स्तम्भ् - स्तम्भुँ - रोधन इत्येके स्तम्भ इति माधवः क्र्यादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
स्तभ्नोति / स्तभ्नाति
स्तभ्नुते / स्तभ्नीते
स्तभ्यते
तस्तम्भ
तस्तम्भे
तस्तम्भे
स्तम्ब्धा
स्तम्ब्धा
स्तम्ब्धा
स्तम्प्स्यति
स्तम्प्स्यते
स्तम्प्स्यते
स्तभ्नुतात् / स्तभ्नुताद् / स्तभ्नीतात् / स्तभ्नीताद् / स्तभ्नोतु / स्तभ्नातु
स्तभ्नुताम् / स्तभ्नीताम्
स्तभ्यताम्
अस्तभ्नोत् / अस्तभ्नोद् / अस्तभ्नात् / अस्तभ्नाद्
अस्तभ्नुत / अस्तभ्नीत
अस्तभ्यत
स्तभ्नुयात् / स्तभ्नुयाद् / स्तभ्नीयात् / स्तभ्नीयाद्
स्तभ्नुवीत / स्तभ्नीत
स्तभ्येत
स्तभ्यात् / स्तभ्याद्
स्तम्प्सीष्ट
स्तम्प्सीष्ट
अस्ताम्प्सीत् / अस्ताम्प्सीद्
अस्तम्ब्ध
अस्तम्भि
अस्तम्प्स्यत् / अस्तम्प्स्यद्
अस्तम्प्स्यत
अस्तम्प्स्यत
प्रथम  द्विवचनम्
स्तभ्नुतः / स्तभ्नीतः
स्तभ्नुवाते / स्तभ्नाते
स्तभ्येते
तस्तम्भतुः
तस्तम्भाते
तस्तम्भाते
स्तम्ब्धारौ
स्तम्ब्धारौ
स्तम्ब्धारौ
स्तम्प्स्यतः
स्तम्प्स्येते
स्तम्प्स्येते
स्तभ्नुताम् / स्तभ्नीताम्
स्तभ्नुवाताम् / स्तभ्नाताम्
स्तभ्येताम्
अस्तभ्नुताम् / अस्तभ्नीताम्
अस्तभ्नुवाताम् / अस्तभ्नाताम्
अस्तभ्येताम्
स्तभ्नुयाताम् / स्तभ्नीयाताम्
स्तभ्नुवीयाताम् / स्तभ्नीयाताम्
स्तभ्येयाताम्
स्तभ्यास्ताम्
स्तम्प्सीयास्ताम्
स्तम्प्सीयास्ताम्
अस्ताम्ब्धाम्
अस्तम्प्साताम्
अस्तम्प्साताम्
अस्तम्प्स्यताम्
अस्तम्प्स्येताम्
अस्तम्प्स्येताम्
प्रथम  बहुवचनम्
स्तभ्नुवन्ति / स्तभ्नन्ति
स्तभ्नुवते / स्तभ्नते
स्तभ्यन्ते
तस्तम्भुः
तस्तम्भिरे
तस्तम्भिरे
स्तम्ब्धारः
स्तम्ब्धारः
स्तम्ब्धारः
स्तम्प्स्यन्ति
स्तम्प्स्यन्ते
स्तम्प्स्यन्ते
स्तभ्नुवन्तु / स्तभ्नन्तु
स्तभ्नुवताम् / स्तभ्नताम्
स्तभ्यन्ताम्
अस्तभ्नुवन् / अस्तभ्नन्
अस्तभ्नुवत / अस्तभ्नत
अस्तभ्यन्त
स्तभ्नुयुः / स्तभ्नीयुः
स्तभ्नुवीरन् / स्तभ्नीरन्
स्तभ्येरन्
स्तभ्यासुः
स्तम्प्सीरन्
स्तम्प्सीरन्
अस्ताम्प्सुः
अस्तम्प्सत
अस्तम्प्सत
अस्तम्प्स्यन्
अस्तम्प्स्यन्त
अस्तम्प्स्यन्त
मध्यम  एकवचनम्
स्तभ्नोषि / स्तभ्नासि
स्तभ्नुषे / स्तभ्नीषे
स्तभ्यसे
