स्तम् - ष्टमँ - अवैकल्ये वैकल्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्तमति
स्तम्यते
तस्ताम
तस्तमे
स्तमिता
स्तमिता
स्तमिष्यति
स्तमिष्यते
स्तमतात् / स्तमताद् / स्तमतु
स्तम्यताम्
अस्तमत् / अस्तमद्
अस्तम्यत
स्तमेत् / स्तमेद्
स्तम्येत
स्तम्यात् / स्तम्याद्
स्तमिषीष्ट
अस्तमीत् / अस्तमीद्
अस्तामि
अस्तमिष्यत् / अस्तमिष्यद्
अस्तमिष्यत
प्रथम  द्विवचनम्
स्तमतः
स्तम्येते
तस्तमतुः
तस्तमाते
स्तमितारौ
स्तमितारौ
स्तमिष्यतः
स्तमिष्येते
स्तमताम्
स्तम्येताम्
अस्तमताम्
अस्तम्येताम्
स्तमेताम्
स्तम्येयाताम्
स्तम्यास्ताम्
स्तमिषीयास्ताम्
अस्तमिष्टाम्
अस्तमिषाताम्
अस्तमिष्यताम्
अस्तमिष्येताम्
प्रथम  बहुवचनम्
स्तमन्ति
स्तम्यन्ते
तस्तमुः
तस्तमिरे
स्तमितारः
स्तमितारः
स्तमिष्यन्ति
स्तमिष्यन्ते
स्तमन्तु
स्तम्यन्ताम्
अस्तमन्
अस्तम्यन्त
स्तमेयुः
स्तम्येरन्
स्तम्यासुः
स्तमिषीरन्
अस्तमिषुः
अस्तमिषत
अस्तमिष्यन्
अस्तमिष्यन्त
मध्यम  एकवचनम्
स्तमसि
स्तम्यसे
तस्तमिथ
तस्तमिषे
स्तमितासि
स्तमितासे
स्तमिष्यसि
स्तमिष्यसे
स्तमतात् / स्तमताद् / स्तम
स्तम्यस्व
अस्तमः
अस्तम्यथाः
स्तमेः
स्तम्येथाः
स्तम्याः
स्तमिषीष्ठाः
अस्तमीः
अस्तमिष्ठाः
अस्तमिष्यः
अस्तमिष्यथाः
मध्यम  द्विवचनम्
स्तमथः
स्तम्येथे
तस्तमथुः
तस्तमाथे
स्तमितास्थः
स्तमितासाथे
स्तमिष्यथः
स्तमिष्येथे
स्तमतम्
स्तम्येथाम्
अस्तमतम्
अस्तम्येथाम्
स्तमेतम्
स्तम्येयाथाम्
स्तम्यास्तम्
स्तमिषीयास्थाम्
अस्तमिष्टम्
अस्तमिषाथाम्
अस्तमिष्यतम्
अस्तमिष्येथाम्
मध्यम  बहुवचनम्
स्तमथ
स्तम्यध्वे
तस्तम
तस्तमिध्वे
स्तमितास्थ
स्तमिताध्वे
स्तमिष्यथ
स्तमिष्यध्वे
स्तमत
स्तम्यध्वम्
अस्तमत
अस्तम्यध्वम्
स्तमेत
स्तम्येध्वम्
स्तम्यास्त
स्तमिषीध्वम्
अस्तमिष्ट
अस्तमिढ्वम्
अस्तमिष्यत
अस्तमिष्यध्वम्
उत्तम  एकवचनम्
स्तमामि
स्तम्ये
तस्तम / तस्ताम
तस्तमे
स्तमितास्मि
स्तमिताहे
स्तमिष्यामि
स्तमिष्ये
स्तमानि
स्तम्यै
अस्तमम्
अस्तम्ये
स्तमेयम्
स्तम्येय
स्तम्यासम्
स्तमिषीय
अस्तमिषम्
अस्तमिषि
अस्तमिष्यम्
अस्तमिष्ये
उत्तम  द्विवचनम्
स्तमावः
स्तम्यावहे
तस्तमिव
तस्तमिवहे
स्तमितास्वः
स्तमितास्वहे
स्तमिष्यावः
स्तमिष्यावहे
स्तमाव
स्तम्यावहै
अस्तमाव
अस्तम्यावहि
स्तमेव
स्तम्येवहि
स्तम्यास्व
स्तमिषीवहि
अस्तमिष्व
अस्तमिष्वहि
अस्तमिष्याव
अस्तमिष्यावहि
उत्तम  बहुवचनम्
स्तमामः
स्तम्यामहे
तस्तमिम
तस्तमिमहे
स्तमितास्मः
स्तमितास्महे
स्तमिष्यामः
स्तमिष्यामहे
स्तमाम
स्तम्यामहै
अस्तमाम
अस्तम्यामहि
स्तमेम
स्तम्येमहि
स्तम्यास्म
स्तमिषीमहि
अस्तमिष्म
अस्तमिष्महि
अस्तमिष्याम
अस्तमिष्यामहि
प्रथम पुरुषः  एकवचनम्
स्तमतात् / स्तमताद् / स्तमतु
अस्तमत् / अस्तमद्
स्तम्यात् / स्तम्याद्
अस्तमीत् / अस्तमीद्
अस्तमिष्यत् / अस्तमिष्यद्
प्रथमा  द्विवचनम्
अस्तमिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
स्तमतात् / स्तमताद् / स्तम
मध्यम पुरुषः  द्विवचनम्
अस्तमिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्तमिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्