स्तु - ष्टुञ् - स्तुतौ अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
स्तवीति / स्तौति
स्तुवीते / स्तुते
स्तूयते
तुष्टाव
तुष्टुवे
तुष्टुवे
स्तोता
स्तोता
स्ताविता / स्तोता
स्तोष्यति
स्तोष्यते
स्ताविष्यते / स्तोष्यते
स्तुवीतात् / स्तुवीताद् / स्तुतात् / स्तुताद् / स्तवीतु / स्तौतु
स्तुवीताम् / स्तुताम्
स्तूयताम्
अस्तवीत् / अस्तवीद् / अस्तौत् / अस्तौद्
अस्तुवीत / अस्तुत
अस्तूयत
स्तुवीयात् / स्तुवीयाद् / स्तुयात् / स्तुयाद्
स्तुवीत
स्तूयेत
स्तूयात् / स्तूयाद्
स्तोषीष्ट
स्ताविषीष्ट / स्तोषीष्ट
अस्तावीत् / अस्तावीद्
अस्तोष्ट
अस्तावि
अस्तोष्यत् / अस्तोष्यद्
अस्तोष्यत
अस्ताविष्यत / अस्तोष्यत
प्रथम  द्विवचनम्
स्तुवीतः / स्तुतः
स्तुवाते
स्तूयेते
तुष्टुवतुः
तुष्टुवाते
तुष्टुवाते
स्तोतारौ
स्तोतारौ
स्तावितारौ / स्तोतारौ
स्तोष्यतः
स्तोष्येते
स्ताविष्येते / स्तोष्येते
स्तुवीताम् / स्तुताम्
स्तुवाताम्
स्तूयेताम्
अस्तुवीताम् / अस्तुताम्
अस्तुवाताम्
अस्तूयेताम्
स्तुवीयाताम् / स्तुयाताम्
स्तुवीयाताम्
स्तूयेयाताम्
स्तूयास्ताम्
स्तोषीयास्ताम्
स्ताविषीयास्ताम् / स्तोषीयास्ताम्
अस्ताविष्टाम्
अस्तोषाताम्
अस्ताविषाताम् / अस्तोषाताम्
अस्तोष्यताम्
अस्तोष्येताम्
अस्ताविष्येताम् / अस्तोष्येताम्
प्रथम  बहुवचनम्
स्तुवन्ति
स्तुवते
स्तूयन्ते
तुष्टुवुः
तुष्टुविरे
तुष्टुविरे
स्तोतारः
स्तोतारः
स्तावितारः / स्तोतारः
स्तोष्यन्ति
स्तोष्यन्ते
स्ताविष्यन्ते / स्तोष्यन्ते
स्तुवन्तु
स्तुवताम्
स्तूयन्ताम्
अस्तुवन्
अस्तुवत
अस्तूयन्त
स्तुवीयुः / स्तुयुः
स्तुवीरन्
स्तूयेरन्
स्तूयासुः
स्तोषीरन्
स्ताविषीरन् / स्तोषीरन्
अस्ताविषुः
अस्तोषत
अस्ताविषत / अस्तोषत
अस्तोष्यन्
अस्तोष्यन्त
अस्ताविष्यन्त / अस्तोष्यन्त
मध्यम  एकवचनम्
स्तवीषि / स्तौषि
स्तुवीषे / स्तुषे
स्तूयसे
तुष्टोथ
तुष्टुषे
तुष्टुषे
स्तोतासि
स्तोतासे
स्तावितासे / स्तोतासे
स्तोष्यसि
स्तोष्यसे
स्ताविष्यसे / स्तोष्यसे
स्तुवीतात् / स्तुवीताद् / स्तुतात् / स्तुताद् / स्तुवीहि / स्तुहि
स्तुवीष्व / स्तुष्व
स्तूयस्व
अस्तवीः / अस्तौः
अस्तुवीथाः / अस्तुथाः
अस्तूयथाः
स्तुवीयाः / स्तुयाः
स्तुवीथाः
स्तूयेथाः
स्तूयाः
स्तोषीष्ठाः
स्ताविषीष्ठाः / स्तोषीष्ठाः
अस्तावीः
अस्तोष्ठाः
अस्ताविष्ठाः / अस्तोष्ठाः
अस्तोष्यः
अस्तोष्यथाः
अस्ताविष्यथाः / अस्तोष्यथाः
मध्यम  द्विवचनम्
स्तुवीथः / स्तुथः
स्तुवाथे
स्तूयेथे
तुष्टुवथुः
तुष्टुवाथे
तुष्टुवाथे
स्तोतास्थः
स्तोतासाथे
स्तावितासाथे / स्तोतासाथे
स्तोष्यथः
स्तोष्येथे
स्ताविष्येथे / स्तोष्येथे
स्तुवीतम् / स्तुतम्
स्तुवाथाम्
स्तूयेथाम्
अस्तुवीतम् / अस्तुतम्
अस्तुवाथाम्
अस्तूयेथाम्