तस्तम्भिथ / तस्तम्ब्ध
तस्तम्भिषे
तस्तम्भिषे
स्तम्ब्धासि
स्तम्ब्धासे
स्तम्ब्धासे
स्तम्प्स्यसि
स्तम्प्स्यसे
स्तम्प्स्यसे
स्तभ्नुतात् / स्तभ्नुताद् / स्तभ्नीतात् / स्तभ्नीताद् / स्तभ्नुहि / स्तभान
स्तभ्नुष्व / स्तभ्नीष्व
स्तभ्यस्व
अस्तभ्नोः / अस्तभ्नाः
अस्तभ्नुथाः / अस्तभ्नीथाः
अस्तभ्यथाः
स्तभ्नुयाः / स्तभ्नीयाः
स्तभ्नुवीथाः / स्तभ्नीथाः
स्तभ्येथाः
स्तभ्याः
स्तम्प्सीष्ठाः
स्तम्प्सीष्ठाः
अस्ताम्प्सीः
अस्तम्ब्धाः
अस्तम्ब्धाः
अस्तम्प्स्यः
अस्तम्प्स्यथाः
अस्तम्प्स्यथाः
मध्यम  द्विवचनम्
स्तभ्नुथः / स्तभ्नीथः
स्तभ्नुवाथे / स्तभ्नाथे
स्तभ्येथे
तस्तम्भथुः
तस्तम्भाथे
तस्तम्भाथे
स्तम्ब्धास्थः
स्तम्ब्धासाथे
स्तम्ब्धासाथे
स्तम्प्स्यथः
स्तम्प्स्येथे
स्तम्प्स्येथे
स्तभ्नुतम् / स्तभ्नीतम्
स्तभ्नुवाथाम् / स्तभ्नाथाम्
स्तभ्येथाम्
अस्तभ्नुतम् / अस्तभ्नीतम्
अस्तभ्नुवाथाम् / अस्तभ्नाथाम्
अस्तभ्येथाम्
स्तभ्नुयातम् / स्तभ्नीयातम्
स्तभ्नुवीयाथाम् / स्तभ्नीयाथाम्
स्तभ्येयाथाम्
स्तभ्यास्तम्
स्तम्प्सीयास्थाम्
स्तम्प्सीयास्थाम्
अस्ताम्ब्धम्
अस्तम्प्साथाम्
अस्तम्प्साथाम्
अस्तम्प्स्यतम्
अस्तम्प्स्येथाम्
अस्तम्प्स्येथाम्
मध्यम  बहुवचनम्
स्तभ्नुथ / स्तभ्नीथ
स्तभ्नुध्वे / स्तभ्नीध्वे
स्तभ्यध्वे
तस्तम्भ
तस्तम्भिध्वे
तस्तम्भिध्वे
स्तम्ब्धास्थ
स्तम्ब्धाध्वे
स्तम्ब्धाध्वे
स्तम्प्स्यथ
स्तम्प्स्यध्वे
स्तम्प्स्यध्वे
स्तभ्नुत / स्तभ्नीत
स्तभ्नुध्वम् / स्तभ्नीध्वम्
स्तभ्यध्वम्
अस्तभ्नुत / अस्तभ्नीत
अस्तभ्नुध्वम् / अस्तभ्नीध्वम्
अस्तभ्यध्वम्
स्तभ्नुयात / स्तभ्नीयात
स्तभ्नुवीध्वम् / स्तभ्नीध्वम्
स्तभ्येध्वम्
स्तभ्यास्त
स्तम्प्सीध्वम्
स्तम्प्सीध्वम्
अस्ताम्ब्ध
अस्तम्ब्ध्वम्
अस्तम्ब्ध्वम्
अस्तम्प्स्यत
अस्तम्प्स्यध्वम्
अस्तम्प्स्यध्वम्
उत्तम  एकवचनम्
स्तभ्नोमि / स्तभ्नामि
स्तभ्नुवे / स्तभ्ने
स्तभ्ये
तस्तम्भ
तस्तम्भे
तस्तम्भे
स्तम्ब्धास्मि
स्तम्ब्धाहे
स्तम्ब्धाहे
स्तम्प्स्यामि
स्तम्प्स्ये
स्तम्प्स्ये
स्तभ्नवानि / स्तभ्नानि
स्तभ्नवै / स्तभ्नै
स्तभ्यै
अस्तभ्नवम् / अस्तभ्नाम्
अस्तभ्नुवि / अस्तभ्नि
अस्तभ्ये
