स्तिप् - ष्टिपृँ - क्षरणार्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्तेपते
स्तिप्यते
तिष्टिपे
तिष्टिपे
स्तेपिता
स्तेपिता
स्तेपिष्यते
स्तेपिष्यते
स्तेपताम्
स्तिप्यताम्
अस्तेपत
अस्तिप्यत
स्तेपेत
स्तिप्येत
स्तेपिषीष्ट
स्तेपिषीष्ट
अस्तेपिष्ट
अस्तेपि
अस्तेपिष्यत
अस्तेपिष्यत
प्रथम  द्विवचनम्
स्तेपेते
स्तिप्येते
तिष्टिपाते
तिष्टिपाते
स्तेपितारौ
स्तेपितारौ
स्तेपिष्येते
स्तेपिष्येते
स्तेपेताम्
स्तिप्येताम्
अस्तेपेताम्
अस्तिप्येताम्
स्तेपेयाताम्
स्तिप्येयाताम्
स्तेपिषीयास्ताम्
स्तेपिषीयास्ताम्
अस्तेपिषाताम्
अस्तेपिषाताम्
अस्तेपिष्येताम्
अस्तेपिष्येताम्
प्रथम  बहुवचनम्
स्तेपन्ते
स्तिप्यन्ते
तिष्टिपिरे
तिष्टिपिरे
स्तेपितारः
स्तेपितारः
स्तेपिष्यन्ते
स्तेपिष्यन्ते
स्तेपन्ताम्
स्तिप्यन्ताम्
अस्तेपन्त
अस्तिप्यन्त
स्तेपेरन्
स्तिप्येरन्
स्तेपिषीरन्
स्तेपिषीरन्
अस्तेपिषत
अस्तेपिषत
अस्तेपिष्यन्त
अस्तेपिष्यन्त
मध्यम  एकवचनम्
स्तेपसे
स्तिप्यसे
तिष्टिपिषे
तिष्टिपिषे
स्तेपितासे
स्तेपितासे
स्तेपिष्यसे
स्तेपिष्यसे
स्तेपस्व
स्तिप्यस्व
अस्तेपथाः
अस्तिप्यथाः
स्तेपेथाः
स्तिप्येथाः
स्तेपिषीष्ठाः
स्तेपिषीष्ठाः
अस्तेपिष्ठाः
अस्तेपिष्ठाः
अस्तेपिष्यथाः
अस्तेपिष्यथाः
मध्यम  द्विवचनम्
स्तेपेथे
स्तिप्येथे
तिष्टिपाथे
तिष्टिपाथे
स्तेपितासाथे
स्तेपितासाथे
स्तेपिष्येथे
स्तेपिष्येथे
स्तेपेथाम्
स्तिप्येथाम्
अस्तेपेथाम्
अस्तिप्येथाम्
स्तेपेयाथाम्
स्तिप्येयाथाम्
स्तेपिषीयास्थाम्
स्तेपिषीयास्थाम्
अस्तेपिषाथाम्
अस्तेपिषाथाम्
अस्तेपिष्येथाम्
अस्तेपिष्येथाम्
मध्यम  बहुवचनम्
स्तेपध्वे
स्तिप्यध्वे
तिष्टिपिध्वे
तिष्टिपिध्वे
स्तेपिताध्वे
स्तेपिताध्वे
स्तेपिष्यध्वे
स्तेपिष्यध्वे
स्तेपध्वम्
स्तिप्यध्वम्
अस्तेपध्वम्
अस्तिप्यध्वम्
स्तेपेध्वम्
स्तिप्येध्वम्
स्तेपिषीध्वम्
स्तेपिषीध्वम्
अस्तेपिढ्वम्
अस्तेपिढ्वम्
अस्तेपिष्यध्वम्
अस्तेपिष्यध्वम्
उत्तम  एकवचनम्
स्तेपे
स्तिप्ये
तिष्टिपे
तिष्टिपे
स्तेपिताहे
स्तेपिताहे
स्तेपिष्ये
स्तेपिष्ये
स्तेपै
स्तिप्यै
अस्तेपे
अस्तिप्ये
स्तेपेय
स्तिप्येय
स्तेपिषीय
स्तेपिषीय
अस्तेपिषि
अस्तेपिषि
अस्तेपिष्ये
अस्तेपिष्ये
उत्तम  द्विवचनम्
स्तेपावहे
स्तिप्यावहे
तिष्टिपिवहे
तिष्टिपिवहे
स्तेपितास्वहे
स्तेपितास्वहे
स्तेपिष्यावहे
स्तेपिष्यावहे
स्तेपावहै
स्तिप्यावहै
अस्तेपावहि
अस्तिप्यावहि
स्तेपेवहि
स्तिप्येवहि
स्तेपिषीवहि
स्तेपिषीवहि
अस्तेपिष्वहि
अस्तेपिष्वहि
अस्तेपिष्यावहि
अस्तेपिष्यावहि
उत्तम  बहुवचनम्
स्तेपामहे
स्तिप्यामहे
तिष्टिपिमहे
तिष्टिपिमहे
स्तेपितास्महे
स्तेपितास्महे
स्तेपिष्यामहे
स्तेपिष्यामहे
स्तेपामहै
स्तिप्यामहै
अस्तेपामहि
अस्तिप्यामहि
स्तेपेमहि
स्तिप्येमहि
स्तेपिषीमहि
स्तेपिषीमहि
अस्तेपिष्महि
अस्तेपिष्महि
अस्तेपिष्यामहि
अस्तेपिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अस्तेपिष्येताम्
अस्तेपिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अस्तेपिष्येथाम्
अस्तेपिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्तेपिष्यध्वम्
अस्तेपिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्