स्तुवीयातम् / स्तुयातम्
स्तुवीयाथाम्
स्तूयेयाथाम्
स्तूयास्तम्
स्तोषीयास्थाम्
स्ताविषीयास्थाम् / स्तोषीयास्थाम्
अस्ताविष्टम्
अस्तोषाथाम्
अस्ताविषाथाम् / अस्तोषाथाम्
अस्तोष्यतम्
अस्तोष्येथाम्
अस्ताविष्येथाम् / अस्तोष्येथाम्
मध्यम  बहुवचनम्
स्तुवीथ / स्तुथ
स्तुवीध्वे / स्तुध्वे
स्तूयध्वे
तुष्टुव
तुष्टुढ्वे
तुष्टुढ्वे
स्तोतास्थ
स्तोताध्वे
स्ताविताध्वे / स्तोताध्वे
स्तोष्यथ
स्तोष्यध्वे
स्ताविष्यध्वे / स्तोष्यध्वे
स्तुवीत / स्तुत
स्तुवीध्वम् / स्तुध्वम्
स्तूयध्वम्
अस्तुवीत / अस्तुत
अस्तुवीध्वम् / अस्तुध्वम्
अस्तूयध्वम्
स्तुवीयात / स्तुयात
स्तुवीध्वम्
स्तूयेध्वम्
स्तूयास्त
स्तोषीढ्वम्
स्ताविषीढ्वम् / स्ताविषीध्वम् / स्तोषीढ्वम्
अस्ताविष्ट
अस्तोढ्वम्
अस्ताविढ्वम् / अस्ताविध्वम् / अस्तोढ्वम्
अस्तोष्यत
अस्तोष्यध्वम्
अस्ताविष्यध्वम् / अस्तोष्यध्वम्
उत्तम  एकवचनम्
स्तवीमि / स्तौमि
स्तुवे
स्तूये
तुष्टव / तुष्टाव
तुष्टुवे
तुष्टुवे
स्तोतास्मि
स्तोताहे
स्ताविताहे / स्तोताहे
स्तोष्यामि
स्तोष्ये
स्ताविष्ये / स्तोष्ये
स्तवानि
स्तवै
स्तूयै
अस्तवम्
अस्तुवि
अस्तूये
स्तुवीयाम् / स्तुयाम्
स्तुवीय
स्तूयेय
स्तूयासम्
स्तोषीय
स्ताविषीय / स्तोषीय
अस्ताविषम्
अस्तोषि
अस्ताविषि / अस्तोषि
अस्तोष्यम्
अस्तोष्ये
अस्ताविष्ये / अस्तोष्ये
उत्तम  द्विवचनम्
स्तुवीवः / स्तुवः
स्तुवीवहे / स्तुवहे
स्तूयावहे
तुष्टुव
तुष्टुवहे
तुष्टुवहे
स्तोतास्वः
स्तोतास्वहे
स्तावितास्वहे / स्तोतास्वहे
स्तोष्यावः
स्तोष्यावहे
स्ताविष्यावहे / स्तोष्यावहे
स्तवाव
स्तवावहै
स्तूयावहै
अस्तुवीव / अस्तुव
अस्तुवीवहि / अस्तुवहि
अस्तूयावहि
स्तुवीयाव / स्तुयाव
स्तुवीवहि
स्तूयेवहि
स्तूयास्व
स्तोषीवहि
स्ताविषीवहि / स्तोषीवहि
अस्ताविष्व
अस्तोष्वहि
अस्ताविष्वहि / अस्तोष्वहि
अस्तोष्याव
अस्तोष्यावहि
अस्ताविष्यावहि / अस्तोष्यावहि
उत्तम  बहुवचनम्
स्तुवीमः / स्तुमः
स्तुवीमहे / स्तुमहे
स्तूयामहे
तुष्टुम
तुष्टुमहे
तुष्टुमहे
स्तोतास्मः
स्तोतास्महे
स्तावितास्महे / स्तोतास्महे
स्तोष्यामः
स्तोष्यामहे
स्ताविष्यामहे / स्तोष्यामहे
स्तवाम
स्तवामहै
स्तूयामहै
अस्तुवीम / अस्तुम
अस्तुवीमहि / अस्तुमहि
अस्तूयामहि
स्तुवीयाम / स्तुयाम
स्तुवीमहि
स्तूयेमहि
स्तूयास्म
स्तोषीमहि
स्ताविषीमहि / स्तोषीमहि
अस्ताविष्म
अस्तोष्महि
अस्ताविष्महि / अस्तोष्महि
अस्तोष्याम
अस्तोष्यामहि
अस्ताविष्यामहि / अस्तोष्यामहि
 
प्रथम पुरुषः  एकवचनम्
स्तवीति / स्तौति
स्तुवीते / स्तुते
स्ताविता / स्तोता
स्ताविष्यते / स्तोष्यते
स्तुवीतात् / स्तुवीताद् / स्तुतात् / स्तुताद् / स्तवीतु / स्तौतु
स्तुवीताम् / स्तुताम्
अस्तवीत् / अस्तवीद् / अस्तौत् / अस्तौद्
अस्तुवीत / अस्तुत