स्तभ्नुयाम् / स्तभ्नीयाम्
स्तभ्नुवीय / स्तभ्नीय
स्तभ्येय
स्तभ्यासम्
स्तम्प्सीय
स्तम्प्सीय
अस्ताम्प्सम्
अस्तम्प्सि
अस्तम्प्सि
अस्तम्प्स्यम्
अस्तम्प्स्ये
अस्तम्प्स्ये
उत्तम  द्विवचनम्
स्तभ्नुवः / स्तभ्नीवः
स्तभ्नुवहे / स्तभ्नीवहे
स्तभ्यावहे
तस्तम्भिव
तस्तम्भिवहे
तस्तम्भिवहे
स्तम्ब्धास्वः
स्तम्ब्धास्वहे
स्तम्ब्धास्वहे
स्तम्प्स्यावः
स्तम्प्स्यावहे
स्तम्प्स्यावहे
स्तभ्नवाव / स्तभ्नाव
स्तभ्नवावहै / स्तभ्नावहै
स्तभ्यावहै
अस्तभ्नुव / अस्तभ्नीव
अस्तभ्नुवहि / अस्तभ्नीवहि
अस्तभ्यावहि
स्तभ्नुयाव / स्तभ्नीयाव
स्तभ्नुवीवहि / स्तभ्नीवहि
स्तभ्येवहि
स्तभ्यास्व
स्तम्प्सीवहि
स्तम्प्सीवहि
अस्ताम्प्स्व
अस्तम्प्स्वहि
अस्तम्प्स्वहि
अस्तम्प्स्याव
अस्तम्प्स्यावहि
अस्तम्प्स्यावहि
उत्तम  बहुवचनम्
स्तभ्नुमः / स्तभ्नीमः
स्तभ्नुमहे / स्तभ्नीमहे
स्तभ्यामहे
तस्तम्भिम
तस्तम्भिमहे
तस्तम्भिमहे
स्तम्ब्धास्मः
स्तम्ब्धास्महे
स्तम्ब्धास्महे
स्तम्प्स्यामः
स्तम्प्स्यामहे
स्तम्प्स्यामहे
स्तभ्नवाम / स्तभ्नाम
स्तभ्नवामहै / स्तभ्नामहै
स्तभ्यामहै
अस्तभ्नुम / अस्तभ्नीम
अस्तभ्नुमहि / अस्तभ्नीमहि
अस्तभ्यामहि
स्तभ्नुयाम / स्तभ्नीयाम
स्तभ्नुवीमहि / स्तभ्नीमहि
स्तभ्येमहि
स्तभ्यास्म
स्तम्प्सीमहि
स्तम्प्सीमहि
अस्ताम्प्स्म
अस्तम्प्स्महि
अस्तम्प्स्महि
अस्तम्प्स्याम
अस्तम्प्स्यामहि
अस्तम्प्स्यामहि
 
प्रथम पुरुषः  एकवचनम्
स्तभ्नोति / स्तभ्नाति
स्तभ्नुते / स्तभ्नीते
स्तभ्नुतात् / स्तभ्नुताद् / स्तभ्नीतात् / स्तभ्नीताद् / स्तभ्नोतु / स्तभ्नातु
स्तभ्नुताम् / स्तभ्नीताम्
अस्तभ्नोत् / अस्तभ्नोद् / अस्तभ्नात् / अस्तभ्नाद्
अस्तभ्नुत / अस्तभ्नीत
स्तभ्नुयात् / स्तभ्नुयाद् / स्तभ्नीयात् / स्तभ्नीयाद्
स्तभ्नुवीत / स्तभ्नीत
स्तभ्यात् / स्तभ्याद्
अस्ताम्प्सीत् / अस्ताम्प्सीद्
अस्तम्प्स्यत् / अस्तम्प्स्यद्
प्रथमा  द्विवचनम्
स्तभ्नुतः / स्तभ्नीतः
स्तभ्नुवाते / स्तभ्नाते
स्तभ्नुताम् / स्तभ्नीताम्
स्तभ्नुवाताम् / स्तभ्नाताम्
अस्तभ्नुताम् / अस्तभ्नीताम्
अस्तभ्नुवाताम् / अस्तभ्नाताम्
स्तभ्नुयाताम् / स्तभ्नीयाताम्
स्तभ्नुवीयाताम् / स्तभ्नीयाताम्
