अस्तोचिषि
अस्तोचिष्ये
अस्तोचिष्ये
उत्तम  द्विवचनम्
स्तोचावहे
स्तुच्यावहे
तुष्टुचिवहे
तुष्टुचिवहे
स्तोचितास्वहे
स्तोचितास्वहे
स्तोचिष्यावहे
स्तोचिष्यावहे
स्तोचावहै
स्तुच्यावहै
अस्तोचावहि
अस्तुच्यावहि
स्तोचेवहि
स्तुच्येवहि
स्तोचिषीवहि
स्तोचिषीवहि
अस्तोचिष्वहि
अस्तोचिष्वहि
अस्तोचिष्यावहि
अस्तोचिष्यावहि
उत्तम  बहुवचनम्
स्तोचामहे
स्तुच्यामहे
तुष्टुचिमहे
तुष्टुचिमहे
स्तोचितास्महे
स्तोचितास्महे
स्तोचिष्यामहे
स्तोचिष्यामहे
स्तोचामहै
स्तुच्यामहै
अस्तोचामहि
अस्तुच्यामहि
स्तोचेमहि
स्तुच्येमहि
स्तोचिषीमहि
स्तोचिषीमहि
अस्तोचिष्महि
अस्तोचिष्महि
अस्तोचिष्यामहि
अस्तोचिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अस्तोचिष्येताम्
अस्तोचिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अस्तोचिष्येथाम्
अस्तोचिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्तोचिष्यध्वम्
अस्तोचिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्