स्तुवीयात् / स्तुवीयाद् / स्तुयात् / स्तुयाद्
स्तूयात् / स्तूयाद्
स्ताविषीष्ट / स्तोषीष्ट
अस्तावीत् / अस्तावीद्
अस्तोष्यत् / अस्तोष्यद्
अस्ताविष्यत / अस्तोष्यत
प्रथमा  द्विवचनम्
स्तुवीतः / स्तुतः
स्तावितारौ / स्तोतारौ
स्ताविष्येते / स्तोष्येते
स्तुवीताम् / स्तुताम्
अस्तुवीताम् / अस्तुताम्
स्तुवीयाताम् / स्तुयाताम्
स्ताविषीयास्ताम् / स्तोषीयास्ताम्
अस्ताविष्टाम्
अस्ताविषाताम् / अस्तोषाताम्
अस्तोष्येताम्
अस्ताविष्येताम् / अस्तोष्येताम्
प्रथमा  बहुवचनम्
स्तावितारः / स्तोतारः
स्ताविष्यन्ते / स्तोष्यन्ते
स्तुवीयुः / स्तुयुः
स्ताविषीरन् / स्तोषीरन्
अस्ताविषत / अस्तोषत
अस्ताविष्यन्त / अस्तोष्यन्त
मध्यम पुरुषः  एकवचनम्
स्तवीषि / स्तौषि
स्तुवीषे / स्तुषे
स्तावितासे / स्तोतासे
स्ताविष्यसे / स्तोष्यसे
स्तुवीतात् / स्तुवीताद् / स्तुतात् / स्तुताद् / स्तुवीहि / स्तुहि
स्तुवीष्व / स्तुष्व
अस्तवीः / अस्तौः
अस्तुवीथाः / अस्तुथाः
स्तुवीयाः / स्तुयाः
स्ताविषीष्ठाः / स्तोषीष्ठाः
अस्ताविष्ठाः / अस्तोष्ठाः
अस्ताविष्यथाः / अस्तोष्यथाः
मध्यम पुरुषः  द्विवचनम्
स्तुवीथः / स्तुथः
स्तावितासाथे / स्तोतासाथे
स्ताविष्येथे / स्तोष्येथे
स्तुवीतम् / स्तुतम्
अस्तुवीतम् / अस्तुतम्
स्तुवीयातम् / स्तुयातम्
स्ताविषीयास्थाम् / स्तोषीयास्थाम्
अस्ताविषाथाम् / अस्तोषाथाम्
अस्तोष्येथाम्
अस्ताविष्येथाम् / अस्तोष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्तुवीथ / स्तुथ
स्तुवीध्वे / स्तुध्वे
स्ताविताध्वे / स्तोताध्वे
स्ताविष्यध्वे / स्तोष्यध्वे
स्तुवीत / स्तुत
स्तुवीध्वम् / स्तुध्वम्
अस्तुवीत / अस्तुत
अस्तुवीध्वम् / अस्तुध्वम्
स्तुवीयात / स्तुयात
स्ताविषीढ्वम् / स्ताविषीध्वम् / स्तोषीढ्वम्
अस्ताविढ्वम् / अस्ताविध्वम् / अस्तोढ्वम्
अस्तोष्यध्वम्
अस्ताविष्यध्वम् / अस्तोष्यध्वम्
उत्तम पुरुषः  एकवचनम्
स्तवीमि / स्तौमि
तुष्टव / तुष्टाव
स्ताविताहे / स्तोताहे
स्ताविष्ये / स्तोष्ये
स्तुवीयाम् / स्तुयाम्
स्ताविषीय / स्तोषीय
अस्ताविषि / अस्तोषि
अस्ताविष्ये / अस्तोष्ये
उत्तम पुरुषः  द्विवचनम्
स्तुवीवः / स्तुवः
स्तुवीवहे / स्तुवहे
स्तावितास्वहे / स्तोतास्वहे
स्ताविष्यावहे / स्तोष्यावहे
अस्तुवीव / अस्तुव
अस्तुवीवहि / अस्तुवहि
स्तुवीयाव / स्तुयाव
स्ताविषीवहि / स्तोषीवहि
अस्ताविष्वहि / अस्तोष्वहि
अस्ताविष्यावहि / अस्तोष्यावहि
उत्तम पुरुषः  बहुवचनम्
स्तुवीमः / स्तुमः
स्तुवीमहे / स्तुमहे
स्तावितास्महे / स्तोतास्महे
स्ताविष्यामहे / स्तोष्यामहे
अस्तुवीम / अस्तुम
अस्तुवीमहि / अस्तुमहि
स्तुवीयाम / स्तुयाम
स्ताविषीमहि / स्तोषीमहि
अस्ताविष्महि / अस्तोष्महि
अस्ताविष्यामहि / अस्तोष्यामहि