अस्तम्प्स्यताम्
अस्तम्प्स्येताम्
अस्तम्प्स्येताम्
प्रथमा  बहुवचनम्
स्तभ्नुवन्ति / स्तभ्नन्ति
स्तभ्नुवते / स्तभ्नते
स्तभ्नुवन्तु / स्तभ्नन्तु
स्तभ्नुवताम् / स्तभ्नताम्
अस्तभ्नुवन् / अस्तभ्नन्
अस्तभ्नुवत / अस्तभ्नत
स्तभ्नुयुः / स्तभ्नीयुः
स्तभ्नुवीरन् / स्तभ्नीरन्
मध्यम पुरुषः  एकवचनम्
स्तभ्नोषि / स्तभ्नासि
स्तभ्नुषे / स्तभ्नीषे
तस्तम्भिथ / तस्तम्ब्ध
स्तभ्नुतात् / स्तभ्नुताद् / स्तभ्नीतात् / स्तभ्नीताद् / स्तभ्नुहि / स्तभान
स्तभ्नुष्व / स्तभ्नीष्व
अस्तभ्नोः / अस्तभ्नाः
अस्तभ्नुथाः / अस्तभ्नीथाः
स्तभ्नुयाः / स्तभ्नीयाः
स्तभ्नुवीथाः / स्तभ्नीथाः
मध्यम पुरुषः  द्विवचनम्
स्तभ्नुथः / स्तभ्नीथः
स्तभ्नुवाथे / स्तभ्नाथे
स्तभ्नुतम् / स्तभ्नीतम्
स्तभ्नुवाथाम् / स्तभ्नाथाम्
अस्तभ्नुतम् / अस्तभ्नीतम्
अस्तभ्नुवाथाम् / अस्तभ्नाथाम्
स्तभ्नुयातम् / स्तभ्नीयातम्
स्तभ्नुवीयाथाम् / स्तभ्नीयाथाम्
अस्तम्प्स्येथाम्
अस्तम्प्स्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्तभ्नुथ / स्तभ्नीथ
स्तभ्नुध्वे / स्तभ्नीध्वे
स्तभ्नुत / स्तभ्नीत
स्तभ्नुध्वम् / स्तभ्नीध्वम्
अस्तभ्नुत / अस्तभ्नीत
अस्तभ्नुध्वम् / अस्तभ्नीध्वम्
स्तभ्नुयात / स्तभ्नीयात
स्तभ्नुवीध्वम् / स्तभ्नीध्वम्
अस्तम्प्स्यध्वम्
अस्तम्प्स्यध्वम्
उत्तम पुरुषः  एकवचनम्
स्तभ्नोमि / स्तभ्नामि
स्तभ्नुवे / स्तभ्ने
स्तभ्नवानि / स्तभ्नानि
स्तभ्नवै / स्तभ्नै
अस्तभ्नवम् / अस्तभ्नाम्
अस्तभ्नुवि / अस्तभ्नि
स्तभ्नुयाम् / स्तभ्नीयाम्
स्तभ्नुवीय / स्तभ्नीय
उत्तम पुरुषः  द्विवचनम्
स्तभ्नुवः / स्तभ्नीवः
स्तभ्नुवहे / स्तभ्नीवहे
स्तभ्नवाव / स्तभ्नाव
स्तभ्नवावहै / स्तभ्नावहै
अस्तभ्नुव / अस्तभ्नीव
अस्तभ्नुवहि / अस्तभ्नीवहि
स्तभ्नुयाव / स्तभ्नीयाव
स्तभ्नुवीवहि / स्तभ्नीवहि
अस्तम्प्स्यावहि
अस्तम्प्स्यावहि
उत्तम पुरुषः  बहुवचनम्
स्तभ्नुमः / स्तभ्नीमः
स्तभ्नुमहे / स्तभ्नीमहे
स्तभ्नवाम / स्तभ्नाम
स्तभ्नवामहै / स्तभ्नामहै
अस्तभ्नुम / अस्तभ्नीम
अस्तभ्नुमहि / अस्तभ्नीमहि
स्तभ्नुयाम / स्तभ्नीयाम
स्तभ्नुवीमहि / स्तभ्नीमहि
अस्तम्प्स्यामहि
अस्तम्प्स्यामहि